0८ 941५७ 891.22

| | | | | | | | | | | | | | | 1.1 1०11199५ # { | | { ‡- ~> 1258603

{ः री राष्ट्रीय प्रशासन अकादमो {4

(88) 2 £ 4 (परवल &तफाशाश्णा 2 9१11५00 £; [4 ;; ४२ पुस्तकालय ९,

2 0111. 3। _ £ } क, = {> | 9 = (~+ () ह| (2. ~ 8 अव्राध्नि संख्या पत्न्य 4८447001 ४८. 8 - | . £ ‡{ ~ वरग संच्या<+८ @@#ौ 49 (८५ (८. _ & ले ति 2 0. कै 9 मं ग्र ४६ प्स्तक स्या | £ ॥॥ ^ [1 4 4०८० १८७. 1< रथिरा क. 4 ६1 0 ~9 {< (च 9.4 11 1 11944 -प थत

1111 ॥11("11 0) (11 & 4.1.10.4.54

१11 417 (ककत ( ५4१41१1४ )

(21 11.111 19. 1.1)1.71..1)

34 देतव पा दवफ्र+-70 7

१३)

9111 {६8188 | 191 [1016५

[ 1. ताक,

(77.517 0४ 7891 {लता 191

^ गा एव0ा) +" वा §॥प्रडार्पिन {300५ [200ा१ 0 01 ५7१।२॥58.

1930.

2.0८ & 42111८25.

411 70115 7८8८7८८व ¢ 011८ "11577.

श्रीः महाकविश्रीकालिदासविरचितं मेघदृतम्‌ मलिनाथक्रतस्जीविनोसमेतम्‌ "व्य | ्ारापरणएडलान्तगत-संमतौलीग्रामस्थ- शर गौरी-संस्करत-विद्यालय-प्रधानाच्यापकेन पं° श्रीकनकलालवक्रेण भावाथंबोधिकानाप-रिप्पण्या समलङःकुतथ संशोधितम्‌

जलमस्कमादसकयेनसतेन वोध्कवयकजपजकयकष

( तृतीय संस्करणम्‌ )

पणि यी

तश्च

माष्टर-सेलाडीलाल-महोदयेन श्रीसीतारामाख्यमुद्रणयन्त्रालये मुद्रयिखा प्रकाशितम्‌

शाके १८५२ सन्‌ १९३०

मूल्यमष्टावाणकाः

विद्रितमेव अवन सच्भवतां यन्‌ कविकुलशिरोमसिः श्रीकालि- दासः काव्येषु प्रधानं प्रस्थत्रयं रवुवश-ङुमारसम्मव-मेघदुत नामधेयं प्रणिनाय नेषु मे्रदूतनामधवं काव्यमप्युक्तकवेः ग्चनावैचित्यात्‌ कीटं कवित्वश्ति पधयनीन्यत्र काव्यमेव प्रमाणम्‌ तस्व मट्लिनाय- छतयीकापि ग्रन्धस्यातिगार्मीयमुद्धावयति नच्च काव्यं सच्याख्य- अपि साघ्रारणएन्ियौ माव्थंद्मदण्ऽचपका्मेति सम्यगालोच्य मया चाब्ू-ध्ीवैजनाथप्रसाद याद व-परेरितिन “भावा्थबोधिक्राः नाम रिप्पणौ निरमायि पतस्याः सोषएटवाऽसतौष्वयोः परीन्तसं निरीक्षणा- देव मविप्यनीस्यं पटटवितेन-

श्रीकनकलालदक्छररस्य

अथ | मेघद्‌ व्यम्‌ © घदूत-महाकाग्यम्‌ (. ( सजीविन्या समेतम्‌ पूवेमेघः। मातापितृभ्यां जगतो नमो वामां जानये सयो दक्तिणरक्पातसंकचद्ामरष्टये अन्तरायतिभियोपशान्तये शान्तपावनमचिन्त्यवेभवम्‌ तन्नरं वपुषि कुश्रं मुखे मन्महे किमपि तुन्दि महः शरणं करवाणि कामदं ते चरण वाणि चराचरोपजीव्यम्‌ करुणामसणेः कटान्तपातेः कुर मामम्ब कृता्थसार्थवाहम्‌ इहान्वयमुखेनैव सवै व्याख्यायते मया नामूटं लिख्यते किविन्नानपेत्तितमुच्यते 'आशीनेमस्रिया वस्तुनिर्देशो वापि तन्मुखम्‌” इति शास्रात्काव्यादो वस्तुनिर्देशात्कथां प्रस्तोति- कथित्कान्ताविरहगुरुणा स्वाधिकारात्पमत्त 9 © ¢ शापेनास्तंगमितमहिमा वषं भोग्येणए भतुः यन्तश्चक्र जनकतनयास्नानपुणए्योदकेष स्निग्धच्छाथातरुषु वसति रामगियोश्रमेष

= मा भा कानना ताना काक

१. स्वाधिकारप्रमत्तः (८ » स्वातिसेवाऽपराधात्तेन यावद्‌वष शतत: प्रियाविष्ही कत्ियक्षद्िचत्र- कूटाभमेषु वक्षन्नासीदिति मावः

मेघदूतम्‌

कश्चिदिति सखाधिकारासस्वनियोगासखमत्तो नवहितः “प्रमादो- ऽनवधानता? इत्यमरः “' जुगुप्साविरामप्रमादार्थानामुपसंल्यानम्‌ इत्यपादानत्वम्‌ तस्मासञचमी अत एवापराधाद्धतोः ) कान्ताविर गुरुणा दुभरेण दुस्तरेणेव्यथः ^ गुरुस्तु गीप्पतौ श्रेष्टे गुरो पितरि दुभरेः" इति शब्दाणवे वपंभोग्येण संवत्सरमोग्येण `“ कालाध्वनो- रस्यन्तसंयोग ? इति द्वितीया “` श्रत्यन्तसयोगे " इति समासः) “कुमति च" इति णत्वम्‌ भतुः सखरामिनः शापेन शस्तंगभिनो महिमा सामथ्यै यस्य सोऽस्तंगमितमदहिमा अस्तभिति क्ारान्तमव्ययम्‌ तस्य ""डितीया-” इति योगचिभागात्ससासः \\ कर्चिदनिर्दिष्टनामा यत्तो देवयोनिविराषः विदयाधराप्सरोयन्ञरन्तोगन्धवकिन्नराः पिशाचो गृह्यकः सिद्धो भूतोऽमी देवयोनयः?! इत्यमरः जनकतनयायाः सीत्ताया स्नानेरवगाहनः पुर्यानि पविचाण्युदकानि यपु तेषु पावनप्िस्यथंः छायाश्रधानास्तरवरद्ायातरः शाकर्पाथिवादिलात्समासः स्निग्धा सान्द्राश्धायातरवां नमेस्व्त्ता यप तपु वसतियोग्येप्िव्यथः “म्निग्धं तु मसणे सान्द्रे? इति “्ायाच्र्तो नमसः स्यात इति शब्दाणंवे रामगिरेश्चित्रकूटस्याश्रमप वसतिम्‌ “वहिवम्यक्भिभ्यश्च" इत्यौणादि काऽतिप्रतययः चक्रं कृतवान श्त रसो विग्रलम्भाख्यः श्रङ्गारः। तत्राप्युन्मादावस्था अत एव॑कत्रानवष्थानं सूवितमाश्रमेष्विति बहूुवच- नेन सीतां प्रति रामस्य हनुमत्संदेशं सनसि निधाय मेघसंदेशं कविः कृतवानित्याह: शत्र काव्ये सवत्र मन्दाक्रान्ता्रृत्तम्‌ तदुक्तम्‌-- “मन्दाक्रान्ता जछधिपडगैम्मो नतो ताद्‌ गुरू चेत" इति

तस्मिन्नद्रौ कतिचिदवलाविप्रयुक्तः कामी नीत्वा पासान्कनकबलयश्रंशरि ्पकरोष्छः

आषाढस्य प्रथमदिवसे मेघभारिल्टसानु वप्रकीडापरिणएतगजपेन्तणोयं ददशं

तस्मिन्निति तस्मिन्नद्रौ चित्रकूराप्रौ अबलाविप्रयुक्तः कान्ता- विरही कनकस्य वलयः कटकम्‌ ““ कटकं वलयो ऽखियाम्‌ इत्य-

-- 0

(२) तत्राश्रमे वसन्नसौ कामी यक्षो मासाष्टके भ्यतीते लाषादप्रथमदिने मेघमपरयदिति भावः

पूवंमेध्र ,

रः तस्य श्र॑रोन पातेन रिक्तः न्यः प्रकोष्ठः करूपेराधः प्रदेशो यस्य तथोक्तः "कच्ान्तर प्रकोष्ठः स्यास्रकोष्ठः कूपेरादधः"› इति शाश्वतः विरहदुःखात्करुश इत्यथः कामो कामुकः यक्ः। कतिचिन्मासान्‌ ष्टौ मासानिव्यथः "शोषान्मासान्गमय चतुरः इति वक््यमाणशखात्‌ नीत्वा यापयित्वा आपाढानक्तत्रेण युक्ता पौणेमास्यापाढी “नत्तत्रेण युक्तः कालः" इःयण } “टि द्वाणच्‌- इत्यादिना खीप्‌ \ सापाच्यस्मि- न्पौणेमासीस्यापाढा मासः ।। ^साभ्मिन्पोणंमा तीति संज्ञायाम इत्यण्‌ तस्य प्रथमदिवस अआारिखषएटसानुमाक्रान्तच्रटम्‌ वभ्रक्रीडा उत्खात शलयः "'उतवातक्रलिः ब्धङ्कायेवेप्रक्ीडा निरायतेः इति शब्दुरणैवे \\ साम॒ परि- रतसितियग्दन्तग्रहारः “'तियग्दन्तव्रहारस्तु गजः परिसता मतः इति हलायुधः !। चासो गजरच तभ्निव प्रक्तणीयं दशनीयं मेधं ददश गज- प्रत्त णी गमिव्यन्नवलः पास्टयु्रापमा कचिन्‌ आषाढस्य प्रथमदिवसे ह्यत्र “प्रत्यासन्नं नमसि" इति चक््यमाणनभोमासमप्रव्यासतच्यथं (प्रथम दिवस" इति पाट कल्पयन्ति तदसगतम्‌ प्रथमातिरकं कारणाभावान्‌ नमोमासस्य प्रत्यासत््यथमि्युक्तमिति चेन्न प्रस्यासत्तिमात्रस्य मास- प्रत्यासच्यव प्रथमदिवससस्याप्युपपत्तेः। अत्परन्तप्रव्यासत्तेरपयोगामावेना- विवज्तितत्वात्‌ विवत्तितते वा म्बपक्तेऽपि प्रथसदिवसातिक्रमेण मेध- दशंनकस्पनायां प्रमारणाभावेन तदसम्मवान्‌ प्रस्युतास्मस्पच्च एव कुशल- सन्देशस्य भाव्यनथंप्रतीकाराधस्य पुरत एवानुमानमुक्तं सचतीस्युपयोग सिद्धिः ननून्मत्तस्य नायं विवक इति चेन्न उन्मत्तध्य नानथंस्य प्रती- काराथ प्रवृत्तिरपीति सदेश ष्व मामूत्‌। तथाच काव्यारम्भ एवा- प्रसिद्धः स्यादित्यहो मूखच्ेदी पारिडित्यप्रकषः कथं तहि “शापान्तो

भु जगशयनादुत्थिते शाङ्गपाणो इत्यादिना भगवत्रबोधाव्रधिकस्य शापस्य मासचतुष्टयावशिष्स्योक्तिः, शदिवसाधिक्यादिति चेत्‌-स्वपत्ते- ऽपि कथं सा, विशतिदिवसेन्यूनस्वादिति सन्तोष्टव्यम्‌ तस्मादीषदरैषम्य- मविवक्तितमिति सुष्टक्तं श्रथमदिवस' इति

तस्य स्थित्वा कथमपि पुरः कोतुकाधानहेतो रन्तबोषपञिरभनुचरो राजराजस्य

ऽ. केतकाधान।

मेघदूतम्‌

मेघालोके भवति सुखिनोऽप्यन्यथाघरस्ि चेतः कण्ठारलेषप्रणयिनि जने फं पुनदृरसंस्थे तस्येति राजानो यत्ताः “राजा प्रभौ नृपे चन्द्रे यक्ते कतत्रिय- शक्रयोः "` इति विवः राज्ञां राजा राजराजः कुबेरः राजराजो धनाधिपः "` इत्यमरः ८“ राजाहः सखिभ्यष्ट च्‌ ›' इति टच्परत्ययः तस्यानु चरो यत्तः अन्तवाप्यो धीरोदात्तत्वादन्तःस्तम्भिताश्र सन्‌ कोतुकाधानहेतोरभिलाषोत्पादकारणस्य “कौतुकं चाभिलाषं स्यादुरंसवे नमेहषेयोः" इति विश्वः तस्य मेघस्य पुरोऽग्रे कथमपि गरीयसा भ्रयल्नेनेत्यथेः ज्ञानहेतुविवक्ञायामप्यादि कथमन्ययम्‌ कथमादि तथाप्यन्तं यत्नगोरववाढयोः इत्युज्जवलः स्थित्वा चिरं दभ्यो चिन्त- यामास «“ ध्ये चिन्तायाम्‌ "” इति धातो्ञिट्‌ मनोविकारोपशमनपय- न्तमिति शेषः विकारहैतुमाह-मेधाखोक इति मेघालोके मेघदशंने सति सुखिनोऽपि प्रियादिजनसगतस्यापि चेतरिचत्तमन्यथाभूता वरत्तिव्या- पारो यस्य तदन्यथावृत्ति भवति विङृतिमापद्यत इत्यथः कशठाश्लेष- प्रणयिनि कर्ठालिङ्गनाथिनि जने दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति पुनः ! विरहिणः किमुत वक्तव्यमित्यथेः विरहिणां मेधसंदश- नमुहीपनं भवतीति भावः श्रथान्तरन्यासोऽलङ्कारः तदुक्तं दण्डिना - “ज्ञेयः सो.ऽथान्तरन्यासो वस्तु प्रस्तुत्य किच्वन। तत्साधनसखमथंस्य न्यासो योऽन्यस्य वस्तुनः '” इति श्रथ समाहितान्तःकरणः सन्कि कृतवानित्यत च्राह-- प्रत्यासन्ने नभसि दयिताजीवितालम्बनाथीं जीमूतेन स्वङ्कुशलमयीं हारयिष्यन्परबन्तिम्‌ प्रत्यग्रैः कुटजकुसुमैः कल्पिताघोथ तस्मे प्रीतः पोतिप्रसुखवचन स्वागतं व्याजदार ॥४॥

----~----- 5

१. लम्बना्थाम्‌; रम्बनाथंम्‌. २. संप्रस्यमः।

(३, मेधदशंनापिियजनसङ्गतस्यापि चेतोविकारसम्भवात्तद्िरहिणस्तु सुतरां तरसम्भवादसौ यक्षो मेषाभरे तिन्‌ चिरं व्यचिन्तयदिति भावः

(४) मेघद्वारा प्रियाभ्परति निजङशल्सं प्रारयिष्यन्नप्तौ यक्षो गिरिमचिका- कसुमेस्तमभ्यच्यं प्राव्रदीदिति भावः

पूवंमेधः 4

प्रत्यासन्न इति यत्तः यथिरं दध्यौ इत्यथैः ।॥ नभसि श्रावणे “नमः खं श्रावणो नभाः” इत्यमरः प्रप्यासन्न आषाढस्या- नन्तर संनिङृष्टे प्राप्ते सतीत्यथैः दयिताजीवितालम्बनार्थी सन्‌ वषांकालस्य विरदहदुःखजनकतवात्‌ “उत्पन्नानर्थप्रतीकारादनरथोत्पत्तिप्रति- बन्ध एव वरम्‌” इति न्यायेन प्रागेव प्रियाप्राणधारणोषायं चिकीषुरि- त्यथः जीवनस्योदकस्य मूतः पटबन्धो वसखघरन्धो जीमूतः प्रषोदरा- दित्वात्साधुः “मूतः स्यात्पटब्रन्धेऽपि” इति रुद्रः तेन जीमूतेन जल- धरेण प्रयोज्येन स्वकुशलमयीं स्वक्तेमप्रधानां प्रवृत्ति वाताम्‌ “वातां भवृज्तिवरत्तान्तः ' इत्यमरः दारयिष्यन्प्रापयिष्यन्‌ ^“ लृट्‌ शेषे इति काराच्छियाथक्रियायपदाल्लट अस्ययः जीवनार्थं कमं जीवनप्रदेनैव कतव्यभ्निति भावः “क्रोरन्यतरस्याम्‌' इति कमसज्ञाया विकल्पात्पक्ते कतेरि वृतीया प्रत्यमरेरभिनवेः कुटजककघुनैगिरिमदिकाभिः “कुटजो गिरिमदिकाः' इति हायुधः कसिपिताघोय कस्पितोऽनुष्ठितोऽैः पूजा- विधियस्मै तस्मै “मूल्ये पूजाविधावधः इत्यमरः तस्मै जीमूताय ८८ क्रियाग्रहणमपि कतन्यम्‌ ` इति सम्प्रदानताञ्चतु्थी प्रीतिप्रमुखानि प्रीतिपूवेकाणि वचनानि यस्मिन्कमंणि तस्रीतिप्रमुखवचन यथा तथा शोभनमागतं स्वागतं स्वागतवचरनं प्रीतः सन्व्याजहार कुशलागमन पप्रच्छेत्यथः नाथेन खचर भ्रव्यासन्ने मनति इति साधीयान्पाठ कल्पितः प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यथः यस्तु तेनैव पूवेपाठवि रोधः प्रद शितः सो.<प्माभिः“श्राषादस्य प्रथमदिवसः" इत्यतत्पाठविकलष- समाधानेनेव समाधाय परिहृतः

ननु चेतनसाध्यमथं कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्तायां कवि समाधत्ते- धुमञ्योतिः सलिलमरुतां सनिपातः मेघः

सन्देशाथोः क्र पटुकरणैः प्राणिभिः प्रापणीया इत्यौत्सुक्यादपरिगणथन्गखकस्तं ययाचे कामातो हि पक्रुतिकरपणाथेतनाच्रेतनेषु

भजन

१. अत्र “सं प्रदानस्वाच्छुशकलप्र बनो नाभिघ्रुखीचशृरेध्यथंः' इति पाठान्तरम्‌ २. प्रणय (५) कामिनां चेतनाचेतनमेदानवगमादस्ौ यश्चो मेषमयाचतेति भावः

¢ मेघदूतम्‌

धमति धृमश्च उयोतिश्न सलिलं मम्द्रायुश्च तेषां सनिपात संघातो मेघः अरचेतनलात्संदेशानटं इत्यथः पट करणैः समर्थन्द्रि-

| ^“ करणं साधकतमं चेत्रगातरेन्द्रियेष्वपि ? इत्यमरः प्राशिभिश्च- तनः (प्राणी तु चेतनो जन्मी? इत्यमरः प्रापणीयाः प्रापयितव्या संदिश्यन्त इति संद शास्त एवाथो: इत्येवमौतपस्यादिष्राथांद्यक्तसात्‌ ˆ इष्टाथादयुक्त उत्मुकः? इत्यमरः शमपरिगणयन्नविचारयन्गुद्यको यतस्त मघं ययाचे याचितवान्‌ ! “याच याञ््चायामःः तथा हि- कामाता मदनातुरादचतनाश्चाचतनाद्च तपु विपय प्रकृतिकृपणाः स्वमाव्र- दनाः कामान्धानां युक्ायक्तविषेकयुन्यत्वादचेतनयाञ््चा विसध्यत इत्यथ; 1: छत्र मघ-सदृशयोविङरूपयाघटनाद्विपमालङ्कारः तदुक्तम- '“विरद्रकायस्यासपत्तियत्रानथस्य वा भवन्‌ विरूपघटना चासां विपमा- टकछरुतिखिधा ।।'‡ इति सा चाथान्तरन्यासानप्राणिता तत्समथकसेनेव चतुथपाद्‌ तस्योपन्यासान्‌

सम्प्रति याञ्चाप्रकारमाह- जातं वंशे सुवनविदिते पुष्करावलेकानां जानामि त्वां प्रकरूतिपुरषं कामरूप मघानः। तेनार्थित्वं त्वयि विधिवशाददूरवन्धुगेतोष्टं याञ्चा मोघाः वरमधिगुणे नाधमे लन्धक्रामा ॥६॥

जातमिति ह्‌ मघ, त्वां मुवनपु विदिते “निष्ठा? इति मूताथ क्तः "'म।तवुद्धि ` इत्यादिना वतमानाथसरे तु "क्तस्य वतमानः इति मुवनशब्दस्य पछ्यन्ततानियमात्समासी स्यान्‌ क्तन पूजा- याम्‌ ` इति निपधान्‌ पुस्करारचावतेकरारच केचिन्मघानां श्र्ठास्तषां वशो जातम्‌ महाकरुलप्रसूतमित्यथं कामरूपमिच्छाधीनविग्रहम्‌ दु गादिसंचार्तमसितस्यथंः। मघान इन्द्रस्य प्रकृतिपुरुषं प्रघानपुरूषं जानामि मदहाकुलभ्रसूतादि गुणयो गिखेन हेतुना बिधिवशाद्‌दैवायत्तत्वात्‌ "भविधिविधान दबे इत्यमरः “वशमायत्त वशसिच्डाप्रमुत्वयोः"”

१. वन्ध्या

( ६) हे मेघ माग्यवक्ञासियावियुक्तो$ड एवां कुलीनं विज्ञाय याचितुमुप- स्थितोऽस्मीति भाषः।

- --- --------- ~----~

पुवमधघः 1

इति विश्वः दूरे अन्धुयंस्य दूरवन्धुियुक्तभार्यो {हं त्यथित्वं गतः ! ननु याचकस्य याञ्चायां याच्यगुणोत्कपंः कुत्रापयुज्यत इत्याशङ्-य- वायाच्वाभङ्ग.ऽपि लाघवदोपाभाव एवोपयोग इत्याह-याञ्चेति॥तथा हि- अधिगुणऽधिकगुणे पुंसि विषय याञ्चा मोघा निष्फलापि वरमी षस्परियम्‌ दातुरुराल्यत्वासि यत्वं याज्चावेफल्यादीपस्परियत्रमिति मावः श्रध नगणे याञ्चा छन्धकामापि सफलापि वरम इषतप्रियमपि भव तीव्यथैः '्देवादृघृते वरः श्रेष्ठे तिप्‌ द्धोवं मनाक्प्रिये इत्यमरः

शौन्तरन्यासानुप्राणितः प्रेयोऽलङ्कारः तदुक्तं दरिडिना--^प्रेयः प्रियतराख्यानम्‌" इति एतदाद्यपादत्रय चतुथंपादस्थेनाथान्तरन्यासे- नोपजीवितमिति सुत्यक्तमेतन्‌

संतघ्ानां त्वमसि शरणं तत्पयोद्‌ प्रियायाः

सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ¦ गन्तव्या ते वसतिरलका नाम यक्तेशवराणां चाद्योद्यानस्थितदरशिरख्न्धरिकाधौतहम्यो ७॥ संतप्नानासिति हे पयोद ! तं संतप्तानामातपेन वा प्रवासविरहेण

वा संज्वरितानाम्‌ “संतापः संञ्वरः समौ इत्यमरः शरणं पयो- दानेनातपखिन्नानां प्रोषितानां स्वस्थानप्रेरणया रक्तको-ऽसि॥ “शरणं गृहरक्षित्रोः” इत्यमरः तत्तसमात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विरले- पितस्य प्रियया वियोजितस्य मे मम संदेशं बाता प्रियाया हर प्रियां प्रति नयत्यथः सम्बन्धसामान्ये षष्ठी सदेशहरणेनावयोः सन्तापं

त्यथः छरुत स्थाने सा स्थिता तसस्थानस्य वा किं व्यावतेकं तत्राह- गन्तव्येति बहिभवं बाह्यम्‌ “बदहिर्देवपच्च जनेभ्यश्च" इति यब बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्म लानि ह्यसि धनिकभवनानि यस्यां सा तथोक्ता “'हम्यौदि धनिनां वाखः' इत्यमरः धनेन व्यावतेकमुक्तम्‌ श्रलका नामालकेति प्रसिद्धा यक्तेदवराणां वसतिः स्थानं ते तव गन्तव्या तया गन्तव्येस्यथेः ““कूत्यानां कतरि वाः" इति षष्ठी

१. धनपतेः (७) हे मेव ! सन्तक्षजनरश्चो भवान्‌ विरहिणो मे खन्देश्षमलकायां प्रिया म्प्रति नयष्विति भावः।

१. मेखदतम्‌ मदथ प्रस्थितस्य ते पथिकाङ्गनाजनासनमानुषङ्गिकं फरमिस्याह-- ` त्वामारूढं पवनपद्वीमुद्गरहीतालकान्ताः परक्तिष्यन्ते पथिकवनिताः पत्यथादाश्वसन्त्यः कः संनद्धं विरहविधुरां त्वय्युपेत्तेत जाथां स्यादन्योऽप्यहभिव जनो यः पराधीनवर्तिः॥८॥ त्वमिति पवनपदवी माकाशमारूढं त्वाम पन्थानं गच्छन्तिते पथिकाः “पथः ष्कन्‌" इति १कन्प्रत्ययः तेषां वनिताः प्रोषितमवै- 7: प्रत्ययासिियागमनविश्वासात्‌ “प्रत्ययो.ऽधीनशपयथज्ञानविश्वास- तुषु" इत्यमरः आदवसन्त्यो विश्वसिता $वसधातोः शत्रन्तात्‌ (उगितश्च इति ङीप्‌ तथोदगरहीतालकान्ता दष्टिप्रसाराथमुन्नमय्य धृतालकाप्राः सत्यः प्े्तिष्यन्ते। अत्युत्करण्ठतया द्रदयन्तीत्यथः मदा- गमनेन पथिकाः कथमागमिष्यन्तीव्यत्राह-तथाहि खयि संनद्धे व्याप्ते सति विरहेण विधुरं विवशां जायां उपेत्तेत। कोऽपीत्यर्थः न्योऽपि मद्‌ व्यतिरिक्तोऽपि यो जनोऽहमिव पराधीनच्रत्तिः परायत्तजीवन- को स्यात्‌ स्वतन्त्रस्तु कोऽप्युपेक्तेतेति भावः श्रत्राथान्तरन्यासोऽ लङ्कारः तदुक्तम्‌--““कायकारणसामान्यविशेषाणां परस्परम्‌ समथनं यत्र सोऽथान्तरन्याख उदाहृतः ॥" इति लक्षणात्‌ निभित्तान्यपि ते श्युभानि दृश्यन्त इत्याह- मन्दं मन्द नुदति पवनश्चालुङ्लो यथा त्वां वामशथायं नदति मधरं चातकस्ते सगन्धः | मोधानक्तणपरिचयान्ननमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥६॥

मन्द्‌ मन्दमिति अनुकूलः पवनो वायुस्त्वं मन्दं मन्दम्‌ अति- मन्दमितयः अत्र कथंचिद्रीप्छायामेव द्विरक्तिनिवक्या “प्रकारे गुणवचनस्य” इत्येतदराश्रयणे तु कमेधारयवद्धावे सुष्टुकि मन्दमन्दमिति `

भा जा ०-०

१, तोयगृध्नुः ते खगवः २. क्षमपरिथयम्‌ स्थिरपरिखयम्‌ प्रेक्षिष्यन्ते | ( >) भनुष्रदायुनोदनादिष्चभशङ्नमवेत्य गच्छन्तं भवम्तं विमति वक- पयो दर्द्यन्तीति भावः

पूंमेघः &

स्यात्‌ तदेवाह वामनः- ५“ मन्दमन्दमित्यत्र प्रकारार्थे द्वि भावः इति यथा सदृशम्‌ भाविफलानुरूपमित्यथंः "भयथा सादश्ययोग्यत्ववीप्सा- स्वाथानतिक्रमे" इति याद्वः नुदति प्रेरयति शयं सगन्धः सगवः संबन्धीति केचित्‌ “गन्धो गन्धकं भामोदे लेशे संबन्धगवेयोः” इत्यु- भयत्रापि विद्वः ते तव वामो वामभागस्थः “वामस्तु वक्रे रम्ये स्या- र्सव्ये वामगतेऽपि इति शब्दाणेवे चातकः पर्षिविरोषदच मधुर भाव्यं नदति व्याहरति इदं निभित्तद्रयं वतते विष्यते चापरं निमि- तमित्याह--गभेति गभः कुत्िस्थो जन्तुः “गर्भो ऽपकारके ह्यम्नौ सुखे पनसकण्टक कुन्तो छुक्तिस्थजन्तौ चः इति याद्वः तस्याधानमुस्पाद मै तदेव क्षण उत्सवः सुखहेतुर्वादिति भावः “नि्न्यापारस्थितौ काल- ` विशेषात्छवयोः त्षणः इत्यमरः तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि श्राबद्धमालाः गभाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तय इत्यथः उक्तं कर्णोदये “गर्भ ब्रलाका दधतेऽश्रयोगान्नाके निबद्धा- वलयः समन्तात्‌ ` इति बलाका बलाकाङ्कनाः नयनसुभगं दृष्टिप्नियं भवन्तं नूनं खत्यं सेविष्यन्ते शअ्नुकूलमासतचातकशन्दितिबलाकादशे- नानां ्युभसुउशत्वं शककुनशाखदृष् तद्धिस्तरमयान्नालेखि

तस्या नाशाद्‌ ब्रतस्खलनाद्वा निरथेकस्त्वस्रयास इत्याह-

तां चावश्य दिवसगणनातत्परामेकपत्नी- मव्यापन्नामविहतगतिद्रेद्यसि श्रातृजाथाम्‌ आशाबन्धः कुसुमसदृश प्रायशो शड्नानां सश्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि १०

तां चेति हे मेघ ! दिवसानामवरशिष्टदिनानां गणनायां संख्याने तत्परामासक्ताम्‌ ^ तत्परे प्रसितासक्तो ›› इत्यमरः श्त एवाव्याप- ज्ाममरताम्‌ शापावसाने मदागमनप्रत्याशया जीबन्तीमित्यर्थः। एकः पतियस्याः सेकपत्नी ताम्‌ पतित्रतामित्यथः “नित्यं सपतन्यादिषुःः इति ोप्‌ नकारश्च घ्रातुर्मे जायां धादजायाम्‌ मात्वन्निःशङ्क' दश नोयामित्याशयः तां मसिियामविहतगतिरविचिद्धन्नगतिः सन्नवश्यं

(१०) हे मच ! भवानङूकामेश्य वियोगे प्राणस्यागोरुकामपि मखल्नीमा्षया नीवम्तीं द्रक्ष्यतीति भाषः

१० मघदृतम्‌

द्रक्ष्यसि चालोकयिष्यस एव \ तथा हि, आआशाऽतितृष्णा “च्राशा दिगतितृष्णयोः?” इति यादवः बध्यतेऽनेनेति बन्धो बन्धनम्‌ वृन्तमिति यावत्‌ आरव बन्ध श्रालाबन्धः कतौ प्रणयि प्रेमयुक्तम्‌ श्रत एव कुसमसटशम सुक परारमिव्यथः अत एव विप्रयोगे विरहे सयःपाति सगोभ्रशनशीरमङ्गनानां हदयं जीतम “हृदयं जीवित चित्ते वक्त स्याक्रुतह्ृ्ययो :इति शब्दराणवे ॥। प्रायशः प्रायेण रुणद्धि प्रतिवध्नाति छथोन्तरन्यासः सम्प्रति सदहायमम्पत्तिश्चास्तीव्याद्‌- *९ ~ (~ ® ^~ * चतु यच चमवान मदद च्च्लस्मापवन्ध्या तच्छत्वा अवणस्ुमम गाजत मानसात्क्ाः। आरक्लासाद्रसकसलयस्दुटर्‌पाथपवन्तः सपत्स्यन्ते नभसि भवतो राजसाः सहायाः।११॥

तोमित्ति यदृर्गाजतं कतृ महीमुच्छिटीन्ध्रामुद्‌ मूतकन्दलिकाम्‌ ““कन्दल्यां शिलीन्ध्र स्यातः इति शब्दाणवे अत एवावन्ध्यां स- फलां कतु प्रभवति शक्नोति ) शिलीन्ध्राणां माविसस्यसम्पत्तिसू चकत्वा- दिति भावः। तदुक्तं निमित्तनिदानं “कालाध्रयोगादुदिताः शिरीन्धाः सम्पन्नसस्यां कथयन्ति धात्रीम्‌" इति तच्छुवणसुभगं श्रोत्रस्ुखम्‌ लोकस्येति शेषः 1 तव गजितं श्रखा मानसेात्का मानसे सरस्युन्मनसः। उत्सुका इति याचन्‌ ।। "“उत्क उन्मनाः” इति निपातात्साधु कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य हंसानां रोागहेतु्वादन्यत्र गता हंसा पुनवेषासु मानसमेव गच्छन्तीति प्रसिद्धिः विसक्रिसलयानां मृणाला- म्राणां छदैः शकटः पाथेयवन्तः पथि साधु पाथेयं पथि भोज्यम्‌ | ^“पथ्यत्तियिवसतिष्वपतदंज्‌' तदन्तः मृणालकन्दशकलसम्बन्धवन्त इत्यथः राजहंसा हंसविशेषाः “राजहंसास्तु ते चञ्चु चरणेलां हिते सिताः? इत्यमरः नभसि व्योम्नि भवतस्तव कैलासात्केलासपयं- न्तम्‌ पदद्वयं चैतत्‌ सहायाः सयातव्राः ` “सहायस्तु सयात्रः स्यात्‌" इति शब्दाणवे सम्पत्स्यन्ते भविष्यन्ति

0-9-99 धज ००

१. उच्छलीन्ध्रातपन्राम्‌

(११) हे मेघ ! मत्सन्देक्षमादाय गच्छतस्तव गर्जितमाकण्यं मानसं गच्छन्तो राजहंसाः सहगामिनो भविष्यन्तीति भवः |

पूवेमेघः) १९

छः, प्ररछुस्व प्रियक्षखममु तुङ्मालिङ्य शंल है. * १५ (| वन्यैः पुंसं रघुपतिपदैरङ्किनं मेग्बलासु काले काले भवति भवतो यस्य संयोगमेत्य कन, , [ # स्नटव्याक्तशिरविरदज मुञ्चतां वाष्पसमुष्एप्‌ १२ आप्रच्दस्वेति प्रियं सखायं प्रियसखम्‌ “राजाहः सलिभ्यष्रच्‌ः' इति टच समासान्तः तुङ्गमुन्नतं पुसां वन्वेनेराराधनीयं रघुपर्तिपदै रामपादन्वासैर्मेखलास्‌ कटकेषु ““ अथ मवला श्रोणिस्थानेऽद्रिक- रकं कटिबन्धमवन्वनः इति यादवः अङ्कितं चिहितम्‌ इत्थं सखि- त्वान्मदन्ात्पवित्रःवाच्च सम्भावनादहम अमूं शैं चित्रकरुराद्विमालिङ्गनयाप्र- च्ह्धस्व साधो यामीत्यामन्त्रणन सभाजय 'अमन्त्रणनभाजन श्याप्र- च्छन्म'" इत्यमरः “त्राहि नुप्रच्छ-यारूपसंख्यानम्‌ ` इत्यार्मनपदम्‌ सखित्वं निवाहयति--काल इति काल काल प्रतिप्रावूटकानम्‌ सुद त्समागमकालश्च कालशब्दे नोच्यते वीप्नायां द्विरुक्तिः भवतः सयोग संपकमस्य चिर विर्टजमष्णं बाप्पमष्माणं नत्रजठ “वाष्पं नत्रज- लोप्मरणाः” इति विरः मुञ्चती यस्य शलस्य स्नहव्यक्तिम््र॑माविमाक भवति स्निग्धानां हि चिरविरहसंगताना वाष्पपाता भवतीति भाव. संप्रति तस्य माग कथयति-

मागं तावच्छणु कथयतस्त्वत्प्रयाणानुरूपं

सदेश मे तदनु जलद ओरोष्यसि ओंच्रपयम्‌ खिन्नः खिन्नः शिखरिषु पद्‌ न्यस्य गतासि यन्न

त्ीएः सो णः परिलघु पयः स्रोतसां चोपभुज्य ।।१३॥

म।गेमिति हे जचद | तावदिदानीं कथयतः मत्त इति शेषः खस्प्रयाणस्यानुरूवमनुकूट माग मध्वानम्‌ “मागां मृगपद्‌ मासि सौम्य. ऽन्व पणेऽध्यनिः' इति याद्वः श्रणु तदनु मागश्रवणानन्तरं श्रात्रा-

क) 9

~ --~----~------- --*-~ -----------------------~------*- --~ ~----~-~~-------~-~--~ ------------~--~--=~

त्वतप्रयागर्‌कूटम्‌ उग्युञ्य (१२) हे मेव | यातच्रारूर मित्रमूतं चित्रकूटगिरिं गच्छाति बरदधीति भाव (१३) वे मेर ! येन पथा गमिप्यसि{तमननुद्रु षन्थानमादावाकण्यं ततः! खन्देशमोकणयेति भावः | ग्‌

१२ मेघदूतम्‌

भ्यां चेयं पानार्दम्‌ अतितृप्णया श्रोतव्यमित्यथंः पयम्रहणात्सदेरास्या- मृतसाम्यं गम्यत मे सदेश वाचिक्म “संदशव)।ग्वाचिकं स्यान्‌" इत्यमरः श्रार्ध्या यच माग छिन्नः ।खन्नाऽयोक्यं क्षाणवबलः सन “"निव्यव्रीप्सयोः इति नित्यार्थं द्विमा शिखरिषु पवतषु पदु न्यस्य नि्तिप्य पनवबललखाभायं कचिद्विश्रम्यस्प्थः क्षणः स्षोणाऽन्वृक््ण कृशा- ङः सन्‌ अत्रापि कट न्तघ्वासूववद्‌ द्वि सक्तिः खातसा परिट्चु गुरुतव- दाषरहितम्‌ उपलास्नननखदिसासध्यमिव्यथं तथा वाग्भटः- उपलास्फालनत्तप।व न्दं. खःदताद्क्ाः हिमवन्मय्याद्धुताःप्य्रा नद्या भवन्व्यमू. ५* इते ।, पय. पानोयमुपलुञ्य शरारपापणाथमम्यव्रह्रय गन्तास गमिष्यसि गपदयर्‌

अद्रेः दरति पवनः किस्विदिव्युन्सुम्बीभि- टे्टोत्साहकिनचकिनं मुरधसिद्धाङ्कनामिः। स्थानादस्प्रात्सरसनिचुलाद्त्पनोद्‌ ससुरः ग्वं दिड. नागानां पथि परिहरन्स्थूलटस्तावलपान्‌। १४॥

चद्ररिति पवना वायुरद्रेश्चित्रद्टस्य ङ्गं हरति किंस्वित्‌ किंसि च्छब्द्री विकस्पवितकाधादिपु पठितः ।। इति शङ्कयान्पुखीभिरन्नतमुखी- भिः “स्तराङ्गा्चापसजनादसंयागोपधान्‌ः' इति डीप्‌ मुग्धामिमृढा- भिः “मुग्ध. सुन्द्रमूढयोः” इत्यमरः सिद्धानां देवया नविशेषणा- मङ्धनाभिश्च कतचकित चकितप्रकारं यथा तथा श्रकार गुणव चनस्य! इति दविभोवः टृष्टाव्सादो दृष्टा्योगः सन्‌ सरसा आद्र निचु खः स्थल- वेतसा यरिमिर्तस्मात्‌ “वानीर कविमेद्‌ स्याज्निचुलः स्थदवेतसे” इति शब्दाणवे श्स्मासस्थानादाश्रमात्पथि मभोमार्गे ङ्नागानां दिग्गजानां स्थूलाये हस्ताः करस्तेपामवलेपानाक्तेपान्परिहग्न “हस्ता नक्तत्रभेदे स्यात्करभकर धीरपि" इति ्रवलेपस्तु गे स्यात्क्ेपणे दूषणेऽपि चः इति विश्च उद्ङमुषवः सन श्रलकाया उद्‌ च्यत्वादित्याशयः खमा- काशमुत्पततादगच्छं ।॥। चत्रेद मप्यथान्तरं ध्वनयति रसिको निचुलो नाम

जाना ककम

1

वहति. द्टोच्छायः. भवरद्ान्‌,

(१४) वायुञतृ कचिन्रदट शगाहरणशर्योध्वं मुखीभिः सिद्धाङ्गनाभिरवरो कित- स्त्वमितः स्थानादुत्तराभिमुषोभूयोदीयतामाकांश इति भवः

पृवेमेघधः। १२

मदाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासभ्र्न्धदृष- णानां परिहत यस्मिन्स्थाने तस्मात्स्थानादुदङ्‌ मुखो निद्‌;षलादुन्नतमुखः सन्पथि सारस्वतमार्गे दिङ्नागानाम्‌ पूजायां बहुवचनम्‌ ^ दिदनागा- चार्यस्य कालिदासप्रतिपक्तस्य हस्तावलपान्हस्तविन्यासपूवंकाणि दूषणानि परिहरन्‌ “अवलेपस्तु ग्वे स्याट्लपने दृषणेऽपि चः इति विश्वः चद्ररद्रिकस्पस्य दिङ्नागा चायस्य" शङ्खं प्राधान्यम्‌ “शृङ्गं प्राघान्य- सान्वोश्च'” इत्यमरः हरति किंस्विदिति हेतुना सिद्धैः सारस्तसिद्धेमहा कविभिरङ्गनाभिश्च टष्रोव्साहः सन्खमुर्पतोच्चैमेवेति स्वप्रवन्धमात्मानं वा प्रति कवेरुक्तिरिति “संसगंतो दोषगुणा मवन्तीत्येतन्मृषा येन जलाशयेऽपि स्थितवानूकरूटं निचुर श्चलन्तमात्मानमारत्तति सिन्धुवेगाना इत्येतच्छलोकनिमाणात्तस्य कवेनिचुलसंज्ञव्याहुः

रल्नच्छायान्यलतिकर इव प्रेद्यमेतत्पुरस्ता-

ल्मी काग्रात्प्रभवति धनुःखर्डमास्वण्डलस्य | येन श्यामं वपुरतितरां कान्तिमापत्स्यते बदंणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥१५॥ रत्तेति रत्नच्ह्लायानां पद्यरागादिमणिप्रभाणां व्यतिकरो मिश्र

णमिव प्रचयं दशेनीयमाखण्डलस्येन्द्रस्येतद्धनुःखण्डम्‌ एतिदिति हस्तेन निर्देशो विवक्तितः पुरस्तादग्ने ल्मी कामराद्रामद्ूरविवरात्‌ “वामदयु- रश्च नकुश्च वरमोकं पुंनपुंसकम्‌” इत्यमरः प्रभवत्प्रविभवति यन धनुःखण्डेन ते तव श्यामं वपुः सुःरितरुचिनोञञ्वलकान्तिना बर्हण पिच्छेन “पिच्छत्रहे नपुंसरे'› इत्यमरः गोपवेषक्य विष्णोर्गोपटस्य कृष्णस्य शयामं वपुरिव श्रतितरां कान्तिं शोमामापस्स्यते प्राप्स्यते

त्वय्यायत्तं कूषिफलमिति भ्र.विलासानभिनज्ञ

भ्रोतिस्निग्धेजंनपदवधृलोचनेः पोयमानः।

सद्यः सीरोत्कषणस्ुरभि क्ेत्रमारुद्य मालं

___ किचित्पश्चादुत्रजं लघुगतिभुय एवोत्तरेण ॥१६॥

भालप्स्यते. भ्न विकारानभिकञैः. प्रवय गतिम्‌ भ्िचिदेव.

( १५ ) गोपवेदघारिणः कृष्णस्य मयूरपिच्छेन इयामं वपुरिव तवापि तादृश वपुरेतेन शक्रधनुःखण्डेन शोभिष्यत इति भावः (५६) इषिफरसाघकत्वजुदया परछीयोषिद्धिरीक्षितस्त्वं मार प्रगिराव- भद्रृष्य तत उत्तरेण पथा गच्छेति भावः। |

ई, मेघदृतम्‌ त्वयीति कृषे्हलकम॑णः फटं सस्यं तयि अधिकरण विवक्ता यां सप्रमी आरायत्तमधीनम “्रधीनो निघ्न श्रायत्त.' इत्यमरः इति हेतो; प्रीत्या स्निग्धे: शअकृत्रिमप्रेमाद्रं रित्यथः भविलासानां वि- कारारणामननिज्ञं - 1 पाप्ररस्वादित्ति शषः जनपदबधूनं पल्लीयापिता लोचनै पीयमानः सादरं बीद्चयमाणः सन मां मालाख्यं क्तेत्रं रौलप्रा- मुन्नतस्थलम्‌ “मालमुन्नतभूतटम्‌' दव्युत्पमालायाम्‌ सद्यस्त- त्कालमव सीरैटटेरस्कपणेन कषणेन सुरमि घ्राणतपणं यथा तथास्य तत्राभिवृष्येव्यथ सुरभिघ्रा एतपण.' इत्यमरः किचितपरचाल्लघु गतिस्तत्र निवरष्रत्वाल्त्तिभ्रगमनः सन श्टघु ज्तिध्रमरं द्रतम इत्यमरः भूयः पुनरप्युत्तरणवात्तरमागणेव व्रज गच्छ तृतीयाविघान व्रत्या दिभ्य उपसंख्यान इति तृतीया यथा करिचद्‌ बहूुवस्लमः पतिः कुत्र चित्तत्रे गृ विट्रव्य "तेतं शरीरे केदार सिद्धस्थानकलच्रयो” इति विश्वः दाक्तिएयभङ्कभयान्नी चमार्गेर निऽर्मत्य युन: सबाध्यत्त इव संच. रति तद्वदिति ध्वनिः

त्वामासार प्रशतितवनोपप्लवं साय मूध्नी वद्यत्यध्वश्रमपरिगतं सानुमानाञ्रक्रूटः

त्तद्रोऽपि प्रथमद्युक्रलाप्या सश्रयाय प्रास मित्रे मवति विघ्युस्वः करि पनयस्तथोचेः॥१५।,

त्वामिति आम्रारचूताः क्रूटप शिखरेप॒यस्य आम्रकरूरो नाम सानुमान्पवेतः “्ाम्रदचृता रसालोऽसो" (करूटाऽस्ी शिखरं श्रद्धम्‌"” इतति चामरः। श्मासारो धाराच्रष्िः।; “धारासपात आसारः द्त्यमरः॥ तन प्रशमितो वनोपप्लवरो दावाभ्निर्थन तम्‌ कृतोपकार मित्यथैः | ्ध्वश्रमेण परिगतं व्याप्रं तां साधु सम्यङ्मूध्नो वद्यति बोढा वहं तथाहि , श्ुद्रेः करपणोऽपि " “छुद्र दरिद्रं कृपणे नृशंसः” इति याद- वः। सश्रयाय सश्रयणाय मित्रं सष्टदि 1 “च्रथमित्रंसखा सुतः" इत्यमरः। आगत सति प्रथमसुकरृतापेत्तया पृवोपकारपयालोचनया विमदो भवति यस्तथा तेन प्रकारेणोच्चेरन्नतः स॒ आश्रहकुटः करं पुनर्विमुखो

(१७ ) हे मेष ! भाज्रकूटनामा गिरिस्त्यां भित्र पथि श्रान्त विज्ञाप सक्- रिष्यतीत्ति भावः।

== ---- - ~----~

पृवमेघः १५

भततीति किमु वक्तव्यमिस्य्थः एतेन प्रथमावसयथ सौख्यलामात्त का्यसिद्धिरस्तीति सूवितम्‌। तदुक्तं निमित्तनिदान--“प्रथमावसये यस्य सौख्यं तस्याखिलेऽध्वनि। शिवं भवति यात्रायामन्यथा व्वद्युभ श्रवम्‌ ॥' ` इति

छन्नोपान्तः परिणएतफलवयोतिभिः काननात्रै- स्त्वग्याशूटे शिग्वरभचलः स्निग्धवेणीसवणे

नूनं यास्यत्यमरमिथुन प्र्ण.यामवस्थां मध्ये श्यामः स्तन इव सुवः शेषविस्तारपाण्डः॥१८॥

छन्नति दे मेध, परिणतैः परिपक्चैः फटेर्यातन्त इति तथोक्तैः च्राषाटे वनचूताः फलन्ति पच्यन्ते मेघवातनस्याशयः। काननाग्रे वेन वृतेददयन्नापान्त आव्रृतपा्वाऽचल शच्ाम्रक्रूटाद्धिः स्तिग्धव्रेणीसवर्णे मस- णकेशबन्धच्छाये उ्यामवणे इत्यर्थः ॥” “वेर तु केशबन्ध जलस्त्रतोःः ति याद्वः त्वयि शिखरं शशङ्गमाख्ढं सति “यस्य भावेन भावलक्तणम्‌' उति सप्तमी मध्ये श्यामः शपे मध्यादन्यत्न विस्तारे परितः पाण्डुहरिणः “हरिणः षाण्डुर; पाण्डुः" इत्यमरः भुवः रतन इव अमरमिथुनानाम्‌ खेचराणामिति भावः प्र्तणोयां दाश नीयामवस्थां नूनं यास्यति मिधुनग्रहणं कामिनामेव स्तनत्वेनोत्तप्र- संभवतीति कृतम्‌ यथा परिश्रान्तः कश्ित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्रद्धवानपि मुवो नायिकायाः स्तन इति ध्वनिः

१८-- १९ शइखोकयोमध्ये क्वचिप्रक्िप्तोऽयं श्यते-- अध्वद्खाम्तं प्रतिघ्रुखगतं सानुमानान्रकूट - स्तुगेन स्वां जरद्‌ शिरसा वक्ष्यति दरूध्यमानः भासारेण स्वमपि शमयेस्तस्य नेदाघमगिनिं सं द्‌भावाद्रः फकरुति चिरेणोपकारो महस्सु ॥” हति

== = ---------~---- ~ == == = ~~~ =-= ~ ----- _ --- - ~, ,------~---=~~---~--~ ~~ ~~~ ---

( भध्वघ्रान्तम्‌. चिग्रकूटः, शछाघमानः, सत्कारः. }

(१८) हेमेघ एष भान्रदूटः शिखरे त्वया.ऽधिष्ठितः सन्‌ प्रथ्वीस्तन इव खे चरयुगरूदशानीयावस्थामाप्स्यतीति भावः

१६ मेघदुनम्‌

स्थित्वा तरिमन्वनचरवधू मुक्तङकज्ञे सुहं ल्ली योत्खगद्रतत्तरमत्तिस्तत्परं वत्मं तीणः। रेवां द्रच्यस्युपलविषमे विन्ध्यपादे विशीणा

भक्तिच्छेदैरिव विरचितां भुतिमंगे गजस्य ॥१६॥

स्थिति दे मेघ; वने चरन्ति ते बनचराः। “^तस्पुरुपे कृति बहुलमः” इति बहु लग्रहणाद्‌ लुग्भवति तेषां वधूमिभुक्ताः कुजा लता- गृहा यत्र तस्मिन “"निक्कुखकुजौ वा क्लीवे छतादिपिहितोदरे"' दत्यमरः तत्र ते नयन््रिनोदो.ऽप्तीव्यथः तस्मिन्नाम्रकरूर मृहूतेमल्प- कालम। तु चिरं, स्वकायंविरोधादिति भावः “मूहूतमस्पकालं स्याद्धटिकाद्वितीये.ऽपि च"? इति शब्दाणेवे स्थित्वा त्िश्नम्य तोयोत्स गण ^न्वामासार~-' इत्युक्तवपेणेन द्रततरगतिलाघवाद्धतोरनिन्िप्रगमन सन्‌ तस्मादाम्रकरूटात्परमनन्तरं तत्परं बत्मं मागे तीर्णोऽतिक्रान्तः ' उपटैः पापाणैविषमे विन्ध्यास्याद्र; पादे प्रस्यन्तपवते "पादाः प्रव्यन्त- पवंताः इत्यमरः विशीणं समन्ततां विस॒मराम्‌ एतन कस्याश्चि- त्कामुक्याः प्रियतमचरणपातो.ऽपि ध्वन्यते रेवं नमेदाम्‌ भ्य्वातु नर्मदा! सोमोद्भवा मेकलकन्यका" इत्यमरः गजस्याङ्ग शरीरे भक्तयो रचनाः स्या इति यावत्‌ “भक्तिनिपेवणे भाग रचनायामःः इति शब्दाणेत्रे तासां छेदैभेद्किभिभाभिविरचितां भूतिं शङ्गारमिव भसित- मिव वा॥ “भूतिमातङ्गश्ङ्गारे जाती भस्मनि संपदि इति विश्वः ्रक््यसि अयमपि महांस्ते नयनकोतुकलाम इति भावः

नस्यासिनिक्तवेनगजमदवांसित वान्तप्रि-

जम्ब छज्जंप्रतिहतरयं तोयमादाय गच्छेः ्रन्तःसार धन तुलयितु नानिलः शच्त्यति त्वां

रिक्तः सर्वो भवति हि लघुः प्रणता गौरवाय ॥२०।।

तायोत्पगात्‌. रघुतर गत्तिः. खण्ड

(१९) ष्टे मेघ! भाश्र्‌ टगिरिङुञ्जे क्षण विश्रम्य तत्राभिब्रृष्य ततो गच्छन्‌ पथि विन्ष्परादिक्तविषे रेवानाम्नीं नदीं द्रक्ष्यसीति मावः।

(२० ) हे मेघ कृतवपस्त्वं रेवानदी जरं पीला गच्छ स्वपि जटं पिवति सति वायुना विघातो स्यादन्यथा स्ादिति भावः|

पूवमेधः १७

नस्या इति दह मेघ, वान्तवृषटिरद्रीणेवपेः सन कृतवमनश्च >्यज्यते ! तिक्तः युगन्धिभिरितक्तरसवद्धिश्च ।॥। “तिक्तो रसे सुगन्धो च” इति विद्वः वन गजमदरैवौभितं सुरभितं भावितं “हिमवद्धन्ध्य- मद्या गजानां प्रभवाः'” इति विन्ध्यस्य गजप्रमवखादिति भावः जम्वृ- रजः प्रतिहतरयं प्रतिवद्ध्रेगम्‌ ¦ सुखपेयमित्यथः अनेन लघुखं कषाय- भावना व्यस्यते तस्या रेवायास्तायमादाय गच्छेत्रेज। ह्‌ घन मेष अन्तः सारो बं यस्य तामनिल आकारावायरुः शरोरस्थश्च गम्यते लयित शक्ष्यति शक्ता भविष्यति। तथादि। रिक्तोऽन्तःसार- रान्य सर्वाऽपि लघुमेवत्ि प्रकम्प्यो भवतीत्यथः। पूणेना सारवत्ता गौरवायाप्रकम्प्यलाय भवनीत्यथः अयमत्र ध्वनिः -च्दौ वम- नशोधितस्य पुंसः पश्चच्छलेप्मशा पणाय ट्पुतिक्तक्रपायाम्वु पानाद्टन्धत- टस्य वातप्रकम्पा स्यादिति तथाह वाग्भटः--'"कपायारचादहिमास्तस्य विरद्धौ दलेप्मणा हिताः किम तिक्तकपाया वा ये निसगोत्कफापदाः कृतशयुद्धः क्रमासीतपेयादेः पथ्यभोजिनः वातादिभिन वाधा स्यादिन्द्रि- येरिव यागिनः इति )

नीप दृष्टवा दरिनकपिक्लं केमररधशूदट- राविभूनप्रथमसुकुलाः कन्दलोखालुकच्चम्‌ जग्ध्वारस्येस्वपिकसुरमि गन्धमाघ्राय चोच्योः सर ङ्ास्ते जललवक्ुचः चयिष्यन्ति मागम्‌।२१॥

नीपमिति सारद्धा मतङ्गजाः कुरङ्धा शङ्गावा॥ सारङ्खश्चातके भद्ध कुःङ्खं मतङ्गजे इति विश्वः अधरूदेरेकदेशोद्‌गतैः केसर किंजल्क रितं पालाशवणे कपिशं कृष्णपीतं पाशो हरितो हरित्‌” इति “श्यावः स्याक्कपिशो धूम्रधूमलौ कृष्णलोहिते इति चामरः श्यामव्रणेमिति यावत्‌ “वणां वर्णेनःः इति समासः नीपं स्थलकदम्बक्रमुमम्‌ ““ श्रथ स्थखकदम्बके नीपः स्यादपुलके इति शब्दाण्वे रषा सप्रच्य विदिसेत्ति यावत्‌ तथा कंच्ेष्वनूपेष्वनु-

~ ~~~ न= ~ = ~ --------------- ~~ ---*------

नवजरघ्रुचः, (२१) दे मेघ! खगा बृष्टिकायंयोर्नीपङसुम-भुच्न्दलीप्ुकुरथोदसंनोत्तर भक्षणाद्रनमूमिगन्धग्रहणाच्च तव मागंमनुमापयिष्यन्तीति भावः

१८ मेघद्‌तम्‌

कच्छम्‌ « अव्ययं विभक्ति- इत्यादिना विभक्त्यर्थे ऽव्ययीभावः “जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः” इत्यमरः श्राविभूता प्रथमा. प्रथमोत्पन्ना सुकला यासां ता: कन्दलीभूमिक्दलीः “द्रोण- पणी स्निग्धकन्दा कन्दली भूकद्‌स्यपिःः इति शब्दाणवे जग्ध्वा भक्त यिता “अदौ जग्धिः- इति जग्ध्यादेशः श्ररर्येष्वधिकसुरमि मतिघ्राणतपणम्‌ दग्धारर्येषु ?` इति पाठे ^“ दग्धम्‌ इत्यधिक- विशेषणम्‌ अ्थवशात्कन्दलीश्च दृष ्रत्यन्वयो द्रष्टव्यः उव्या भूम- गन्धमाघ्राय जललवमुचो मेघस्य ते तव मागे सृचयिष्यन्त्यनुमापयि- धयन्ति यत्न यत्र वृष्टिक्ाये कन्दलीमुककुलनीपङ्घसुमादिकं रर्यते तत्र तन्न स्वया वृष्टमित्यनुमीयत इति भावः प्रतनिप्रमपि व्यांख्यायते- छम्माविन्दुग्रहणच तुर श्चातकान्वीत्तमाणा भ्रेणीभूताः परिगणनया निरिशन्तो बलाकाः त्वामासाद्य स्तनितसमय मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसभ्रमालिङ्कितानि अम्भ इति अम्भोव्रिन्दूनां वर्पोदचिन्दूनां महे “सवेसहापति- तमम्बु चातकस्य हितम्‌" इति शाखा द्रुस्प्रष्ठादकस्य तषां रोगहेतुत्वाद्‌- न्तरा एव स्वीकारे चतुगंश्वातकान्वीक्तमाणाः को तुकासरयन्तः भ्रेणी- भूता बद्धपक्तीः अभूततद्भावे च्विः ।॥ बलाका बकपडक्तीः परिगणन- यैका दे तिश इति संख्यानन निर्दिशन्तो हस्तेन दशेयन्तः सिद्धाः स्तनि- तसमये त्वदूजितकाले सोत्कम्पान्युत्कम्पपूवेकाणि प्रियसह्‌ चरीणां संश्र- मेणालिङ्गितान्यासाद्य स्वय॑प्रदणाश्लेषसुखमनुभूयेस्यथेः। स्वां मानयिष्य- न्ति खन्निमित्तत्वात्सुखलाभस्येति भावः उत्पश्यामि द्रुतमपि सखे मत्प्रियाथं यिथासो कालक्तेपं ककुभसुरभौ पवते पवेते ते शक्तापाङ्गः सजलनथनेः स्वागतीकरत्य केकाः

युद्ातः कथमपि भवान्गन्तुमाशु उ्यवस्येत्‌ ॥२२॥

रभसान्‌ सोष्छण्टानि सनयनजकङः, प्र्युदघातः.

(२२) हे मेघ ! मित्र | मल्छन्देश्मादाय गच्छतस्ते ध्रतिपवतं वि लम्बभृत्प- कथामि ततश्च मयूरस्य वाणीमाकण्यं तेन भस्युद्‌ गतो भवान्‌ केनापि प्रकारेण गन्तु- ञदथुर्जीतेति भावः !

पूचमेघ् : १६

उत्पश्यामीति हे सखे ! मेव ! मसत्परियाथं यथा तथा द्रतं ्सिप्रम्‌ "लघु ज्ित्रमर द्रनम्‌'" इत्यमरः यियासोयातुमिच्छोरपि यातेः सक्र न्तादुप्रव्ययः। तव ककुभः कुट नकुसुमैः सुरभी सुगन्धिनि “ककुभ कुटजे.ऽजु नः इति शब्दा० वे पवत पवेते प्रतिपवतम्‌ वीप्सायां द्विर्‌ क्तिः॥। कालक्तेपं कालवि म्बम्‌ ।। न्ते विलम्बे निन्दायाम्‌” इति विश्वः॥ उत्पदरयाम्युलभत्ते विरम्बरतु दशयन्नाञ्चुगमन प्राथयत~ शुङ्खति सज- नि सानन्दवाध्णणि नयनानि यषां तैः शुद्ापाङ्गेमयूरेः “मयूरो बर्हिणो वहीं शुद्खाषाद्गः शिखावलः" इति यादवः कंक्राः स्ववाणाः॥ कका वाणी मयूरस्य इत्यमर :॥ स्वागतीकृत्य स्त्रागत त्र चनीकृत्य प्रस्यु्यातः ्रत्युदूगतः मयूरव्राणीकृतानिथ्य इत्यथः भवान्कथमपि यथाक्थचिदा गन्तुं व्यवम्येदुद्यञ्जीत प्राथने लिडः ।' “शेपे प्रथमः?” इति प्रथमपुरषः। शेषश्चायं भवच्छब्दो युष्मदस्मच्छच्द्व्यतिरेकात्‌ ॥। 'स्वागतीकरव्य केकाः? इत्यत्र के कास्वाराप्यमाणस्य स्वागनवचनस्य प्रकृतप्रव्युद्‌गमनोषयोगा- स्परिणामाटंकारः तदुक्तमटंकारसवस्वे -“ आरोप्यमाणस्य प्रकृतोपयो- गिखे परिणामः इति पार्डुचक्ायोपवनन्रनयः केलकेः सचिभिन्ने नींडारम्मैग्‌ टवलिमुजामाकुलग्रामचत्याः त्वय्यासन्ने परिणएतफलश्यामजम्ब वनान्ताः संपत्स्यन्ते कत्तिपयदिनस्थायदंसा दशाः २३॥ पारिडिवति मेघ ! सस्यान्ते संनिकृष्टे सति दशाण नाम जन- पदाः सूचिभिन्नैः सूचिषु मुङ्कलाग्रष भिन्नैविकसितैः “केतकी मुकुरामेष सूचिः स्यात्‌" इति शब्दाणेवे केतकैः केत कीकरुसुमैः पार्ड्च्छाया हरितवणा उपवनानां वतयः कर्टकशाखावरणा यपु तथोक्ताः ध्रा कारो वरणः सालः प्राचीरं प्रान्ततो वतिः"? हत्यमरः तथा गरहवलि-

भुजां काकादिभामप्तिणां नीडारम्भैः कुलायनिमोणैः “कुलायो नीड- मख्खियाम्‌'” इत्यमरः चित्याया इमानि चैत्यानि रथ्याघ्र्ताः "“चैस्य-

नः

नीडारम्मे. परिणतिफल, फरूपरिणति (२३ ) हे मेघ ! त्वयि सत्यासन्ने मानक्षभ्प्रति हंसानां गमनाहशशशाणदेषा सविरहिता मदिष्यन्तीति भावः 1.

२० मेघदूतम्‌

मायतने बुद्धवन्य चोदेशपादपे इति विवः आक्कुलानि संकीणानि भ्रामेषु चैत्यानि येषु ते तथोक्ताः तथा परिणतः पकैः फठैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः “मृताववसिते रम्य समाप्तावन्त इष्य- तेः' इति रश ब्दाणमे तथा कतिपयेष्वेव दिनषु स्थायिनो हसा यपुत तथाक्ता एवंविधाः स्परस्यन्त भविष्यन्ति पोटाय॒वतिस्तोककत्िपय- स्यादिना कतिपयशब्दस्यात्तरपदत्वेऽपि . तन्द्धब्दस्योच्तरस्वमस्त्यस्य शास्रस्य प्रायिकसवात्‌

तषां दिन्ञुप्रथित्त{वदिश्ालक्तणां राजधानीं गत्वा स्यः दू्लमविटल कामुकत्वस्य लब्धा तोरापान्तस्तानतस्‌जग पारयसि स्वादं यस्मा- त्सभ्रमङ्ध सुम्बभिव पथो वेचचवत्थाश्धलोमि ।२४।

तेपामिति दिषु प्रथित प्रसिद्धं विदिशति ल्तणं नामधेयं यस्या स्ताम्‌ “लक्तण नाच्नि चह इति विद्वः ।¦ तपां दशाणीनां संब- न्धिनीम्‌ धोयन्तेऽस्यामिति धानी ककर्साधिकरयाश्च'” इति स्युट्‌ राज्ञा धानां राजधानी “छृ्यागलन्तणणा पष समस्यत इति वक्ततरया- त्समासः ता प्रघ्ाननगराम्‌ 'श्रधाननगरी राज्ञा गाजयानाति कथ्य इति शब्दाणवे गत्वा प्राप्य सद्यः कामुकुतस्य विलासिनायाः ‹ि- लासी कामुकः कामी सख्रीपरा रतिलम्पटः" इति शब्दाणेतरे शविकदं समग्रं फं प्रयाजनं लन्धा लप्स्यते त्वयत्ति शेपः कर्मणि लुट्‌ कुतः यस्मात्कारणच्छादु मधुरम चला उमंयो यस्य तच्ल्मो्भि तरङ्ितं वेचवत्या नाम नद्याः पयः सश्रभङ्ग' भ्रफुरियक्तम दशनपीडयति भावः मुखमिवाधरमिवत्यथः ¦ तीराणान्ते तटप्रान्ते यतस्तनितं गजितं तेन सुभगं यथा तथा स्तानतश्वब्दन भणितमपि व्यपदिश्यत ““ऊध्वेमुर्चलितक- रठनासिक हुड कृतं स्तनितमस्पघोपत्रत्‌" इति लक्षणान्‌ पास्यसि पिबतट्‌ र्‌ “कामिनामधरास्वाद्‌ः सुरतदतिरिच्यतेःः इति भावः

~-------------

$ जततमरहत्‌ र्ब्ध्वा स्वाटुयुक्तम्‌

(२४.) हे मेध! दशणदुशसव्रचिनी व्रिदिज्ञानामराजधायीं गला तच्रसरथवे. त्रवतीनद्याः पयो दुशनपीडग्रा नायि ङाधरमिव पीत्वा दुतं कामिनः फलं प्राप्यसोति भावः|

पृवमेघः २६

नीरैराख्यं गिरि प्रधिवसेस्तच्र वि भ्रामदेनो- # © स्त्वत्संपकत्पुलकिनमिव प्रौढ पुष्पैः कदम्बैः यः पर्यस्त्रीरतिपरिमलोदगारिभिनागराणा- सदामानि प्रथयति शिलावेश्मसिर्यवनानि २५॥'

नीचैशति। हे मेव ! तच्र विदधिशासमीपे। विश्रामो विश्रमः खदा- पनय; भावार्थे घञ्प्रत्ययः तस्य हेनाः विश्रामाथभमित्यथः षष्ठी हेतुप्रयोगे” इति षष्ठी विश्रामव्यत्र '“नोदरात्तोपदे शस्य मान्तस्यानाचमेः" दति पाणिनीय ब्रद्धिप्रतिपेपेऽपि विश्रामो बा ` इति चन्द्रव्याकग्ण विकस्पन वृद्धिविधानाद्रपसिद्धिः \ प्रोढपुष कुसमैः कदम्वैर्नीप- रक्तेस्त्वव्संपकात्तव सङ्कःन्‌ पुटका अस्य जाताः पुनक्रितमिव संजात- पुलक.मिव स्थितम्‌ तारकादिखादितच्प्रवत्ययः।॥ नोचैरिव्याख्या यस्य नीचैराख्यं गिरिमधिवसेः॥ भिरौ बसरिव्यथः «^ उपान्वध्याङ व- : ?› इति कमत्वम यो नीचैगिरिः ' पण्याः क्रयाः खियः पर्यज्चिया वयाः '्वारस्ी गशिक्रा वेद्या पर्यसो रूपज विनी इति शब्दाणेवे तासां रतिषु यः परिमलो गन्धव्रिशेपः “विमदस्थि परिमलो गन्े जनमोहरे” इत्यमरः तमुद्भिन्तयाविष्कुवैन्तीति तथोक्तानि तैः ¦ शिलावेरमभिः कन्द्रेनागरागां पोराणामुदामान्युतकटानि यौवनानि प्रथयति प्रकटयति उत्करयौवनाः कथिदनुरक्ता वारांगना चिश्रम्भ- विहाराका्लिर्या मात्रादिभयान्निशीथममये कचन विविक्तं देशमाश्रिस्य रमन्ते तच्चात्र बहूटमस्तीति प्रसिद्धिः अच्रोद्रारशब्दो गोणाथत्वान्न जुगुपष्सावहः प्रत्युत काव्य्रस्यानिशामाकर एव तदुक्तं दरिडिना- निष्छ्युनीद्‌गीणवान्तादिं गोणव्रत्तिव्यपाश्रयम्‌ अतिस॒न्दरमन्यत्र प्राम्य- कत्ता विगाहते ।।› इति

विश्रान्तः सन्बज वननदीलीरजातानि सिञ्च- न्नुव्यानान नव जलक्णेयू भिका जालक्रानि !

= -

नव; नमग.

२६३इराश्मंकप्षव। दहति भातरः

(२५) हे मेघ क्वचिन्पु स्यसुरक्ता युवत्यो वाररगना

मात्रादिभिया यत्र गिरौ रमन्त तत्र नीचैनामगिरौ विश्रामं कुर्या

२२ मघटूतम्‌

गर्डस्वेदापनयनरुजाक्लान्तकर्णात्पलानां छृयादानात्तणपरि चितः पृष्पलावीखु्वानाम्‌ ॥२६॥

विश्रान्त इति विश्रान्तः संप्तच नीचैर्गिरौ विनीताध्वश्रमः सन्‌ अथ विघ्रान्तेरनन्तरम्‌ बन$गण्यं या नद्यस्नासां तरेषु जातानि स्वयं रदूःनि श्करत्रिमाणीव्यथः | ^ नदनदि-- ` इति पाठे “पुमारिल्रया' इव्येकशेषो दुवारः। तेपापुयानानामासामाणां संबन्धीनि यूथिकाजालकानि मागधोक्ुसुममुकुलानि ॥। ^ अथ सायघो गसिक्रा यूथिका इत्यमरः “कोरक जाटककलिकाकुडमलमक्रृलःनि तुर्यानि""इतिहलायधः॥नव जल - कणे: सि च्चन्नारद्रकरिवेन अत्र सिश्चतरारद्रीरूगणाथताद्‌ द्रवद्रव्यस्य करण स्वम्‌ यत्र तु त्तुरणमथस्तच्र द्रयद्रत्यस्य कमेखम्‌ यथा ` रेतः सिक्ता कुमारीषु" ““सखेनिपिच्वन्तमिवाम॒तं सचि?” इत्येवमादि ।॥ एवं किरती- याद्‌ नामपि ध्रजः किरति मारतः, “अवाकिरन्वयोव्द्धाप्तं लैः पौरयापितःः? इत्यादिष्वर्थसेदाश्रयसेन जालाजादीनां कमत ररणत्वे गम- यितव्य तथा गरडयोः कपोलयोः स्वेदस्यापनयनेन प्रमाजनेन या रजा पीडा भिदादित्वादङ प्रत्ययः तया ्ान्तानि म्लानानि कर्णोत्पल्ानि येषां तपा तथाक्तानाम्‌ पुष्पाणि दटुनन्तीति पुप्पललाय्यःपुष्पावचायिक्राः लियः कमर्ण” “रिद्वाणज-” इत्यादिना डप तासा मुखानि दायाया भनातपस्य दानात्‌ कान्तिदानं ध्वन्यते ^ हाया सूयप्रिया कान्ति प्रतिविस्बमनातपः' इत्यमरः कामुकदशेनारकाभिनीनां मुखत्रिकासो भव्रतोति भावः त्षखणपरिचितः चण संसष्टः सन्‌ तु चिरम्‌। गच्च

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्पणएयविसुखो मा र्म भृरुज्जयिन्याः

विद्यदानस्फुरितचकितेस्तच्न पोराइनानां लोलापाङ्यदि रमसे लोचनेवेञ्चितोऽसि ॥२५७।॥

रे स्फुरण.

(२६) हे मेघ ! तच्र नीचैणिर विश्चम्योपवनपुष्पायि चिन्चन्‌ पुष्पचायिका- सुखोपरि छायाद्‌ानात्ताभिवीक्षि लः सन्‌ गच्छेति भावः

(२७) हे मेव उत्तरदिशां गच्छनस्ते ययप्युञजयिनीगमने मागब्यत्ययस्त- थापि तत्रव्याद्कनारोचनसौन्द्यं विलोकनाय गच्छेति भावः

पुवमघः २२

वक्र इति उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य भवतः पन्था उञ्जयिनी मागो वक्रा यदपि दरो यद्यपीत्यथंः ।। विन्ध्यादुत्तरवाहिन्या निविन्ध्यायाः प्राग्मागे क्रि्रत्यमि दूरे स्थितोल्नयिनी उन्तरपथस्तु निति न्ध्यायाः पश्चिम इति वक्रस्वम्‌ तथाप्युञ्जयिन्या विशालनगरस्य "'वरिशालोञ्जयिनी समा” इध्युखटः सोधानामुस्ङ्खपृपरि मेषु प्रणयः परिचयः प्रणयः स्यात्परिंचये याञ्चायां सोहटदेऽपि चः? इति याद्वः तस्य विप्रुखः पगङ्पृखो मा स्म मूः भवेव्यथः ^ स्मात्तर लड इति चकारादाशीग्य दल्युडः 'न माडयागः इत्यडागमप्रतिषधः॥' तत्रोऽनयिन्यां विद्यदाम्ना विद्यल्छतानां सुः?ितभ्यः स्फ णेभ्यश्चकितेर्लो- लापाङ्धेश्चच्वलेकटाततै पौराङ्गनानां लाचनैन रमस यदि ताद सं वल्चित परता।रतोऽसि जन्मवेफररं भवेदित्यथ.

संपरसयुज्जयिनीं गच्छतस्तस्थर मध्ये माग नि्चिन्ध्यासंवन्धमाह- वाचिक नस्सनितविदगश्रणिकाश्चीगुखायाः संसपन्त्याः स्मललिनस्ुनगं दर्मिलावतेनामः ¦ भिविन्न्यायाः पथि मव रसभ्यन्तरः सन्निपत्य स्नोषापादय' प्रणयवचनं विभ्रमो दि भियेयु ॥२८॥;

वाचीपि॥ ह्‌ सख, पथ्युञजयिनीपथे बाचिक्ताभेण तरङ्गचलनन्‌ स्तनितानां मुश्राणम्‌ कतरि क्तः विहगाना भ्रखिः पंक्तिरव काञ्चीं गुणा यस्यःस्तस्या. स्वलितनोप्स्ङनन मद्स्खलितन सुभग यथा तथा संसर्पन्त्याः प्रवहन््याः गच्छुन्स्याश्च तथा दशितः प्रकटित अर्तो उम्भमां भ्रम एव नाभि्ययां प्स्परादाचर्तोऽम्भसां चरमः इत्यमरः निष्क्रान्ता विन्ध्या नाम नदी निरादयः क्रान्ताद्यर्थं पञ्चम्याः" इति समासः 'द्विगुप्राप्तापन्नाटम्‌- इव्यादिना परवरिलङ्धताप्रतिषेधः तघ्या नद्या; संनपत्य संगत्य रसो जलमभ्यन्तरे यस्य सः अन्यन्न रसेन श्चद्कारणामभ्यन्तगोऽन्तरद्घो भव सबेधा तस्या रसमनुभवेव्य्थः ““श्गारादौ दले वीर्ये सुव विषडुक्रयो: तिक्तादावमृते चैवे नियासे

1

जम ना +~ = 9 ~~ ---- ~~, ~= ~~~

[क ( कतराणत, रदाम्यन्तरम्‌ 2३ प्रणय.

(२८) हे मेघ ! उञनयिनीपरथे विद्यमाननिभिन्ध्यानद्या पीता गच्छेरित्यथं; !

२४ मेघद्‌ तम्‌

पारद ध्वनौ आसार रसं प्राहः" इति शब्दाणवे ननु तसप्राथेनाम - न्तरेण कथं तच्रानुभवो युञ्यतेत्यत आह॒ स्रीणामिति सरीरं प्रियेषु विषय विध्रमो विलास एवायं प्रलय वनं प्राथनावाक्यं हि सखी सामेष स्वभावो यद्विासैरव रागप्रकाश्नम तु करठत इति भावः तग्र मश्चात्र नामिसन्दशेनादिरुक्त एव

^< * © 4 चे निविन्ध्याया विरहावस्था बणयस्तन्निराकरणं प्राधथयते -

वेणीभ्रूनप्रतनुसलिलाऽस्या वतीतस्य सिन्धुः पारडच्छाया तटसहतरभ्रंशिभिर्जीएपर्यैः | स्मभाग्यं सुभगं विरहावस्थया च्थञ्जयन्ती काश्यं येन त्यजति विधिना त्वयैवोपपाद्य | २६॥

वणीति श्रवेणी वेणीभूतं बेण्याकारं प्रतनु स्तोकं सखिलं यस्या सा तथोक्ता अन्यत्र वेर्णीभूतेकशपाशोति ध्वन्यते रह- न्तीति रहा: इगुपधलक्षणः कप्रत्ययः तटया सहा तरवस्तभ्यो भ्रदयन्तीति तथक्तेः जीणपणेः युष्कपन्रैः पाणड्न्छाया पाण्ड्वा सत एव दह्‌ सुभग विहारवस्थया पूर्वाक्तप्रकारया करणेन शतीत- स्यैतावन्त कालमतीस्य गतस्य प्रापितस्यव्यथंः ते तव सौभाग्यं सुभग- त्वम्‌ ।। “'टृद्धगतिन्ध्वन्ते पूव॑पद्स्य चः, इव्युभयपदचर द्ध : व्यञ्जयन्ती प्रकाशयन्ती खलु सुभगो यमङ्गनाः कामयन्त इति भावः असौ पूर्वोक्त खिन्धुन॑दी निविन्ध्या ।, ' खी नव्य ना नदे सिन्धुरदेशमेदेऽम्बुधौ गज इति वैजयन्ती येन विधिना व्यापारेण कायै व्यजति विधि. स्त्वयेवोपपाय्यः कतेन्य इत्यथे; स॒ विधिरेकच्न वृष्टिरन्यत्र संभोगस्तद- भावनिबन्धनस्वात्काश्यस्येति भावः इयं पच्चमी मदनावस्था तदुक्तं रतिरहस्ये - "नयन प्रीतिः प्रथमं वित्तासङ्खस्तता.ऽथ संकतपः निद्राच्द- वस्तुता विषयनित्रत्तिख्रपानाशः उन्मादो मूच्छ सृतिरित्येताः स्मरदशा दुरेव स्युः इति “तामतीतस्य इति पाठमाश्रित्य सिन्धुनीम नद्यन्तरमिति व्याख्यातम्‌ किंतु सिन्धुनोम कश्चिन्नदः कादमीरदेशेऽस्ति। नदी तु कुत्रापि नास्तीत्यपेक्ष्यमिव्याचक्ञते

~~~------------

सर्राम्‌रेसातु; ताम्‌ सिन्धुम्‌ क्षीणं भङ्युमग व्यन्जधन्तीम्‌

पूवेमेघः २५

प्ाप्याबन्तीनुदटयनकथणाकोविदश्ामन्र नपू्धदिष्ामनुसर पुरीं ओ्रीविशालां विशालाम्‌ स्वस्पीभूत सुचरित्फल स्वगिणा गां गतानां शषः पुण्येद्ट तसिव दिवः स्सन्तिमत्वण्डमेकम्‌।।३०॥ प्रप्येति विदन्तीति विदाः इगुपधलक्षणः कः आकसा वेद्यस्थानस्य विदा कोविदाः अकाग्टुप्ते प्रपोदगादिस्ात्सधुः उदयः नस्य वत्सगजस्य कध्रानां वासवदन्ताहर्णाचद्धुतापाख्यानानां काविदा- स्तच्यज्ञा प्रामपु व्रद्धास्त सन्ति यपु तानवन्तीस्तन्नामजनपदान्प्राप्य तत्र पूर््रोदिष्टां पूर्क्तां “सोधोस्सङ्घ्रणयविमु मा सम॒ मूरुजयिन्याः? इप्युक्ता श्रीविशालां संपत्तिमतीम्‌ ।॥ “शामामपत्तिपद्यासु लक्मीः श्रीरिव ररयत' इति शादवरतः विशालं पुरीमुज्यिनीमनुसर व्रज कथमिव स्थिताम्‌ सुच रितफने पुश्यफल स्वर्गो पभांगलक्ञणे स्वल्पीभूते अत्य- र्पवा॑शष्टे सतीत्यथः गां भूर्मि गतानाम्‌ “गोरिला इम्भिनी क्षमा" इत्य मरः पुनरपि भूखो क्रगतानासिच्यथंः स्वगिणां स््रगेवतां जनाना शेपेभक्तशिष्टैः पुण्यैः सुङतेदट॑तमानीतम्‌ स्वगोथानुष्ठितकमशेषाणं स्वगे- दानावरयंभावारिति भाव कान्तिरस्यास्तीति कान्तिमदुञ्ञ्लम्‌ सारमन।मव्यथः एक भुक्तादन्यत्‌ ।॥ “एके मुख्यान्यकेवलाः ` इत्यमरः दिवः स्वगस्य खणर्डमिव स्थितामि्युसरेक्ञा एतेनातिक्रान्त- सकलभूनोकनगरसौमाग्यसारत्वमुजजयिन्या व्यज्यते 71 $ [क 4 (. दीघीं कृवन्पदु मदकल कूजितं सारसानां ओः प्रत्यूषेषु स्फूटितकमलामोदमेन्नरीकषायः। यन्न स्त्रीणां हरति सुरतग्लानिमङ्ानुङ्कलः © शिपावातः प्रियतम इव प्राथेनाचाटुकारः ॥३१\। दी्धीडुवेन्िति यत्र विशालायां प्रतयूषेष्वहसुंखेषु भश्रस्युषो- 9 भवन्तीम्‌ ज्ञान (३० ) हे मेष ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितापुजयिनीं गच्छेति भविः (३१ ) हे मेष | यत्र वि्ञारायां प्रमे कमररसौरभयुक्वः शिप्रावातः प्रिय- तम हव स्त्रीणां सुरतग्छा्तिं इरति तां विश्षाखं ब्रजेति भवः

रदे मेघदृतम्‌

{हमखं कल्यम्‌?” इत्यमरः पट प्रस्फुटम्‌ मदकरं मदे नाव्यक्तमधुरम्‌ श्ध्वनो तु मघुरासफुटे कलः” इत्यमरः सारसानां पक्तिविशेषाणम्‌ ध५सारसो मैथुनी कामी गोनद: पुष्कराह्यः” इति याद्वः यद्वा सार- सानां दंसानाम्‌ ! चक्राङ्गः साग्सो हमः इति शब्दाणवं कूजितं मतं दीर्घीङ्कवन्‌ विस्तारयन्निस्यथः यावद्रा शब्दाचृत्तेरिति भावः पतेन प्रियतमः सचादु गस्मयानुपारिक्रीडापक्तिकरूजितम विच्दन्नीकुवननिति नच गम्यते स्फ़टितानां विकसितानां कमलानामामाद्न पर मलन सह्‌ या मैत्री संसगस्तन कपायः सुरभिः “रागद्रव्ये कपायोऽखौ नियाम सौरभे रस" इति यादवः )। अन्यत्र विमदगन्धत्यथः “विमटत्थिं परिमलो गन्धं जनमनोहरं आमादः साऽतिनिहागः इत्यमरः अङ्घानुकू गाच्रमुखस्पशंः अन्यत्र गाटालिद्धनरत्तगाच्र संवाहन इत्यथः मव- मूतिना चाक्तम-“ अशिथिलपग्रिम्भैदेनसंवाहनानि इत संवा दन्ते सुरतश्रान्ताः प्रियेयुवनयः। एनतकविरेव वक्ष्यति - “संभोगान्ते मम समुचिता हम्तसंकाहनानाप्‌' इति शिप्रा नाम काचित्तत्रस्था नदीं तस्या वातः शिप्रात्रातः शि ग्रहणं शत्यद्याननायथम्‌ ॥। प्राथना सुग्तस्य याञ्चा तत्र चादु करातीति तथाक्तः। पुनः सुरताथं प्रिव चनश्रयाक्त त्यथे. कमण्यरप्रत्ययः प्रियमा बर्रंभ इव स्राणां सुरतमग्लानि समा- गखद्‌' हरत नुदत चाटूर्तिभविस्थ्रनपृवर तिखद्‌ाः सखिः प्रिव्रतमप्राथ- नां सफलयन्तीति भावः ।। `श्राथनाचाटु कारः" इत्यत्र ^लरिडतनायि- कानुनीता'' इति व्याख्यान सुरतम्टानिद्रणं संभवति तस्याः भरव सरताभावात्प्चात्तनसुरतग्नानिहर्णर तु नदान न्नको पश्लमनाथचादुवचन- साध्यमिस्युरमत्तेबाचिता विर्बाश्निम्‌ “ज्ञातङन्यासद्गविशरत खरडितष्या- कपायता' इति दशरूपकं इतः परं प्र्तिप्रमपि दलाक्रत्रयं व्या्यायते- हारस्तारा्तरलगुटि कान्कोटिशः शङ्ख्युक्तौ शध्पश्यामान्मर कतमणीचुन्मयूवभ्ररोऽान छा तस्या विपणिरचितान्विद्रमाणां भङ्क- नसलक््यन्त सङ्िलिनिधयस्तायमात्रावशेपाः

हारानिति यस्यां विशालायां कोटिशो परिपणिषु पण्यवीधिक्रासु

"विपणिः परएयवाधिक्ाःः इत्यमरः रचिनान्धरसारितान्‌ इदं विशे- ०९ द्र

पणं यथालिङ्गं सर्वत्र संवध्यते तारजछ्द्धान्‌ "तासे सक्त दिसंशुद्धौ

ए, 9६

पूर्वमेघः! ` २७

तरणे श्ुद्धमोक्तिकेः" इति विद्वः तरलगुटिकान्मध्यमणोभूतमहारत्नान्‌ °तरलो क्ारमध्यगः'” इत्यमरः “पिण्डे मणो महारस्ने गुटिका बद्धष- रदे” इति शब्दाणवे हारान्मुक्तावदीः तथा कोटिशः शङ्लोश्च शक्तीश्च मुक्तास्फोटंश्च “मुक्तास्फोटः चियां श्य॒क्तिः राङ्खः स्याकम्बुरखियाम्‌'' इरयभरः शष्पं बालतृणं तद्रच्छयामान्‌ ।॥ “शष्पं बालवृणं घासो यवसं तृणमजुनमः' इत्यमरः उन्मयूखप्ररोहानुद्रतरम्याङ्कुरान्मरकतमणी- न्गारुडरत्नानि तथा विद्रुमाणां भङ्गान्प्रवालखर्डांश्च रष्टरा सलिलनिधय: समुद्रास्तोयमाच्रमवशेषो यषां ते तादृशाः संलक्ष्यन्ते तथानुमीयन्त इत्यथः रत्नाकरादप्यतिरिच्यते रत्नसंपद्धिरिति भावः

प्रद्योतस्य प्रियदुहितरं वत्सराजो$त्र जहे हैमं तालद्रुमवनमभूदत्र तस्येव राज्ञः अघ्रोद्‌ भ्रान्तः किल नलगिरिः स्तम्भमुत्पाख्य दपौ- दिस्यागन्तूनरमयति जनो यत्र बन्धूनभिज्ञः

प्रयोतस्येति नत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः प्रद्योतस्य नामोजयिनोनायकस्य राज्ञः प्रियदुहितरं वासबशततां जहे जहार अत्र स्थले तस्यैव राज्ञः प्रद्योतस्य हैमं सोवणे' तालद्रुमवनमभूत्‌ अत्र नरगिरिनामेन्द्रदत्तस्तदीयो गजो दपान्मदासस्वम्रः मालानमुत्पार्योदुधूत्यो- भ्रान्त उत्पत्य श्रमं कृतवान्‌ इतीत्थंमूताभिः कथाभिरित्यथः श्भिज्ञः पूर्वोक्तकथाभिनज्ञः कोविदो जन शआागन्त््देशान्तरादागतान्‌ ओणादिकस्लुन्ध्रत्ययः बन्धून्यत्र विशाछायां रमयति विनोदयति त्र भाविकाङुकारः ्दुक्तम्‌ू-““अतीतानागते यत्र प्रत्तत्यत्वेन लक्षिते। च्रत्यद्ुताथेकथनाद्धानिक्ं तदुदाहृतम्‌ इति

पन्नरयामा विनिकरहयस्पधिन्नो यत्र बाहाः। दौलोदप्रास्त्वमिव करिणो वृष्टिमन्त: प्रमेदात्‌। 1 ` योधाप्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः ` ` प्रस्यादिष्टाभरणरुवयश्चन्द्रहासत्रणङ्केः

पश्रेति हे जलद, यत्र विशालायां वाहा हयाः पत्रह्यामाः षला- शवणो श्त एव दिनकरहयसपधिनो वणेतो केगतश्च सू्याष्कल्पास्तथा शेलोोदपभ्राः शौलवदुन्नताः करिणः प्रभेदान्मदसखरावाद्धेतोस्त्वाभिव बृष्टिमन्तः। ' भरं नयन्तीत्यप्रण्यः “'सत्सूद्विष-- "इत्यादिना क्विप्‌ ^“अपप्मामाभ्यां |

२८ मेघदूतम्‌

नयतेः"? इत्ति वक्ततयाण्णत्वम्‌ योधानामग्रर्यो भटश्रष्ठाः संयुगे युद्ध प्रतिद्शमुशखमभिरावण तस्थिवांसः स्थितवन्तः अत एव चन्द्रहासस्य रावणासेत्रणानि क्ततान्येवाङ्काश्िह्वानि तेः{॥। '“चन्द्रहयासो राचणासाव सिमात्रेऽपि क्वचित्‌" इति शाश्वतः प्रत्यादिष्यमरणरचयः प्रति. पिद्धमूपणकान्ताः शखब्रहारा एव वीराणां भूषणमिति भावः अत्रापि भाविकाटंकारः॥

जालोद्गीर्णेरुपचितवपुः केशसस्कारधूपे

बन्धुप्रीत्या मवनशिखिभिदेत्तन त्योपदारः हम्यष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लच्मीं पश्यर्ललितवनितापादरागांकितेषु ॥३२॥

जालोद्रीर्धेरिति जालो टरर्णेगवाक्तमागेनिगतैः “जारं - गवात्त आनाये जालके कपटे गणे" इति याद्वः -॥ केशषंस्कारधूपैः ताकेशवासनार्थगन्धद्रञ्यधूपैरिव्यथंः अत्न 'संस्कारधूषयोस्तादर्ध्येऽपि यूपदावादिवसरकरतिविकारसराभावादद्वघासादिवरषष्ठीसमासो चतुर्थी समासः उपचिततवपुः परिपुष्टशरोरः। बन्धौ बन्धुरिति वा प्रीत्य भवनशिखिभिगरहमयुरेदत्तो नत्यमेवोपदहार उपायनं यस्मे तथोक्तः ““उपायनमुपग्राह्यमुपदारस्तथोपदाःः इत्यमरः ऊुयुमैः सरभिष सग न्धिप ललितवनिताः सुन्द्रखियः “ललितं रिपु सुन्दरम्‌ इति शब्दाणवे तासां पाद्रागण लान्तारसनाङ्भितेप चिहितेष हम्य्प॒ धनि कभवनप्वस्या उज्जयिन्या लक््मा.पश्यन्नध्वनाऽप्वगमनन खद्‌ कलश नयेथ छपनय ।॥३२॥ भतुः कर्ठच्छविरिति गणः सादर वोच्यमाणः

पुण्यं यायाख्िसुवनयुरोधौम चंरुडीरवरस्य धूतोद्यानं कुवलयरजोगन्धिभिगेन्धवत्या-

स्तोयक्रीडानिरतयुवतिस्नानतिक्तमेरुद्भिः ॥२३३॥

~~ -------~~--->= *~ +> ~ 4 =

[य

धूमे. नत्तोपचारः. भध्वखिन्नान्तरास्मा, भुक्वा खेदम्‌, व्यक्त्व खेदम; रात्रि नीष्वा. ददयमानः,. चण्डेऽवरस्य. विरत

(३२) हे मेघ ! तत्र विक्षारायां हम्यव रष्ष्मीं पश्यन्‌ मागश्रममपन येति भावः

(३३) हे मेघ ! तश्र पि शारयामतिपरिन्रं मह(शारस्थानं गच्छेरिति भातः

पुवमेघ : ग६

भतुरिति भतुः स्वामिनो नीलकण्ठस्य भगवतः कर्टस्येव छविय- स्यासौ कर्ठच्छविरिति हेतोगंणेः प्रमथैः “गणस्तु गणनायां स्याद्‌ग- शेशे प्रमथे चये" इति शब्दाणेवे सादरं यथा तथा वीक्ष्यमाणः सन्‌ त्रियचस्तुसादश्यादतिभ्रियतं भवेदिति भावः चया भुवनानां समा हारसख्िमुवनम्‌ “'तद्धिताथ- इत्यादिना समासः तस्य गुराखेला- क्यनाथस्य चण्डीश्वरस्य कात्यायनीवस्लभस्य पुख्यं पावन धाम महाका- लाख्यं स्थानं याया गच्छं विध्यर्थे लिङः | श्रेयस्कर त्वात्सवेथा यातव्य- मिति भावः उक्तं स्कान्द्--“श्ाकाशे तारकं लिङ्गं पाताले हाटकेश्वरम्‌ मव्यलाक महाकारं रषा काममाप्नुयात्‌ ॥'‡ इति ।\ केवट मुक्तस्थानमिद्‌ किन्तु विलासस्थानमपीत्याद-धूतेति ।॥ कुवल्य- रजो गन्धिभिरुखषलपरागगन्धवद्धिस्तायक्रोडासु निरतानामासक्तानां युव- तीनां स्नान स्नानोय चन्दनादि करण स्युर्‌ ^स्नानीयेऽभिषवे स्नानम्‌" इति याद्वः तेन तिक्तः सुरभिभिः -“कटुतिक्तकषायास्तु सोरम प्रकतिताः इति हरायुधः सोगन्ध्यातिशयाथं विशेपण- द्रयम्‌ गन्धवस्या नाम नद्यास्तत्रत्याया मरुद्धिमारुतेधूतोदयानं कम्पिता- क्रोडभमिति धाम्ना विशपणम्‌ \

अप्यन्यस्मिस्चलधर भह्‌(कालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः कुःवेन्सध्यावलिपटदहतां शूलिनः श्लाघनीया- मामन्द्राणां फलमविकलं लप्स्यसे गजितानाम्‌।॥।३४॥

अपीति युग्मम्‌ हे जखूघर, महाकारं नाम पूर्क्तं चर्डीश्रर- स्थानमन्यस्मिन्सन्ध्यातिरिक्तंऽपि काट आसाद्य प्राप्य ते तव - स्थातव्यम्‌ स्या स्थातन्यमिद्यथः ॥।““छरस्यानां कतरि वाः इति षष्ठी यावद्यावता कालेन भानुः सूर्यो नयनविषयं रष्टिपथमत्येत्यतिक्रामति अस्तमय- कालपयन्तं स्थातव्यभिव्यथेः यावदिव्येतदवधारणणार्थे ध्यावत्तावच्च साकत्येऽवधो मानेऽवधारणे? इत्यमरः ।॥ किमथमत चाह कवेरिति ऋघनीयां प्रशस्यां शूनः शिवस्य ;सन्ध्यायां बिः पूजा तत्र पटहतां

---*---------~-- “~~ =-="

भभ्येति. नासंत्राणाम्‌; नामाद्राणाम्‌ (३४) हे मेव ! तत्र विशाङयां स्तायन्तनपूजावक्षरे गम्भीरगजंनद्वारा महा- कारपू जापरहकाय सम्पाद्‌थ हश्तकायं तम्यादनरूरफरं चाऽनुभूय गच्छेरिति मावः।

०००9 ००.५.५०

- ३० मेघदुतम्‌।

कुट. न्संपादयन्नामन्द्राणामीषद्‌ गम्भीराणां गजितानामविकलमखर्ड फट लप्स्यसे प्राप्स्यसि लभेः कतरि लट्‌ महाकाटनाथबदिपटहस्रेन विनियोगात्ते गजितसाफस्यं स्यादित्यथः पादन्ासेः क्वणितरशनास्तञ्च लीलावधुनै- रत्नच्डायास्वचितवलिभिशथामरेः कलान्तदस्ता वेश्यास्त्वत्तो नखपदस ान्प्राप्य वषोग्रविन्द्‌-

नामोच्यन्ते त्वयि मधुकरश्रणिदीघान्कटात्तान्‌॥ ३५॥ पादन्यासैरिति ; ` सन्ध्याकाले पादन्यासैश्चरणनित्तेषैन्याङ्खैः कणिताः शबष्दायमाना रना यासां तास्तथोक्ताः कणतरकमेकतवान “गत्यथाकमक-- इत्यादिना कतरि क्तः लीखया विलासेनावधूते कम्पितैः रत्नानां कङकणमणीनां ह्ायया कान्त्या खचिता रूषिता वलय- ऋछामरद्र्डा येषां तैः 1 “बलिश्चामरदर्डे जरा व्रिश्खथचमेशि" इति विश्वः चामरैबोलन्यजनेः क्लान्तदस्ताः एतेन देशिकं नत्यं सूचितम्‌! तदुक्तं नत्यसवेस्र-““खडगकन्दुकवस्नादिदण्डिकाचामरसजः वीणां चं धरता यक्छुयुन त्य तदशिकं भवेन्‌ ।।' इति वेश्या महाकालनाथमुपेत्य नत्यन्त्यो गणिकास्तत्तो नखपदेषु नखन्षतेषु सुखान्युखकरान्‌ “सुख हेती सुखे सुखम्‌” इति शब्दाणेवे वपस्याग्रचिन्दून्प्रथमभिन्दृन््राप्य यि मधुकरभ्रणिदीदौन्कराक्ञानपाङ्गानामोक्ष्यन्ते “१२रुपछृताः सन्त . सद्यः प्रस्युपङ्कवतेः' इति भावः कामिनीदशनीयत्वलक्तणं शिवोपासना- फलं सद्यो लप्सयस इति ध्वनिः पर्चादुच्चैसजतरुवनं मरुडलेनाभिलीन सान्ध्य तेज; प्रतिनवजपापुषपरत्तः दधानः त्यारम्मे रर पशपतेराद्रनागाजिनेश््ां

शान्तोदेगस्तिमित्तनयनं इष्टमक्ति भ॑धान्या ॥६६॥

~~~, = "~~ ~“ ~~~" >

पादन्यास. रचित. कान्त. नत्तारम्मे

(१५)ह मेघ ! सध्याकाले महाकालवैशानाथमागतानां कारगनारनां दशंनात्मकं च्िक्षौपामनफरं ते भविभ्यतीति भावः

(२३६) हे मेष ! त्र शिवताण्डवङारे स्ान्ध्यमरणं तेजो दधत्‌ तवं गजश्मं विसखेकनाव्‌ जात भक्रानोखाष्वश्नमपनयेकति भवः

पूवमेघः

पश्चादिति पश्चात्सध्या्रस्यनन्तरं पञ्युपतेः शिवस्य नत्यारम्भे तारडवप्रारम्भे प्रतिनवजपापुप्परक्तं प्रस्यभ्रजपाकुमुमारुणं सन्ध्यायां भवं न्ध्यं तेजो दधानः उच्चैरुन्नतं भुजा एव वरवस्तेषां वनं मण्डलेन मरण्डलाकारेणाभिलीनो ऽभिव्याप्रः सन्‌ कतरि क्तः॥ भवान्या भवपल्न्या द्रवरुणभवशवरुद्रमृडदिमारण्ययवयवनमातुलाचायाणामानुक्‌" इति ङीष्‌ श्मानुगांगमईइच शान्त उद्वेगो गजाजिनदशनभयं ययोस्ते श्रत एव स्तिमिते निश्चले नयने यस्मिन्कमंणि तत्तथोक्तम्‌ ““उद्रेगस्स्वरिते क्लेशं भये मन्थरगामिनि" इति शब्दाणवे भक्तिः पृञयेष्वनुरागः भावाथ क्तिन्प्रत्ययः दष्टा भक्तियस्य टष्टभक्तिः सन्‌ पश्ुपतेराद्र शाशिताद्र यन्नागाजिनं गजचमं ““श्रजिनं चमं कृत्तिः खी इत्यमरः तत्रेच्छा हर निवतेय स्वमेव त्तत्स्थाने भवेतयथंः गजा- सुरमदनानन्तरं भगवान्महादेवस्तदीयमाद्रीजिनं भुजमरडलेन बिभरत्ता- , रडवं कारेति प्रसिद्धिः टृष्टमक्तिरिति कथं रूपसिद्धिः रश्टशब्दस्य खियाः पुंवत्‌” इस्यादिना पुंवद्धावस्य दुधेटत्वादपूरणौप्रियादिष्विति निषधान्‌ भक्तिशब्दस्य प्रियादिषु पाठादिति तदेतच्चोद्यं रट भक्तिरिति शब्दमाश्चित्य प्रतिविहितं गणठ्याख्याने दृद भक्तिरस्येति नपुंसकं पृवप- दम्‌ अदाह्यनिचृत्तिपरत्वे टद्शब्डार्लिङ्गविरोषस्यानुषकारितात्ज्ञीत्- मविवलितमिति भोजराजस्तु--“भक्तो कमेसाधनायाभित्यनेन सूत्रेण भज्यते सेव्यत इति कमाथेत्वे भवानीभक्तिरित्यादि भवति भाव- साधनायां तु स्थिरभक्तिभवान्यामित्यादि भवति" इत्याह तदेतत्सवं सम्यग्बिवचित रघुवंशसं जी बिन्यां “टद्‌ भक्तिरिति उयेष्ठेः इत्यत्र तस्मा. द्‌ दुष्टभक्तिरित्यत्रापि मतभेदेन पूपद्स्य खीतेन नपखकत्वेन रूपसिद्ि- रस्तीति स्थितम्‌

हत्थं महाकालनाथस्य सेवराप्रकारमभिधाय पुनरपि नगरसंचारप्र- कारमाह- |

गच्छन्तीनां रमणवसति योषितां तच्च न्तः रुद्धालोके नरपतिपथे सुचिभेद्यैस्तमोभिः।

३२ मेघदुतम्‌

सोदामन्या कनकनिकषस्निग्धया दशयोर्व तोयोत्सगस्तनितंसुखरं | 3 भूवि त्सगस्तनितस्ुखरो मा स्म भूर्विक्लवास्ताः ॥३५।।

गच्छन्तीनाभिति ) तत्रोञजयिन्यं नक्तं रात्रौ रमणवसतिं प्रियभ- वनं प्रति गच्छन्तीनां योषिताम्‌ च्रभिसारिकाणामित्यथः सूचिभि- भेदैः श्तिसान्दरैरित्यर्थः तमोभी रुद्धालोके निरुद्धदृ्टिप्रसारे नरपत्ति- पथे राजमार्गे कनकस्य निकषो निकष्यत इति .वयुत्पत्त्या निकष उपलग- तरेषा तस्येव स्निग्धं तेजो यस्यास्तया “स्निग्धं तु मस्रणं सान्द्रो रम्ये क्लीवे तेजसि" इति शत्दाणेत्रे सुदाम्नाद्िणैकदिक्सौदामनी विद्यत ^तेनेकदि क्‌" इत्यरप्रत्ययः तयोव ' मारौ दशय किंच तोयोर्सम- स्तनिताभ्यां वरृष्टिगजिताभ्यां मुखरः शब्दायमानो मास्म मूः। कुतः ता .योपितो विक्टवा भीरवः ततो वृष्टिगजिते कार्ये इत्यथः नात्र नोयोत्सगसहितं स्तनितमिति विग्रहः विशिष्टस्यव के वलस्तनितस्याप्यनि त्वान्‌ दन्द्रपक्तेऽल्पाच्तरपूवेनिपातशाखविरोधः “लन्णदेत्वोः क्रियायाः"? इति सुत्र एव विपरीतनिरदैरोन पूवेनिपातशाखस्यानित्यतज्ञा- पनादिति

तां कस्यांचिद्‌ मवनवलमौ सुक्तपारावतायां नीत्वा रानि चिरविलसनास्सखिन्नविद्युल्कलच्रः दृ सूरये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते ग्वलु सुट दामभ्युपेताथक्रत्याः ३८ तामिति चिरं विलसनार््फुरणात्छिन्नं विद्युदेव कलत्र यस्य अवान्सुप्राः पारावताः कङरवा यस्यां तस्याम्‌ विविक्तायामित्यथेः “पारावतः कलरवः कपोतः” इत्यमरः जनसंचारस्तत्राऽसं भा वित एवेति भावः कस्यांचिद्धवनवलभौ गृहाच्छादनोपरिभाग इत्यथः '्रान्डा- दनं स्याद्लमी गृहाणाम्‌” इति हरायुधः॥ तां रात्रिं नीता सुर्य दृष

~~ = ~, ----~“~ ~= ~ -------~ ~>" °+ -----~-- ~ ~ -----

५* --+-~ ~ ~~ ~= ----------- ~~~ ~~~

छायया. विमुख. २३. (३७) हे मेघ उउजयिन्यां निक्शि गण्छन्तीरमिसारिष्ा विदू युता मागं प्रद- शंय तासां ब्ष्टिगजिंताम्यां भयमुत्पादयेति मोवः | (३८) हे मेष ! सुह्टट्कायं साघकस््वं तत्र विक्ञारायां रात्रि यापथिष्वा प्रात- गच्छेरिति भावः

पूवमेघः ३२

सती उदिते सतीत्यथंः पुनरप्यध्वशेपं वाहयेत्‌ तथाहि सुहटदां भित्रा- णामभ्युपेताथेस्याङ्गीकृताथंस्य भयो जनस्य कृत्या क्रिया यैस्ते ्भ्युपेत- सुद्ृदथो इत्यथः सापेक्त्वेऽपि गमक्त्वासमासः “कृत्या क्रियादेव- तयोः कायं स्री कुपिते त्रिष्‌ इति याद्वः “करजः चः इति चका- रात्क्यप्‌ मन्दायन्ते खलु मन्दा भवन्ति हिं ) विलम्बन्त इत्यथः “टोहितादिडाञभ्यः क्यष्‌” इति क्यष्‌ ध्वा क्यषः? इत्यात्मनपदम्‌

तस्पिन्काल्ञे नयनसलिल याषितां खर्डितानां

शान्ति नेयं प्रणएयिभिरतो वतमं नानोस्त्यजाश्च प्रालेयास्त्रं कमलवदनात्सोऽपि हतुं नलिन्याः प्रत्याच्रत्तस्त्वयि कररुधि स्यादनल्पाभ्यसरुयः ॥३६॥ तस्मिन्निति तस्मिन्काल पूर्वोक्ते सूर्यादयकाले प्रणयिभिः प्रिय

तमैः खरि्डितानां योपितां नायिकाविशेषाणम्‌ (नज्ञातऽन्यासङ्गविक्ृते- गिडतेष्याकपायिताः इति दशरूपके नयनसलिलं शान्ति नयं नत- व्यम्‌ नयतिद्विकमकः॥ भता हेतीभानोवेत्माञ्चु शीघ्र व्यज तस्यावरको भूरित्यथः 1 रिपक्तेऽनिष्टमाचष्टे--सोऽपि भानुः नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्िनी “वृणेऽम्बुजे नरना तु राज्ञि नालेतु सियाम्‌” इति शब्दाणवे तस्याः स्वकान्तायाः कमलं स्वङुसुममेव वद्नं तस्मास्रालय हिममेवासमश्र हत शमयितुं प्रत्यावृत्तः प्रत्यागतः लिन्याश्च भतुभानाई शान्तरे नलिन्यन्तरगमनात्वरिडितत्वमित्याशयः ततस््रयि करानराररुणद्धोति कररुत्‌ क्विप्‌ तस्मिन्कररुधि सति हस्तरोधिनि सतीति गम्यते “बलिहस्तांशवः करः इत्यमर अनल्पाभ्यसू योऽपिकविद्धेः स्यान्‌ 1 प्रायेशेच्छ्वाविशेषविघाताद्‌ देषो रोष- विशषश्च कामिनां भवतीति भावः किच “आत्मान चाकमीशान विष्णं वाद्यो जनः श्रेयांसि तस्य नश्यन्ति रौरवं भवेदूधवम्‌ ।'” इति . निषेधात्कायहानिभ विष्यतीति ध्वनिः गम्भीरायाः पयसि सरितश्चेतसीव प्रसक्त

चायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्‌ नव (३९) हे मेष ! सूयोदयकारे खण्डितनायिकाश्रदृरीकरणावसरत्वात्‌ कमलिनी दररूपाश्नर विमोचनाय प्रहृत्तस्य भानोमांगं तपज नोचेत्स सग्यि क्रद्धः स्थादिति भावः। .

२४ मेघदुतम्‌।

तस्मादस्याः कुमुदविशदान्यहेसि त्वं पेया- न्मोधीकतुं चटुलशफरोद्रतनप्रेक्ितानि ।॥४०॥

गम्भीराया इति गम्भीरा नाम सरित्‌ उदात्तनायिका ध्वन्य- ते तस्याः प्रसन्नेऽनुरक्तस््राहोषरहिते चेतसीव प्रसन्नेऽतिनिमंले पयसि प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ““सुन्दरेऽधिकभाग्ये दुदिनेतर - वासरे तुरीयो श्रीमति सुभगः" इति शब्दाणेवे ते तव छाया चासाबात्पा सोऽपि प्रतिविम्बशरीरं प्रवेशं लप्स्यते भपिशब्दा- स्वेशमनिच्छीरषीति भाषः तस्माच्छायाद्वायपि प्रवेशावश्यंभावित्वादस्या गम्भीरायाः कुमुदकद्विशदानि धवलानि चटलानि शीघ्रणि शफराणां मीनानामुद्रतनान्युल्टुर्ठनान्येव प्रक्षितान्यवरोकनानि त्रिषु स्याश्चटुलं शीघ्रम" इति विश्वः एतावदेव गम्भीराया अनुरागलिङ्गम पैयाद्धा- टयु वैयात्यादिति यावत्‌ मोधीकर वरिफलीकतु नार्हसि नानु- रक्ता विप्रखन्धव्येत्यथः धूतंलक्तणं तु-“क्लिश्नाति नित्यं गमितां कामि- नीमिति सुन्दरः उपैत्यरक्तां यत्नेन रक्तां धूतो विमुञ्चति ॥'” इति

तस्याः किंचित्करधतमिव प्राक्तवानीरशाख नीत्वा नीलं सलिलवसनं सुक्तरोधोनितम्बम्‌। प्रस्थानं ते कथमपि सखे लम्बमानस्य सावि

ज्ञातास्वादो विन्रतजघनां को विहातुं समथः॥४१॥ तस्या इति हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथोक्त मत एव किञ्विदीषकरधृतं हस्तावलम्ब तमिव स्थितम्‌ . मुक्तस्त्यक्तो रोध स्तरमेव नितम्बः कटिर्येन तत्तथोक्तम्‌ “नितम्बः पश्चिमे श्रोशिभागेऽ द्िकटके कटो" इत यादवः नीलं कृष्णवर्ण तस्या गम्भीरायाः सरि- लमेव वसनं नीत्वाऽपनीय प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापवि- तस्याः रे हत्वा पुरिनजघनाम्‌ (४०) हे मेष ! गम्भीरानामनदीजङे छावाद्रारा प्रविष्टं व्वामीध्ठितुमुस्सुकशशक- रोणापर्टण्ठनारमकावकोकनवैफल्यं विधातुं नाहं सीति मावः (४१) हे मेष! यथा प्रवासी कशित्शछामी प्रस्थानङाठे विरईतापञ्नान्तये नायिक्ावस्चनमवङूग्धय गच्छति तथा भवनपि गम्भीरानदीतोयमादाय प्रस्थास्यत इति भावः |

पूषमेघः ;

नोदनाथमिति प्रसिद्धम्‌ लम्बमानस्य पीतसलिटभराष्ठम्बमानस्य अन्यत्र जघनारूढस्य ते तव प्रस्थानं प्रयाणं कथमपि कृच्रेण भावि कृच्छुते हेतुमाह -ज्ञातेति ज्ञातास्वादोऽनुभूतरसः कः पुमान्विवृतं प्रकटी- कृतं जघने करिस्ततूवंभागो वा यस्यास्ताम्‌ “जघनं स्याक्कटौ पूश्रोणिभा- गापरशयोः इति याद्वः विहातु' त्यक्तुं समथः कोऽपोत्यथः

त्वत्निष्यन्दोच्छवसितवसतुधागन्धसंपकौरम्यः स्रोतोरन्धध्वनितसुभगं दन्तिभिः पीयमानः। नीचैवोस्यत्युपजिगमिषोदेवपूवं गिरि ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्‌॥४२॥

सदिति त्वन्निष्यन्देन तव वृष्टयोच्छरुसिताया उपङ्कंहिताया वसुधाया भूमेगन्धस्य संपकेण रम्यः सुरभिरित्यथेः सोतः शब्दे- ` नेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते “सोतोऽम्बुवेगेन्द्रिययाः"” इत्यमरः सोतोरन्धे षु नासाभरङ्कहरेषु वदूष्वनितं शब्दस्तेन सुमगं यथा तथा दन्तिभिगजेः पीयमानः वघुधागन्धलोभादाव्रायमाण हत्यर्थः 1 अनेन मान्धमुच्यते काननेषु वनेपू दुम्बराणां जन्तुफलानाम्‌ “उदुम्बरो ` जन्तुफलो यज्ञाङ्ग हेमदुग्धकः ° इत्यमरः परि णमयिता परिपाकयिता ।! ५मितां हस्वः” इति हस्वः शीतो वायुः देवपूतै देवशब्दः गिरिम्‌ देवगिरिमित्यथः उपजिगमिषो ष्पगन्तुमिच्छोः गमेः सन्नन्तादुपरत्य- यः ते तव नीचैः शनैवस्यति त्वां बीजयिष्यतीत्यर्थः सम्बन्धमात्र- विवन्तायां षधी “देवपूवे" गिरिम्‌” इत्यत्र देव पृवैतवं गिरिशब्दस्य तु संक्ञिनस्तदथेस्येति संज्ञायाः संक्ञितरामावाद्वाच्यवचनं दोषमहुरालंका- रिकाः तदुक्तमेकावल्याम्‌ - “यद्वाच्यस्य वचनमवाच्यवचनं हि तत्‌” इति समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपग- मनयोग्यो देवगिरिङक्ष्यत इति कथंचित्संपाधम्‌

तन्न स्कन्द्‌ नियतवसति पुष्पमेघीक्रतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलाद्रेः |

णी

पुण्यः (४२) है मेष ! शीतो वायुद्‌ वगिरिं जिगमिषुं व्वा शने्वीजयिष्यतीति आव; |

३६ मेघदूतम्‌ रक्ताहेतोनवशशिभरता वासवीनां चमूना- मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ४२ तत्रेति तन्न देवगिरौ नियता वसतियस्य तम्‌ नित्यसंनिदहितमि त्यथ. पुरा किल तारकारप्रासुरविजयसंतुष्टः सुरप्राथनावशाद्धगवान्भव ननन्द नः स्कन्द नित्यमहमिह सह शिवाभ्यां तामीव्युक्त्वा तत्र वस तीति प्रसिद्धिः स्कन्दं कुमारं स्ामिनम। पुष्पाणां मेघः पुष्पमेघः पुष्पमेघीकृतात्मा कामरूपत्वाप्पुष्पवपुकमषीकृतविभ्रहः सन्व्योमगङ्गाज लार: पुष्पासारेः पृप्पसंपातैः “"्धारासंपात आसारः" इत्यमरः भवान्प्वयमेव स्नपयखभिपिच्वतु स्यंपूजाया उत्तमत्वादिति भावः॥ तथ शंभुरहस्ये--^स्वयं यजति चेदेवमुत्तमा सोदाराल्मजैः मध्यमा या यजे द्‌ भत्येरधमा याजनक्रिया ॥7" इति स्कन्दस्य पूज्यत्वस्मथनेनार्थ नाथान्तः न्यस्यति--रत्तति तन भगवान्‌ स्कन्द इत्यथः विधेयप्राघान्यान्नपुस कनिर्देशः वासवस्यति वासव्यः `| “तस्यदम” इत्यण्‌ तासां वास बीनामन्द्रीणां चमूनां सेनानां रक्तादेतो रक्ञायायाःकारणेन र्ताथ मित्यथं “पणी हतुप्रयोग इति षष्ठी नवशशिथ्ता भगवता चन्द्रशेखरेण वहतीति वहः पचाद्यच्‌ हृतस्य वहा हुतवहो बन्दिस्तस्य मुखे सथरूते संचितम्‌ आदित्यमतिक्रान्तमस्यादित्यम्‌ “अव्यादयः क्रान्ताद्यथे द्वितीयया” इति समासः तजा हि साक्तादगवता हरस्य॑व मूत्यन्तर मित्यथः प्रतः पृञ्यमिति भावः| मुखम्रहण तु इ्द्धत्वसूचनाथम्‌ | तदुक्तं शंभुरहस्ये--“गवां पश्चाद्‌ द्विजस्यादर्यो गिनां हकवेवेचः पर शुचितमं विदान्मुखं खीवन्हिवाजिनाम ।।'' इति

ज्योतिलखावलयि गलितं यस्थ बं भवानी ुशरप्रेम्णा कुवलयदलप्रापि कणे करोति

धौतापाडः हरशशिरूचा पार्वकेस्तं मयूर पञ्चादद्विग्रहणगुरुभिग्जितेनतयेथाः ॥४४॥

अन्न = => ~~~ -- ---*- ~ -= + ~~~ ~

वसूनाम प्रीस्या. पद्‌. जाप्यायये (४३) हे मेध ! देवसेनारेक्षणाथंमग्नौ शिवेन निहितं तेजोरूपं तश्र स्थितं

स्कन्द्‌ पुष्पधारामिः स्वयमनिलिञ्चेति भावः ८१४१ दे चेच चन्ननोत्तगं स्छन्दयजादनं मयर गम्मीरगजनेनर्तय इनि भयात,

पूवमेघः। ९७. उ्यो तिरिति अयोतिषस्तेजसो लेखा राजयस्तासां वलयं मण्ड यस्यास्तीति तथोक्तम्‌ गणितं श्रष्म्‌। तु लीस्यासखरयं लिज्ञमिति भावः यस्य मयूरस्य वहै पिच्छम्‌ पिच्छब्ं नपुंसके" इत्यमरः भवानी गौरो पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दं पत्र तस्रापि तद्योगि यथा तथा कर्णे करोति दलेन सह धारयतीत्यथः यद्वा कुवबखयस्य दलगप्रापि दलभानि दला ऋ? करोति किविबन्तात्सघ्रमी दलं परि हत्य तत्स्थाने वर्ह धत्त इत्यथः ।॥ नाथस्तु “ङुवलयदलच्तेपि" इति पाठमनुस्रव्य 'न्तेपो निन्दापसारणं वा" इति ठउयाख्यातवान हरशशि- सचा हरशिरश्चन्द्रिकया घोतापाङ्क सतोऽपि शोकटयादतिधवलितनत्रान्तम “अपाङ्गो नेत्रयारन्तौ?ः इत्यमरः पावकस्याग्नरपत्यं पावकिः स्कन्द्‌ “श्रत इञ्‌” इति इञ. ।; यस्य तं पृव^क्तं मयूरं पद चात्परुप्पा- भिप्रेचनानन्तरमद्रेदँवगिरेः कतः म्रहणिन गुहास्क्रमणेन गुरुभिः। प्रतिष्वानमहद्धिरिव्यथंः गजजितैनंतयथा नृत्यं कारय मादंङ्धिकभावेन भगवन्तं कुमारमुपास्सेति भावः “नतयथ।:” इत्यत्र “अणावकम- काचचित्तवत्कतेकात्‌” इ्यात्मनेपदापवाद्‌ः “निगरणणचलनार्थभ्यरच इति परस्मेपदं भवति तस्य “न पादम्याड्यमाङ्यसपरिमुहरुचिनरतिवद्वसः' इति प्रपिपेधात्‌

आराध्येनं शरवणभवं देवसुल्लद्धिताध्वा सिद्धदन्द्रेजलकणभयाद्रीणिभिर्छक्तमागः

व्यालम्बेथाः सरसितनयालम्भजां मानयिष्यन्‌ सरोतोमूत्यो सुवि परिणतां रन्तिदेवस्य कीर्तिम्‌।॥४५॥

आराध्येति एन पूर्वोक्तं शया बाणद्रणानि “शरो बाणे बाण- तृणे? इति शब्दाणवे तेषां वनं शरवणम्‌ ^्रनिरन्तःशर- इत्यादिना णत्वम्‌ तत्न भवो जन्म यस्य तं . शरवरणभवम्‌ ““श्रवर्ज्यो बहुतरी हिव्यंधिकरणो जन्मादयुत्तरपद्‌ः" इति वामनः अवर्ज्योऽगति- कत्वादाश्रयणीय इत्यथः देवं स्कन्दम्‌ “शरजन्मा षडाननः" इत्य मरः आराध्योपास्य वीणिभिर्वीणाबद्धिः व्रीद्यादितादिनिः॥

----~------- ~ + == -- -----~ =, = ज~ - --~ "~ -- ----- जनक "०

दत्त मागः, दत्तवत्मा. (४५) हे मेघ ! स्कन्द माराध्य चमंण्वर्ती नदीं खस्छारयिष्यन्‌ गच्छेरिति भावः

निरि

३८ मेघदुतम्‌

-सिद्धदनदः सिद्धमिथुनैः। भगवन्तं स्कन्दभुप्वीणयितुमागतैरिति भावः जलंकरणभयात्‌ जलसकस्य वीणाकणएनप्रतिबन्धकत्वादिति भावः। मुक्तमारगस्त्यक्तवरमौ सन्नुर्लङ्िघताष्वा कियन्तमध्वानं गत इत्यथः सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम्‌। भुवि लोके सोतोमूत्यो प्रवाहरूपेण परिणतां रूपविरोषमापन्नां रन्तिदेवस्य दशपुरपतेमहाराजस्य कीर्मिम्‌ चमरत्याख्यां नदीमित्यथः मान- यिष्यन्तत्कारयिष्यन्व्यालम्बेथाः श्रालम्ब्यावतरेरित्यथंः पुरा किङ राज्ञो रन्तिदेवस्य गवालम्भेष्वेकन्र सं्रताद्रक्तनिष्यन्दाच्चमराशेः काचिन्नदी सस्यन्दे सा चमखवतीव्याख्यायत इति

त्वय्यादातुं जलमवनते शा्धिणो वणंचौरे

तस्याः सिन्धोः पृथुमपि तनु दूरभावात्प्वाहम्‌ प्रज्तिष्यन्ते गगनगतयो नूनमावज्यं ट्टी-

रेकः सुक्तागुणमिव सवः स्थुलमध्येन्द्रनीलम्‌॥४६॥

त्वयीति शाङ्गणः कृष्णस्य वणेस्य कान्तेश्चौरे वणचौरे तत्त स्यवणं इत्यर्थः तयि जरूमादातुमवनते सति प्रथुमपि दृरत्वात्तनुं सूक्ष्मतया प्रतीयमान तस्याः सिन्धोकवमंरत्याख्यायाः प्रवाहम्‌ गगन गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धवादयः अयमपि बहुत्रीहिः ` पुववञ्जन्मादयत्तरपदेष द्रष्टव्यः नूनं सत्यं दृष्टीराबज्य नियम्येकमेक- यष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं मुवो मूमेभु- ्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते त्राव्यन्तनोलमेघसंगतस्य प्रवाहस्य भूकर्ठमुक्तारुणत्ेनासरेत्तणादु ्तेतेयमितीवशब्देन उ्यञ्यते निरुक्त कारस्तु “तत्र तत्रोपमा यत्र इवशब्दस्य दशनम्‌ इतीवशब्ददशेन।द- त्राप्युपमेवेतति बध्राम

तासुत्ीय व्रज परिचितस्रलताविच्रभाणां पदमोत्तेपादुपरि विलसत्करष्णशारप्र माणाम्‌

दूरम्‌ (४६) हे मेघ [ तव चमंण्वतीजरादानकाङे खेचरास्तस्प्रवाहं भगतं मध्येन्््‌- ` नीर घ्ुच्ागणमिव ब्रक्ष्यन्तीति मावः।

ह~ ~ =

पूवमेघः २६

कुन्दक्तेपाल॒गमधुकरश्रीखुषामात्मविम्ब

पात्रीकुरवन्दशपरवधूनेच्रकौतूहलानाम्‌ ॥४७॥

तामिति तां चमेण्वतीमूत्तोय रवो लता इव श्रखताः # उपमि. ` तसमासः तासां विभ्रमा विलासाः परिचिताः क्ट्प्रा येषु तेषां पक्ष्माणि नेत्रो मानि ॥। “पचम सूत्रे सुष्ष्माशे किञ्जस्के नेत्रलोमनिः ` इति विश्वः तेषामुत्तेपादुज्मनाद्धतोः कृष्णाश्च ताः शाराइच कृष्ण- शारा नीलशवलाः “वर्णो वर्णेन" इति समासः “ृष्णएरक्तसिताः साराः" इदि यादवः ततश्च शारशब्दादेव सिद्धे काष्णयं पुनः छष्ण- पदोपादानं काष्यप्राधान्या्थ॑म्‌ रक्तत्वं तु विवक्तितमुपमानानुसारा- त्तस्य स्वाभाविकस्य खनेत्रेषु सामृद्िकविरोघादितरस्याप्रसङ्गात्‌ कचि- द्वावकथनं तुपपत्तिविषयम्‌ उपरि विलसन्त्यः छष्णसाराः प्रभा येषां तेषाम्‌ कन्दादि माघ्यङ्गुमानि “माध्यं कन्दम्‌” इत्यमरः तषां त्तेप इतस्ततश्चलनं तस्यानुगा चअनुसारिणो ये मधुकरास्तेषां श्रियं अष्णन्तीति तथोक्तानाम्‌ त्तिप्यमाणङ्कन्दानुविधायिमघुकरकस्पानामि- - व्यथः दृशपुर रन्तिदेवस्य नगरं तम्य वध्वः ख्यः ।। “वधूजाया स्नुषा खो चः' इत्यमरः तासां नेत्रकोतूहलानां नेत्राभिलापाणम्‌ साभि- लाषटृष्टीनामित्यथैः ्ात्मविम्बं स्वमूर्तिं पात्रीकुवेन्त्रज गच्छं

्रह्मयावत जनपदमथ च्छायया गाहमान लेत्रं रच्रप्रधनपिशनं कोरवं तद्‌ भजेथाः

राजन्यानां सितशरशतयेन्न गाण्डीवधन्वा धारापातस्त्वमिव कमलान्यभ्यवषेन्सुखानि ॥४८॥

ब्रह्मावतेमिति श्रथानन्तरं ब्रह्मावते नाम जनपदं देशम्‌ न्न मनुः-“सरस्वतीरषटव्योर्देवनद्ोयदन्तरम्‌ तं देवनिर्मितं देशं ब्रह्मा- वतै' प्रच्तते ॥'? इति ॥' छाययाऽनातपमण्डलेन गाहमानः प्रविशन्न तु स्वल्पेण “पीठकतेत्राश्रमादीनि परिव्रस्यान्यतो व्रजेत्‌" इति वचनात्‌

~~~“ [क 1 1 ~~---~---~------- -- ~ [1

--- --~~~> -------------- ~ ~~ "---~----~

$ युषाम्‌. भः; भदः. भभ्यषिन्चत्‌

४७) हे मेष ! चमण्वहीं नदीप्ुसीयं रन्तिदरेवनणरवासिखीदरणीन्‌ स्वमूसि" दशंयन्‌ गच्छेति मावः,

(४८) हे मेष ! ब्रह्मावतनामदेशं छायया प्रविशन्‌ इर्कषेत्रं व्रजेति भावः `

६० मेघदूतम्‌

सत्रप्रधथनपिद्युनम्‌ अद्यापि शिरःकपालादिमत्तया कुरुषाण्डवयुद्ध पुचक-

भित्यथः “युद्धमायांधन जन्यं प्रधनं प्रविद्रारणम्‌' इत्यमरः तस्र सिद्धं कुरूणमिदं कोरवं त्ेत्रं भजेथाः कुरुत्तेत्रं ब्रजेत्यथेः यन्न कुर

सत्रे गाण्डयस्यास्तीति गाण्डीवं धनु्विशेषः “गारुख्यजगात्संज्ञायामः

इति मत्वर्थीयो वप्रत्ययः “कपिध्वजस्य गार्डीवगारिडिवौ पुंनपुंसकौ इत्यमरः तद्धनुयंस्य गारडीवघन्वाऽज्ु नः “वा संज्ञायाम्‌? इत्य- नडदेशः सितशरशतैनिशितबाणसहसरे राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवषद्भिमुखं वृष्टवान्‌ शरवर्पेणए शिरांसि चिच्देदेव्यथः

हित्वा दालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुप्रीत्या समरविमुसो लाङ्ली याः सिषेवे क्रत्वा तासामभिगममपां सोम्य सारस्वतीना-

मन्तः शुद्धस्त्वमपि भविता वणमाच्रण कृष्णः ।४६।

हितेति बन्घुप्रीव्या कुरुपाण्डवस्तेहेन ।। तु भयेन समरति मुखो युद्धनिःस्प्रहः लाङ्गरमस्यास्तीति लाङ्गटी हलधरः अभिमतर-, सामभीष्टस्ादां तथा रेवव्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वा- चि यस्यास्तां दारां सुराम। “सुरा हलिप्रिया हासा” इस्यमरः (“छ्मभिप्रयुक्तं देशभाषापद्मित्यत्र सूत्रे हदालेति देशभापषापद मप्यतीव कविग्रयोगात्साधु इ्युदाजहार वामनः हित्वा त्यक्त्वा दुस्त्यजाम पीति भावः याः सारस्वतीरपः सिषे हे सौम्य सुभग, त्वं तासां सरस्रव्या नया इमाः सारस्वत्यस्तासामभिगम' सवां कृत्वान्तोऽन्तरात्मनि शुद्धो नि्भेलो निर्दोपो भविता ““एवुल्टचौ” इति ठच्‌ श्रपि सदय एव पूतो भविष्यसीत्यथंः “वतेमानसामीप्ये वतंमानवद्रा” इति वतं मानप्रत्ययः वणेमात्रेण वर्णेनैव कृष्णः श्यामः। तु पापेनेत्यथंः। अन्तःशुद्धिरेव संपाद्या तु बाह्या बहिःशुद्धोऽपि सूतबधप्रायश्चित्ताथं सारस्वतस्िलसेवी तत्र भगवान्बखमद्र एव निदशंनम्‌। भतो भवतापि सरस्वती सवेथा सेचितव्येति भावः

न~~ ~~ = ~~~ ~~~ ~~~ --~ ----------------~--न ~क -- ~ ` = <` ~-- --~ ----- ~ 4

भूष्वाः कृत्वा; छित्वा. भवषिगमम्‌. (४९) हे मेघ ! ब्रमः सुराम्परिस्यञ्य यस्याः सरस्वतीस्रितो जरमपेधत तस्ण जरभ्पीच्वा त्वमपि सद्यः पूतो भविष्यसीति भावः

जज =

पूवमघः धर्‌

तस्माद गच्ेरुकनस्वलं शेलराजावतीर्णा जन्होः कन्यां सगरतनयस्वगंसोपानपरि क्तम्‌ गोरीवक्त्रश्र कुटिरचनां या विदस्येव फेनैः

®>, (५.१

शंभोः केशग्रहणभक्ररोदिदलग्नोमिदस्ता ५०

तस्मादिति तस्मात्कुसन्ेत्रातकनखलस्याद्रः समीपे५नुकनखलम “अनुयेःसमया' इत्यव्ययीभावः शैलराजाद्धिमवतोऽबतीणा सगर तनयानां स्वगैसोपानपरिन्तम्‌ स्वरगप्रात्निसाधनमूतामित्यथः जह्लोनांम राज्ञः कन्यां जाहवीं गनच्देगच्छु॥ विध्यर्थे लिङ॥ या जाह्ववी गोया वक्रे या भ्रकरिस्वना सापन्न्यरोषाद्भ्रभङ्ककरणं तां फेनैविंहस्यावहस्येव धाचस्यास्फनानां हासतवेनोस्प्र्षा इन्दौ शिरोमाणिक्यमूते लग्ना मय एव हस्ता यस्याः सन्दुलग्नोमिहस्ता सती शंमोः केशप्रहणमक्रात्‌। यथा काचिष्प्रोढा नायिका सपत्नीमसहमाना स्ववाह्धभ्यं प्रकटयन्ती स्वभ- तार सह शिरोरत्नन केशप्वाकपेति तद्वदिति भावरः इदं पुरा किल भगीरथप्राथनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजटन जग्राहति कथामुपजोव्योक्तम्‌

तस्थाः पातुं सुरगज इव व्योम्नि पञ्चाद्धलम्बी त्वं चेदच्ुस्फरिकविशद्‌ तक्रयेस्तियगम्भः। संसपन्त्या सपदि भवतः स्रोतसि च्चाययात्सौः स्यादस्थानोषगतयसुनासङ्मेवाभिरामा ॥५१॥ तस्या इति सुरगज इव कश्चिदिगगज इव व्योम्नि परचाद्धं परचा- धम्‌ परश्च माधंमित्यथः प्रषोद्रादित्वात्साधुः तेन लम्बत इति पश्चा- घलम्बी सन्पश्चाधेभागेन व्योम्नि स्थित्वा पूवार्धेन जलोन्मुख इत्यर्थः|

च्छस्फटिकविशद्‌ निमेलस्फरिकावदात तस्या गङ्गाया अस्भस्तिय- क्तिरदचीनं यथा तथा पातु स्वं तक्येविचारयेश्चेन्‌ सपदि खातसि

(~~ ~~~ ---- ----- -----

एव. उच्च. पवाोधलम्बी. संतप्यंन्त्या. पषा. ५. उपमत, संगमेन ५०) हे मेष ! कुरक्षेश्रात्‌ कनखलाद्विनिकटवत्ति्नीं संगं बजेति मात्रः (५१) हे मेध ! गंगाया जर पातु त्वयि रम्बमाने सति षच्छायाऽञ्ृता सा यभुनासरं गतेव शोभिष्यत इति भावः

४२ मेघदूतम्‌

प्रवाहे संसपन्त्या संक्रामन्स्या भवतशश्वायया प्रतिचिम्बेनासो गङ्गा अस्थाने प्रयागादन्यत्रोषगतः प्राप्तो यमुनासंगमो यया सा तथाभूतवा- भिरामा स्यात्‌ ्यासीनानां सुरभितशिलं नासिगन्धस्रगाणां तस्था एव प्रभवमचलं प्राप्य गौरं तुषारैः वरथस्यध्वश्रमविनयने तस्य श्चुडे निषरुणः

शोभां शभ्रतरिधनघ्रृषोत्वातपङ्ोपमेयाम्‌ ॥५२॥ श्ासीनानामिति श्रासीनानामुपविष्टानां मृगाणां कस्तूरिकाम्रगा- णाम न्यथा नाभिगन्धानुपपत्चेः नाभिगन्यैः कस्तूरीगन्वैस्तेषां तदुद्धवत्वात्‌ श्रत एव सृगनामिसंज्ञा |॥ ““मृगनामिखेगमदः कस्तूरी चः इत्यमरः श्रथ वा नाभयः कस्तूयः भनाभिः प्रधने कस्तूरीमदे न्व कचिदीरितः' इति विद्वः तासां गन्धे: सुरभिताः सुरभोक्ृता शिला यस्य तस्या गङ्काया एव प्रभवत्यस्मादिति प्रभवः कारणम। तुपार्गोरं सितम्‌ “श्रवदातः सितो गौरः” इत्यमरः श्रचलं प्राप्य विनीयतेऽननति विनयनम्‌ करणे ल्युट्‌ अध्वश्रमस्य विनयनेऽपनो- दके तस्य हिमाद्रेः शङ्ख निपर्णः सन्‌ शुभ्रो यस्िनयनस्य त्यम्बर्स्य वृषो वृपभः ।॥। “सुक्रत वपम ब्रृषः इत्यमरः तेनोर्खातेन विदारितेन पङ्केन सष्ोपमेयामुपमातुमहा शोभां वक्ष्यसि वोढासि वहतेल्‌ ट्‌ ५त्रिनयन-- इत्यत्र “ूवेपदात्संज्ञायामगः” इति णत्वं भवति “ुभ्नादिषु च” इति निषेधात्‌ तस्याः प्रभवमित्यादिना हिमाद्रौ मघस्य वेवाहिको गृह विहारो ध्वन्यते तं चेद्वायौ सरति सरलस्कन्धसंघट्जन्मा बाधेतोर्काक्तपितचमरीयालमारी दवाः | अस्येनं शमयितुमलं वारिधारासहस-

रापन्नातिप्ररशामनफलाः संपदो द्यत्तमानाम्‌ ॥५३॥ शुभाम्‌; रम्याम्‌ (५२) हे मेघ ! मागद्ेदापनोदनाय भ्रं हिमाद्वििखरशरुपविषटस्स्रध्रुस्लात पङ्को हर्वषम इव शोमिष्यस हति मावः | (५३) हे मेष ! वनवायुर्वादई्धितेन वनाभिना हिमाद्रौ बाधिते सति तं चाराः सम्पतिः शमयेति भावः

पूषेमेघः

तमिति वायो वनवाते सरति वाति सति सरलानां देवदारदरुभाणां स्कन्धाः प्रदेशविशेषाः ““श्स्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखाव- धेस्तरोः"? इत्यमरः तेषां संघटनेन संधषेणेन जन्म यस्य तथोक्तः जन्मोत्तरपदत्वाद्‌व्यधिकरणोऽपि बहुत्रीहिः साघुरिव्युक्तम्‌ उल्काभिः स्फुलिद्धैः क्षपिता निरदग्धाश्चमरीणां वालभाराः केशसमूहा येन दृव एवाभिदेवाभ्मिवेनवदिः “वन वनवह्यो द्वो दाव इतीष्यते" इति यादवः तं हिमाद्रिं बाधेत चेसपीडयेद्यदि एनं द्ब्राग्नि वारिधारास- खौ; शमयि तुमहसि युक्तं चैतदित्याद--उत्तमानां महतां संपदः समद्धय दापन्नानामातोनामातिप्रशमनमापन्निवारणमेव फं प्रयो जनं यासां तास्तथाक्ता हि। अतो हिमाचलस्य दावानछष्त्वया शमयितव्य इति भवः

ये संरम्भोत्पतनरमसाः स्वाङ्मंगाय तस्मि- न्षुक्ताध्वानं सपदि शरभा लङ्कयेयु भवन्तम्‌ तान्कुर्वौधास्तुखलकरकाव्रष्टिपातावकी णान्‌ केवा स्युः परिभवपद्‌ निरुफलारस्मयत्नाः॥५४।,

नेते)?

इति तसिमिन्हिमाद्रौ संरम्भः कोपः “संरम्भः सक्रमे कोपे इति शष्दाणवे तेनोत्यतन उत्ुवने रभसो वेगो येषां ते तथोक्ताः “रभसो वेगहषेयोः”? इत्यमरः ये शरभा अष्टापदसखरगविशेषाः “श- रभः शलभे चाष्टापदे प्रोक्तो मगान्तरे” इति विश्वः सुक्तोऽध्वा शर- भो्छुबनमागां येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः संभावनायां लिङ. भवतोऽतिदुरत्वास्छवाङ्गभङ्गातिच्किं फर नासति लङ्घनस्येत्यशरः ताञ्शरभास्तुमुलाः संकुखाः करका वर्षापलाः “वर्षोपलस्तु करका” इत्यमरः तासां वृष्टिस्तस्याः पातेनावकीणान्वित्तिप्रान्छुर्वी थाः रुष्व विध्यर्थे छिङ. श्षुद्रोऽप्यधि्षिपन्प्रतिपक्तः सद्यः प्रतिक्तेप्र्य इति भावः

तथाहि आरभ्यन्त इत्यारम्भाः कमणि तेषु यत्न उद्योगः निष्फलो येषां

स्वां सुक्तध्वनिमसहनाः, कषमेषाय, & दरोततेकादु पररि, वघयिष्व- न्त्यलष्यम्‌. “५ हासा | (५४) हे मेष | हिमाद्रौ शरभाः ( भष्टापदष्टमविशेषाः ) पदि भवन्तं शष. भिवुश्चधम्जीरन्‌ तहि तान्‌ करकादषणद्कारा पीडयेति भावः 1

४४ मेघदुतम

तथोक्ताः निष्फलकर्मापक्रमा इत्यथः शतः वा परिभवपद्‌' तिरस्कार पदं.न स्यनं भवन्ति ¦ सवं एव .भवन्तीत्यथः.1 यदत्र “घनोपटस्तु करके"? इति-यादवव चनातकरशब्दस्य नियनपुंलिंङ्कताभिप्रायेख “करकाशणां वृष्टिः इति केपांचि द्र यास्यानं तदन्य नानुमन्यन्ते “वर्पोपछस्तु करका” इत्यम- रव चनन्याख्याने न्ीरस्बामिना "कमण्डलौ करकः सुगत विनायकः इति नानार्थ पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनान्‌ यादवस्य तु पलिङ्गताविधाने तात्ये तु खोलिङ्गतानिपेथ इति तद्वियोधाऽपि। “करकस्तु कर्कं स्याहाडिमे कमण्डलौ ` पक्तिभेदे करे चापि करका घनोपले इति व्रिश्वप्रकाशव चन तूभयलिङ्गता व्यक्तैवेति कुत्रापि विरोधवाता अत एव सद्र; “वर्षोपलस्तु करका करकोऽपि रृश्यतःः इति

तन्न व्यक्त दृषदि चरणन्भासम्घेन्द मौले शश्वट्सिद्धंर्पचितवलि गक्तिनघ्नः परीथाः

यस्मिन्दष्टं करणएविगमादध्वेमुदधूतपाषाः संकल्पन्ते स्थिरगणपदप्रास्षये श्रदधानाः ॥४१॥

तत्रेति तत्र हिमाद्रौ रषदि कस्यांचिच्दिलायां व्यक्तं प्रकटं शश्व- सदा सिद्धेर्या गिभिः “सिद्धि निष्पत्तियोगयोः' इति विश्वः उपचित बलि रचितपूजाविधिम्‌ “बलिः पूजोपहारयोः” इति. याद्वः अध- ासाविन्दुश्चेव्यरधेन्ु; “श्रध: खण्डे समेंऽशके" इति विश्वः मौलौ यस्य तस्येदवरस्य चरणन्यासं पाद्विन्यासम्‌ भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिण कुष परिपुवादिणो लिङ. यस्मिन्पादन्यासे रटे सव्युद्‌धूतपापा निरस्तकस्मषाः सन्तः श्रधाना विदवसन्तः पुरुषाः श्रद्धा विश्वासः भास्तिन्यवुद्धिरिति यावत्‌ “श्रदन्तरोरुपसग॑वद्रत्ति- वक्तव्या इति श्रप्पूवोदधातेः शानच करणस्य . क्ेत्रस्य विगमादृध्वं देहव्यागानन्तरम्‌ “करणं साधकतम क्ेत्रगात्रेन्द्रियेषु इत्यमरः स्थिरं शाद्वतं गणानां प्रमथानां पद्‌ स्थानम्‌ ॥। “गणाः प्रमथसंख्योधाः””

~~~ -*--~ ----**-~------~------~--?- *

-----" ' --- ~ -~~~--क------- ~~ -----** ~ - ०-0-69

उपहत; उपहित. दरम्‌ कटिपष्यन्ते; कल्पन्तेऽस्य | ( १५ ) हे मेध {हिमाद्रौ सस्व शिवप्दन्यासस्वं दश्ंनाऽजनाः प्ुकतिभाजो भवम्ति शिवपदन्पासं प्रदक्षिणं क्विति मावः

"----"------ = णनो

परूवमेघः;+ ४५

इति वैजयन्ती तस्य प्राप्तये संकस्पन्ते समर्था भवन्ति क्लृपेः पयांभि- वचनस्यालमर्थस्वात्तद्योगे “नमःस्वस्ति--' इत्यादिना चतुर्थी “अल- मिति पयाप्तयथग्रहणम्‌'” इति भाष्यकारः “अव्यक्तं व्यख्यामास शिव- भ्रीचरणद्वयम्‌ हिमाद्रौ शांमवादीनां सिद्धये सवेकमणाम्‌॥ दद्रा -श्री- चरणन्यासं साधकः स्थितये तनुम इच्छाधीनशरीरो हि - विचरञ्च जग- त्रयमः? इत्ति शंभुरहस्य

शब्दायन्ते मधुरमनिलैः कीचकाः पयमाणाः ससक्ताभिख्िपुरविजयो गीयते किनरोभिः। ` निहोदस्ते सुरज इव चेत्कन्द्रेष॒ ध्वनिः स्या- ` त्संगीतार्थो नलु पशुपतेस्तन्च भावी समग्रः ॥१६॥

शब्दायन्त इति हे मेघ, अनिलैः पूयेमाणाः कोचका वेणुव्रिशेषाः “वेणवः की चकास्ते स्युर्ये स्वनन्त्यनिलोद्‌घताः' इत्यमरः “कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे" इति विद्वः मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शब्दं कुवन्ति स्वनन्तीत्य्थः “शब्दवैरकलदा्न- करवमेघेभ्यः करणे इत्यादिना क्यङ्‌ ॥। अनेन वंशवाद्यसंपत्तिरुक्ता संसक्ताभि: संयुक्ताभिवेंशवायालुषक्ताभिवां ““संरक्ताः इति पाठे संर- त्तकरठीभिरिव्यथंः किनरीभिः किनरख्ोभिः त्रयाणां पुराणां समादार- खिपुरम्‌ (तद्धितार्थात्तरपद- इति समासः पात्रादित्वानपुंसकत्वम्‌॥ तस्य विजयो गीयते कन्दरेषु द्रीषु द्री तु कन्दरो वासनी" इत्य- मरः ते तव निहोदो मुरजे. बाद्यभेदे ध्वनिरिव मुरजध्वनिरिवेत्यर्थः। स्याच्चेत्तहि तत्र चरणसमीपे पश्ुपतेनित्य संनिहितस्य शिवस्य संगीतम्‌ “तौयेत्निकं तु संगीतं न्यायारम्भे प्रसिद्धे तूर्याणां त्रितये इति शब्दाणेवे तदेवार्थः संगीतार्थः संगीतवस्तु “अयोऽभिपेयरैवस्तुतर- योजननिवृ्तिषु° इत्यमरः समभरः संपूण भावी ननु भनिष्यति खद “भविष्यति गम्यादयः"? इति भविष्यदर्थे शिनिः

1 0 ति है

~, +,» - - - ----~---- 1 "= -~-~--~-~---~-------*~ ~ ~ = 99

निद्वीदी. छन्द्राषु. रे समस्तः. | | (५६) हे मेघ ! वायुपरितढी वकमपुरकाब्देस्पह किनरीमिः शिवो गीयते तव शम्भोर शब्रे जते तु संगीतं सम्पूणं भविष्यतीति भावः

धे मेषघदुतम्‌ पालेयाद्ररुपतटमतिक्रम्य तांस्तान्विशेषा- न्हंसदार श्रगुपतियशोवत्मे यत्कोश्वरन्धम्‌

| तेनोदीचीं दिशमचसरेस्तियंगायामशोभि श्यामः पादो बलिनियमनाभ्यु्यतस्येव विष्णोः॥५५७।

प्राजेयेति ^! प्राज्तेयाद्रेर्हिमाद्रेरुपवरं तटसमीपे \ “व्ययं विमि" इत्यादिना समीपार्थेऽव्ययी भावः तांस्तान्‌ वीप्सायां द्विरुक्तिः ।' विशेषान्द्रषटव्याथोन्‌ “विशेषो ऽवयवे द्रभ्य द्रष्टन्योत्तमवस्तुनि” इति -ब्दाणवे अतिक्रम्यानुसरेगच्छरित्यनागतन संबन्धः हंसानां द्वार हंसद्रारम्‌ मानघप्रस्थायिनो हंसाः करोञ्चरन्धरेण सञ्चरन्त इत्यागमः भ्रूगुपतेजोमदग्न्यस्य यशोवत्मे यशःपरवृत्तिकार णमित्यथेः यत्क्र च- स्यादः र्ध्रमस्ति तेन करोञ्चिलेन बलेदैँ्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोव्यापकश्य चिविक्रमस्य इयाम: कृष्णवणः पाद्‌ इव तियं गायामेन ज्िप्रप्रवेशनाथं तिरश्चीनदेर्ध्यण शोभत इति तथाविधः सन्नुदा चीमृत्तरा दिशमनुसररनुगच्छं पुरा किल भगवता दुबाद्धजटधंनुरुप निपदमधीयानेन भ्गुनन्द्नन स्कन्दस्य क्रौञ्चशिखरिणमतिनिित विशिखमुखेन हेलया गरदिपिर्डभेदं भित्वा तत एव क्रोञ्चक्रोडदेव सदय समुञ्जम्मिते कस्मिन्नपि यशःज्ञीरनिधो निखिलमपि जगज्नालमाप्लावित भित्ति कथा भ्यते

गत्वा चोध्व दशमुख सृजोच्छ्रासितप्रस्थसेः कैलासस्य चिदशवनितादपेणस्पात्तिथिः स्याः

शृह्ोच्छायेः कुमुदविशदेयों वितत्य स्थितः ग्वं राशीभूतः प्रतिदिनमिव उयम्बकस्याटहासः ॥(५८॥

गतेति क्रोच्चविलनिगमनानन्तरमध्वं गत्वा दशमुखस्य राव- रणस्य भुजैबोहुभिरुच्छरासिता विदलेषिताः प्रस्थानां सानूनां संधयो यस्य

(जम कान ~ ~ नना ~~ ~ --- ञः

उपक्रम्य. ददानस्य. रे तुद्गोच्छरायः. कृषुम. प्रतिदिशम्‌

(५७) हे मेव ! हिमाद्रितरवतिद्ष्टवपराथान्‌ वीक्ष्य क्र.श्चगिरितिलेनोत्तरं दि शमनुगच्छेरिति भावः।

(५८) हे मेघ ! स्व श्षिवराटहाप्तस्येवि स्थ तस्यकेटास्षस्याऽतथि्भवेति भावः ¦

पूव मेघः। ४9

तस्थ एतेन नयनकौतुकसद्धाव उक्तः त्रिदश परिमाणमेषामस्तीति त्रिदशाः “संख्ययान्यया--” इत्यादिना बहूत्रोहिः। “बहु्ीहोः संख्येये डच्‌” इत्यादिना समासान्तो डजिति कतीरस््रामी त्रिदशानां देवानां वनितास्तासां दपेरस्य केलासस्य स्फटिकत्वाद्रजतत्वाद्रा बिम्बरादितवे- नदमुक्तम्‌ कैलासस्यातिथिः स्याः य: कैलासः कुमुदविशदैनिमटेः भूङ्गाणामुच्छधप्यैरैन्नसयैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिनि दिने राशी भूतरयम्बकस्य त्रिलोचनस्या्ृदासोऽतिहाख इव स्थित : “रट वतिशमन्षौ मोः इति यादवः धावत्याद्धासत्वेनो सत्ता ह्ासादीना धांवस्य कविसमयसिद्धम्‌ उत्पश्यामि त्वयि तटगते स्निर्धनिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य शो मामद्रेः स्तिमितनयनपेत्तणीयां मविच्नी- मसन्यस्ते सति दलभरतो मेचके वाससीव ॥५९।। उत्पश्यामीति स्निग्धं मसृणं भिन्नं मदितं यद्ञ्जनं कञ्जनं तस्याभेवाभा यस्य तस्मिस्त्यि तटगते सानुं गते सति सदयः त्तस्य चिन्नस्य द्विरददशनस्य गजद्न्तस्य चछेद्वद्रस्य धवलस्य तस्याः कैलासस्य मेचके दयामले “कृष्णे नीलासितश्यामकाटश्यामलमेचकाः"' इत्यमर :॥ वाससि वख ऽसन्यस्ते सति हटश्रतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां ग्र कणीयां शोभ भवित्रीं भाविनीमुत्पश्यामि शोभा भविष्यतीति तकयामीत्यथः॥ शरोती पूर्णोपमालंकारः हित्वा तस्मि न्थुजगवलयं सुना दत्तहस्ता कोडाशले थदि विचरेत्पादश्वारेण गौरी भङ्गी नत्तया विरचितवपुः स्तम्मितान्तजलैचः

-- _ सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥६०॥ _ छीरामदे स्तिमिर. नीरम्‌. विहरेत्‌, ° करं घु खपदारोहणायाप्रयायी; ज्ज पदसुखस्पक्षंमारोहणेषु. | (५९) हे मेष ! स्कन्धरि्थितदयामवस्प्रो बरूराम इव मवदाक्रान्तश्रगः कासः दोभिष्वत इति भावः| (६०) हे मेष ! कासे शिवहस्तमवरभ्य विखरन्स्यां गौय मणितगरोहयार्थं -सोपानो भदेति भावः।

, ७८ मेघदुतम्‌

हित्वेति तस्मिन्कीडाशेले केलासे "कलास: कनकाद्विश्च मन्दसे गन्धमादनः क्रीडाथं निर्मिताः शंभोर्दवैः करी डाद्रयोऽभवन्‌”” इति शंमुरदस्य शंभुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गोयां भी सत्वाच्यक्त्वा दत्तहस्ता सती गोरी पादचारेण विचरेद्यदि तद्ये्रयायी एयोगतस्तथा स्तम्भितो घनीभावे प्रापितोऽन्तजेलस्यौधः प्रवाहो यस्यस तथाभूतः भङ्गीनां पवेणां भक्त्या रचनया विरचितवपुः कस्पितशरीर सन्‌ मणीनां तर मणितट तस्यारोहणाय सोपानवं करु सोपानभावं मजेत्यथैः

तज्नावरयं वलयकुलिशोद्धद नो गोणंतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागरहत्वम्‌ ताभ्यो मोन्तस्तव यदि सखे धमेलन्धस्य स्या- त्कीडालोलाः अवणएपरुषेगजिते भोययेस्ताः ॥६१॥

तत्रेति ।॥ तत्र कैलामेऽवश्यं सवेथा सुरयुवतयो बलयद्टिशानि कङ्कणकोटयः शतकोदिवाचिना कुलिशशब्देन कोटिमान्नं लक्ष्यते तैस द्ह्नानि भ्रदारास्तैरद्रीणेमुस्स॒ष्टं तोयं यन तं त्वां यन्त्रेषु धारा यन्त्र धारास्तासां गृहत्वं कृत्रिमधाराग्रहत्वं नष्यन्ति प्रापयिष्यन्ति॥ हे सखे भित्र, घर्मे निदाघे छन्यघ्य धमेलव्त्वं चास्य देवभूमिषु सवदा सवेतुंसमाहारास्राथमिकमेषत्वाद्वा यथोक्तम्‌-“शाषाढस्य प्रथम-?' इति तव ताभ्यः सुरयुवतिभ्यो मोक्ञो स्याद्यदि तदा क्रीडालोला क्रडासक्ताः प्रमत्ता इत्यथः ताः सुरयुवतीः श्रवणपरुषैः कणेकटुमिगै- जितैः करणेभाययेख्रासयेः।। भत्र हेतुभयाभावादात्मनेपदं षुगागमदच

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः ` कुवेन्कामं क्षणसुखपर भीतिमेरावतस्य 9 जनितस्रलिकोदूगारमम्तःप्रेशम्‌. ` शवं. कामात्‌. देरावणस्य

(६१) हे मेध ! तत्र करसे .सुस्थुवतिवरयग्हारपी हितश्त्वं तः: कटोरगजंनै- स्त्रासयेति श्वः |

पूवमेघः छ&

धुन्बन्कल्पद्ुमकिसलयान्यंशुकानीव वातै- , नौनायेषटैजंलद्‌ ललितेर्निविशेस्तं नगेन्द्रम्‌ ॥६२॥ हेमति \ हे जलद, हेमाम्भोजानां प्रसवि जनकम्‌ ।॥ “जिदटक्ति- ` , इत्यादिननिप्रस्ययः मानसस्य सरसः सखिलिमादवानः पिबन्नित्यथैः तथैरावतस्येन्द्रगजस्य कामचारित्वाद्वा शिवसे्राथेमिन्द्रागमनाद्वा समा- गतस्येति भावः क्षणो जलादानकाले मुखे पटेन या प्रीतिस्तां कुवन्‌. तथा कल्पद्रमाणां किसलयानि पहवभूतान्यंडुकानि सक्ष्मवस्नाणीव (“अंशुक वखमात्रे स्यास्परिधानोत्तरीययोः सूष्ष्मवल्रे नातिदीप्ोः' इति शब्दाणत्रे वातैर्मेधवातेधुन्वन्‌ नाना बहुविधादचेष्टास्तोयपानादयो येषु तेरेलितेः डितैः “ना भावमेदे खीनृ्ये छलितं त्रिषु सुन्दरे असियां प्रमदागारे क्रीडिते जातपल्लवे' इति शब्दाणेवे तं नगेन्द्र कैलासं कामं यथेष्ठं निविशेः समुपमुङक्ष्व “निर्वेशो शत्तिभोगयोः" इत्यमरः यथेच्छनविहारो भित्रगरहेषु मैत्र्याः फलम्‌ सहजभिच्र ते केलासः मेवरपवेतयोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्न्योमित्रता स्यमति भावः .

तस्योत्सङ पणयिन इव स्रस्तगंगादुकूलां त्वं टृषूवा पुनरलकां ज्ञास्यसे कामचारिन्‌ था वः काले वहति सलिलोद्गारसुचेविमाना पुक्ताजालग्रथितमलकः काभिनीवा्रष्ठन्दम्‌ ।२३॥

तस्येति प्रणयिनः प्रियतमस्येव तस्य कैरासस्योरसङ्ग उध्वेभागे कटौ

@ @. © [> “उत्सङ्खो मुक्तसयागे सक्निथन्युष्वेतलेऽपि इति मालतीमाला- याम्‌ गङ्धा दुकूलं शुभ्रवस्नमिवेत्युपमितसमासः दुकू सुक्ष्मवस््

~~ ~~ „५ => --------- - ---¬------------------------~--- "^~"

धुन्वन्वातैः सजलब्रुषतैः (नयनेः) कडाशृक्षांशुकानि स्छायाभिन्रस्फटिकविशदं निविश्ेः पर्व॑तं तम्‌. उच्चंवि^मानेः.

(६२) हे मघ ! मानसज्नलं पिन्‌ रेरावत्तप्रीति जनयन्‌ मेघवातद्रास सुर तश्पक्राणि कम्गयन्‌ कैलासं समुपयु वेति भावः | (६३) हे मेध ! प्रियतमक्रोडे स्थितां कामिनीमितव्र रेखासोद्^ध्वभागस्थिवा-

मङकापुरं धवं स्पख इति भावः

५० मेघदूतम्‌

स्यादुत्तरीये सितां्ुके" इति शब्दार्णवे श्रन्यत्र तु गङ्ख दुकूलम्‌ ततखस्तं यस्यास्तां तथोक्तामलकां छुवेरनगरीं दष्टा कामिनीमभिवेति शेषः। हे कामचारिन्‌, त्वं पुनस्त्वं तु ज्ञास्यस इति किं तु ज्ञास्यस एवेत्य थः कामचारिणस्ते पूवेमपि बहुकृत्वो दशंनसंभवादज्ञानमसंभावित- मेवेति निश्वयाथं नज्द्रयप्रयोगः तदुक्तम्‌ू-“स्मृतिनिश्चयसिद्धय्थेषु नज्द्वयभ्रयोगः'” इति उनच्चैरुन्नतानि विमानानि (सप्तभूमिकभवनानि यस्यां सा ध्विमानोऽसखी देवयाने सप्रमूमौ सद्मनि इति याद्वः मेषसंबाहनस्थानसुचनाथमिदं विशेषणम्‌ अन्यत्र विमाना निष्कोपा याऽलक्षा वो युष्माकं काले मेधषकाल हइव्यर्थ. कालस्य सवेमघसाधा- रण्याट्र इति बहुवचनम्‌ सिमुद्रिरतीति सदिलोद्रारम्‌ खवत्सलि- लधारमित्यथैः अश्रवन्दुं मेघकदम्बकं कामिनी खरी मुक्ताजालैर्मोक्तिक- सरैभरथितं प्रव्युप्रम्‌ ““पुश्रल्यां मौक्तिके मुक्ता इति याद्वः अलक- मिव वचुणकुन्तलानीव जातावेकवचनम्‌ “्ल्काश्चूणेङुन्तलाः'? इत्यमरः वहति बिभति ।। त्र केलासस्यानुक्रूलनायकस्रमलकायाश्च स्वाधीनपतिशाख्यनायिकात्वं ध्वन्यते “'एकायत्तोऽनुकूलः स्यात” इति “भ्रियोपलालिता नित्यं स्राधीनपतिका मताः इति छक्ञयन्ति। उदाहरन्ति - “लालयन्नकप्रान्तान्यचयन्पत्रमश्रीन्‌ एकां विनोद्‌- यन्‌ कान्तां हायावदनुवतेते 11 इति

इति श्री महामहो पाध्यायमदलिनाथसूरिषविरचितया संजी भिनीसमास्यया व्याख्यया समतो महाकविश्नीकालिदासविरचिते मेघदूत काव्य पूवमेव: समाप्तः

उच्ठरमघः )

उतत्तरमघः ट. न्ब विद्युत्वन्तं ललितवनिनाः सेन्द्रचापं सचिच्राः संगीताय प्रहतसुरजाः स्निर्धगम्भीरघोषम्‌ अन्तस्तोय मणिभयसुवस्तुगमभ्रलिदाग्राः (4 ® ६० स्ते्बिशे ॐ. क. प्रासादास्त्वां तुलयितुमलं यत्र तेस्तविशेषंः १॥ विदयुत्वन्तमिति यत्रालका्यां ललिता रम्या अनिता; खियो यघु ते सह चित्रैवेतेन्त इति सचित्राः “श्राटेख्याश्चययोरिचत्रम्‌दस्यमरः “तेन सहेति तुस्ययोगे” इति बहनीदहिः “वोपसजनस्य” इति सहश- ब्दस्य समासः संगीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदज्गाः॥““मुरजा तु मृदङ्ग स्याकामुरजयोरपि” इति शब्दाणेवे मणिमया मणिविकारा मुवो येष अथं टिहन्तीत्यश्रंलिहान्यश्रंकषाणि “वहाभ्रेलिहः” इति सरशप्रत्ययः “रुद्धिष--” इत्यादिना मुमागमः प्राणि शिखराणि येषां ते तथोक्ताः श्रतितुङ्गा इत्यथः प्रासादा देधगृहदाणि “प्रासादो देवभूभुजाम्‌'' इत्यमरः विद्युतोऽस्य सन्तीति विद्युत्न्तम्‌ सेन्द्रचाप- मिन्द्रचापवन्तम्‌ स्निग्धः श्राव्यो गम्भीरो घोषो गजितं यस्य तम्‌ श्मन्तरन्तग॑तं तोयं यस्य तम्‌ तुङ्गमुन्नतं त्वां तैस्तैर्िशेषैरलितवनितत्वा- दिध्मस्तुख्यितुं समीकठुमरं पयाप्राः “रर भूषणपयोप्तिश क्तिवारण- वाचकम्‌"? इत्यमरः श्रत्नोपमानोपमेयमूतमेघभ्रासादधमणां वियुद्रनिता- दीनां यथासख्यमन्योन्यसादृश्यान्मेषप्रासादयोः साम्यसिद्धिरिति बिम्बभर- तिविम्बभावेनयं पूणोपमा वस्तुतो भिन्नयोः परस्परसादश्यादभिन्नयो- रपमानोपमेयधम योः प्रथगुणदानाद्िम्ब्रतिबिम्बभावः संप्रति सवेदा सवेतुसंपत्तिमाह- हस्ते लीलाकमलमलके वालङुन्दादुविद्धं ` नीता लोध्रप्रसवरजसा पार्डतामानने ओः ¦

कुन्दानुवेधः. भाननश्रीः, (१) मेघ | भरूकायां प्रास्तादा ङकितवनितरगादिषदस््वा वुरुपितु समथा {वष्वन्तीति भावः|

व. मेघदूतम्‌

चूडापाशे नवकुरवकः चार्‌ कण शिरीष सीमन्ते त्वदुपगमजं यत्र नीपं वधूनाम्‌ ॥२॥

हस्त इति यत्रालकरायां वधूनां ख्रीणां हस्ते लीखाथं कमलं लीला कमलम शरसि्लिङ्गमतत्‌ तदुक्तम्‌-““सरत्‌ पङ्क जलत्तणा'” इति अलके कुन्तले जातात्रेकव चनम्‌ अङ्करेषििर्यथः बाखकुन्देः प्रत्य प्रमाध्यकुसुमेरनुविद्धम्‌ अनुबेधो प्रन्थनम्‌ नपुंसके भावे क्तः यद्यपि कन्दानां शैशिरस्वमस्ति “माध्यं कन्दम्‌" इत्यनिधानात्तथापि हेमन्त प्रादुभोवः शिशिरे प्रौढत्वमिति उ्यवस्थामेदेन हंमन्तकायंत- मित्याशयेन बालेति विशेषणम “अलकम्‌” इति प्रथमान्तपाटे सप्रमी प्रकमभङ्खः स्यात्‌ नाथस्तु नियतपुंलिङ्गताहानिश्चेति दोषान्तरमाह तदसन “स्वमाववक्रारयलकानि तासाम्‌" “निधृतान्यलक्षानि पाटितमुरः कृत्स्नोऽधरः खरिडितः"” इत्यादिप प्रयोगप्‌ नपुसकलिङ्गतादश- नात्‌ श्रानन मुखे लोधप्रसवानां लोघ्रपुष्पाखां शंशिराणं रजसां परा- गण “प्रसवस्तु फल पुष्पे वृत्ताणां गभमोच्न इति विश्वः पाशडुता नीता रीः शोभा॥ चूडापाशे केशपाशे नवकुरवक वासन्तः पुष्पविशेषः। कर्णं चार्‌ पेश शिरीषं मरेष्मः पुष्पविशेषः सीमन्ते मस्तककेश- वीथ्याम्‌ “सीमन्तमस्ियां मस्तकेशवीथ्यामुदाहृतम्‌'' इति शब्दाणबे तवोपगमः। मधागम इत्यथः तत्र जातं त्वदुपगमजम्‌ वाषिकमित्यथः नीपं कद्भ्वक्रुसुमम स्वत्रास्तीति शेषः श्स्तिभंवन्तीपरः प्रथम- पुरुषेऽप्रयुञ्यमाना-ऽप्यस्ताति न्यायात्‌ इत्थं कमलक्रन्दादि तत्तःकाय- समाहाराभिधानादथात्सवेतुसमाहारसिद्धिः कारणं विना कायस्या- सिद्धेरिति भावः

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा . हंसश्रेणीरचितरशना नित्यपद्या नलिन्यः

के कोठकर्डा भव्शिलिनो नित्यभास्वत्कलापा नित्यञ्योत्स्नाः प्रतिहततमोवृत्तिगस्यराः प्रदोषाः

भपि (२) हे मेघ | यत्राञलकायां स्त्रीया हस्तादौ कमलकुन्वादिष्ज्र व्छवतु खमाहारज्ञानं जायते तामङक्षां ब्रजति भवः

उत्तरमेघः ५३

यत्रेति यत्रालकायां पादपा धृत्ताः नित्यानि पुष्पाणि येषां तथा नलयवुनियमादिति भावः श्रत एवोन्मत्तेभमरैमुंखराः शन्दाय्रमानाः नलिन्यः पद्धिन्यो नित्यानि पद्यानि यासां तास्तथा तु हेमन्तव्रजित- मित्यथः। अत एव हंसश्रेणीभी रचितरशनाः नित्यं हंसपरिवेष्टिता इत्यथः भवनशिखिनः क्रीडामयूरा नित्य भास्वन्तः कापा ब्रहणि येषां ते तथोक्ताः तु वषास्वेव अत एव केकाभिरुत्कण्ठा उद्म्रीवाः प्रदोषा रात्रयो निस्या ज्योत्स्ना येषां त। नतु श्ुङ्कपक्त एव अत एत्र प्रतिहता तमसां वृत्ति््याप्रिरयपां ते रम्याश्चेति तथोक्ताः श्मानन्दोत्थं नयनसखिरं यत्र नान्यैभिभित्ते- नीन्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात्‌ नाप्यन्यस्मास्रणयकलहाद्विभरयागोपपत्ति- विचेशानांन खलु वयो यौवनादन्यदस्ति ानन्देति यत्रालकायां वित्तशानां यत्ताणाम्‌ '“वित्ताधिपः कुवेरः स्यासरभौ धनिकयक्तयो.'' इति शब्दाणेवे श्रानन्दोत्थमान- जन्यमेव नयनसलिख्म्‌ अन्येनिभित्तेः शोकादिभिन इष्संयोगेन प्रिय- जनसमागमेन साध्यान्निवतनीयान्‌ खम्रतीकायौदिव्यथैः कुसुमशर. जान्मदनशरजादन्यस्तापो नास्ति प्रणयकलहादन्यरमात्कारणाद्धिप्रयोगो- पपत्ति्विरहप्राप्निरपि नास्ति। कि योवनादन्यद्रयो वाद्धकं नास्ति। शोकदवयं प्रक्षिप्तम्‌

यस्यां यक्ता: सितमणिमयान्येत्थ हम्यस्थलानि ज्योतिश्कायाकु छुमरचितान्युत्तमसखीसहायाः

आसेवन्ते मधु रतिफल कल्पटृक्तप्रसनं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ।३।;

यस्यामिति यस्यामरुकायां यत्ता देवयोनिविशेषा उत्तमश्मीस- हाया ललिताङ्गनासहचराः सन्तः सितमरशिमयानि . स्फरिकमशिमयानि चन्द्रकान्तमयानि वा अत एव उयोतिषां तारकाणां यायाः प्रतिनिम्बा-

---~ ~~ = ~~ ~~ ~~~

रसम्‌ (३) हे मेष ! यत्रारङ्ायां छीसषह्टचरा यक्षा हम्यस्थलमार्य 'सुरवहतवन्नं मथमराषेवन्ते तां बजेति नावः

----------+*~

४७ मेघदूठम्‌

न्येव कुसुमानि तै रचितानि परिष्टृतानि ।॥ ५अयातिस्ताराप्निभःञ्वाला- दकपुत्राथोध्वरार्मसु"" इति वैजयन्ती एतेन पानभूमरम्डानशो भत्व- मुक्तम्‌ हम्यस्थलान्येत्य प्राप्य तद्रम्भीरध्वनिरिव ध्वनियां तेषु पुष्करेषु वाद्यभाण्डमुखेषु “पपुष्करं करिहस्ताग्र बाद्यभारडमुखे जले? इत्यमरः शनकेमन्दमाहतेषु सर्घु एतश्च नव्यगीतयोरप्युपलत्तणम्‌ कस्पव्न्ञप्रसृत कस्पवृ्षस्य काङ्ित्तताथ प्र दत्वान्मध्वपि तच्र प्रसूतम्‌ रतिः फट यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते आद्त्य पिबन्तीत्यथेः ““ताखन्तीरधितामृतामख्गडोन्मत्तास्थिकालाहयादागिन्द्रदरममोररेक्षु कदली- गुत्मप्रसूनैयंतम्‌ इत्थं चेन्मधुपुष्वभङ्ग-यपचितं पुष्पद्रमूलावरृेत कायेन रदी पनं रतिपलाख्यं स्वादु शीत मधु ॥” इति मदिराणवे न्दाङिन्याः सलिलशिशिरेः सेध्यमाना मरुदिभ- . मन्दाराणामनतटरुद्ं चया वारितोष्णाः धः. अन्वेष्टव्यः कनकनिकतामुषिनिक्तेपगृहेः सकोडन्ते मणिभिरसर प्रार्थना यत्र कन्याः ॥४॥

मन्दाकिन्या इति यत्राल कायामभरैः रा्धिताः सुन्दर्य इत्यर्थः ¦ कन्या यत्तकरुमायः “कन्या कुमारिकानार्याः” इति दिषश्चः मन्दाकिन्या गङ्गायाः सख्लिन शिशिरैः शोतलैमरद्धिः मन्यमानाः सव्यः तथानुतःं तटेष राहन्तीत्यनुतटरुहः क्रिम्‌ तषां मन्दाराणां दाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकताघ्यु मुषिमिर्निक्तेपेण गृढेः संबृतैरत एवान्वेष्टव्यैम्ग्यैमंणिभी रलैः संकी डन्ते राक्रमणिसंक्ञया दैशिकक्रोडया सम्यक्‌ करीडन्तोप्यथ:।।''क्रोडोऽनुसंपरिभ्यश्च''इत्यात्मनेपदम्‌॥ ““रत्नादिभिवालुकादौ गुप्तैदरष्टव्यकमभिः कुमारीभिः कृता क्रोडा नाम्ना गुप्रमणिः स्मृता रासक्रौडा गृढमणिगु प्रचेलिस्तु लायनम्‌ पिच्छ कन्दुकदण्डाद्येः स्मृता दैशिककेलयः ॥" इति श्द्‌।णवे

नीवी बन्धो च्छरूसितशिधथिल यन्न विम्बाधराणां त्तो मं रागादनिश्रतकरेष्वाजिपत्सु परियेषु

कना मन ०9 ०० = ~ ~~ १) = == ~

[1

पयसि. उच्ुक्तन. यक्षङ्गनानाम्‌. वाकः कामात्‌. (४) हं मेघ ! यत्रारुकायां सुरपराथिता यक्षकन्या मणिभिः क्रीडन्ति तामरुकामिति भायः|

उखरमेधः ५६४

्मचिस्तुङ्ानसिसुखमपि भ्राप्य रत्न प्रदीपा- $ ¢ न्हीमढानां मवति विफलप्रेरणा चृणमुषिः

नीवीति यत्राछकायामनिभ्रृतकरेषु चपलदहस्तेपु प्रियेषु नीवी वसनप्रन्थिः ^ नीवी परिपणे प्रन्थौ स्रीणां जघनवाससि इति विवः सैव बन्धो नीवीबन्धः चूतवरत्तवदपौनरुक्त्यम्‌ तस्योच्छर- सितेन घ्रुरितेन शिथिङं क्ोमं दुकूलं रागादक्निपरस्वाहरषु सत्सु हीभूढानां छ्ञ्जाविघुराणाम्‌ बिम्बं बिम्बिकाफलम्‌ “° बिम्बं फले अिस्विकायाः प्रतिबिम्बे मण्डले : इति विद्वः बिम्बभिवाधरो यासां तासां निम्बाधराणां खोविशेषाणाम्‌ विशेषाः कामिनीकान्ताभीरुविम्भा- धराङ्गनाः इति शब्दाणेवे.॥ चृणेस्य कु्कुमादे मुष्टिः श्रविभिमेयूखै- स्तङ्गान्‌ ¢“ अचिमेयुखशिखयोः इति .विश्वः रल्नान्येव प्रदपानभि- मुखं यथा तथा प्राप्यापि बिफरप्रेरणा दीपनिवोपणाक्षमतान्निष्फलक्तेपा भवतति श्चत्राङ्गनानां रतनप्रदीपनियोपण प्रवया मोऽध्यं ठथञ्यते

नेचा नीताः सततगतिना यद्विमानाग्रभूमी- 3 * < रालेख्यानां नवजलकणदाषसुत्पाद् सद्यः ,. शङनस्पृष्टा इव जलसुचस्त्वारशा जालमारगे- © धूमोद्गारानुकृतिनिपुणणा जजेरा निष्पतन्ति

नेत्रेति हे मेघ, नेत्रा प्ररकेण सततगतिना सदागत्तिना बायुना “मातरिश्वा सदागतिः” हइस्यमरः यस्या अलकाया विमानानां सप्न- भूमिकमव्रनानामप्रभूमीरुपरिभूमिका नीताः प्रपिता: त्वमिव दृश्यन्त इति त्वादृशा: स्त्सदृशा इत्यथः “त्यदादिषु दृशोऽनालोचने कच्च” इति क्ञ्प्र्ययः। जलसुचो मेधाः चलेख्यानां सश्चित्नराणाम्‌ ^“ चित्रं लिखितरूगढयं स्यादालेख्यं तु यत्नतः ›› इति शष्दाणेवे नवजलकणै- दोपि स्फोटनमुत्पाय सद्यः शङ्कास्पृष्टा इव सापराधसाद्धयाविष्टा इव

-------------~----~न~ ^~ = "~~~ = ०० --

भनिभ्रुखगतान्‌. रये. स््रजलकणिका; सजल्कणिष्टा. स्वाद्श्ो यत्र जारः. निपुणम्‌.

(५) हे मेष ! यत्रारकायां प्रियेण नीवीबन्षे त्रुरिते कलिता: बियो: रण्नदी. वनिवापणाऽक्चमा भवन्तोत्यथः [र

{६} घस्य मात्रार्थं मर्ङिनायन्याखप्रामेव स्पष्ट हति नाऽभिहितः .

५७० ०० न्क

1, मेघद्तम्‌

499

“८ शङ्का वितकभययोः "` इति शब्दाणवे धूमाद्रारस्य धूमनिगमस्या- नुकृतावनुकरण निपुखाः कुशला जजरा विशीणाः सन्तो जाछमार्गेगंवा चरन्प्रेनिष्पतन्ति नच्क्रामन्ति॥ यथा केनचिदन्तःपुरसचारवता दृतन गृदुवृच्या रहस्यभूमि प्रापितास्तत्रेव सरीरं व्यभिचारदोषमुत्पाद्य सद्यः समशङ्काः क्लृप्रवेषान्तरा जाराः श्लुद्रमारगे निष्छामन्ति तद्वदिति ध्वनिः। रक्ताय शङ्कास्पृष्टा इवेव्युसक्ता यत्र ख्रोएं प्रियतमसुजालिगनाच्छरासिताना- मंगग्लानि सुरतजनितां तन्तुजालावलम्बाः त्वत्सरोधापगमविशदैखन्द्र पादेनिशीधे च्यालुम्पन्ति स्फुटजललवस्यन्द्निखन्द्रकान्ताः ॥५४॥ यत्रति य॒त्रालकायां निशीथेऽदधरात्र “अ धंरात्रनिशीथो रीः इत्यमरः त्वत्संरोधस्य मावर णस्यापगमेन विशदैनिमंर्शन्द्रपादेधन्द्र- मरीचिभिः “पादा रश्म्यद्वितुर्याशा-'' इत्यमरः स्फुटजललवस्यन्दिन उल्वणाम्बुकणसराविणस्तन्तुजालाबलम्बा वितानलम्विसूत्रपु खायः तद्‌ गुणगुम्फिता इत्यथः चन्द्रकान्ताश्चन्द्रकान्तमणयः प्रियतमानां भुजैरालिङ्गनेपृच्च्छरासिताना प्रशिथिलीकृतानाम्‌ श्रान्त्या जलसेकाय वा

शिथिलिताङ्गानामिति यावत्‌ स्रीणां सुरतजनितामङ्गग्लानि शरीरखे- दम्‌ 1 श्व्रयवानां ग्लानतामिति यावत्‌ व्याट्दुम्पन्त्यपनुद्‌न्ति

अरच्तप्यान्तभेवननिघयः प्रत्यहं रक्तकण्ट- रुदुगायदि मधेनपतियशः किंनरेधेन्न साधम्‌ वेभ्राजाख्यं विबुधवनितावारसुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निविशन्ति ॥८॥ त्य्येति यत्रालकायाम्‌ क्षेतुं शक्याः त्तय्याः “ज्षय्यजय्यौ

भुजोष्छवासिताङिङ्कितानाम्‌, पररिताक्वन्दपादैः, पेरिविश्वन््रषादैः, प्वोदिवाश्वन्द्रषादः, नव

(*) हे मेघ ! यत्राङक्ायां निक्षीये चन्द्रकान्तमणयः खीणां सुरतभममपहर- न्ति तामिति भावः।

(८) हे मेष ! यश्रारुष्ायाः सुरवनिताहषराः कामिनो यक्षः सह वैभ्नाजनाम बाक्षोधानं प्रविक्रान्तीति भावः

उत्तरमेघः ५७

शक्यां इति निपातः ततो नरूसमासः भवनानामन्तरन्तभेवनम्‌ ८अव्ययंविभक्ति -' इत्यादिनाव्ययी भावः .. अन्तस्या अन्तभेवनं निधयो येषां ते तथोक्ताः यथेच्छाभागसंभावनाथंमिदं विशेषणम्‌ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां तं तथोक्ताः भ्वारख्री गणिका वेश्या रूपाजीवाथ सा जनैः सत्कृता वारमुख्या स्यात्‌” इत्यमरः बद्धालपाः संभावितसंलापाः कामिनः कामुका प्रव्यहमहन्यहनि “अव्ययं विभक्ति-- "इत्यादिना समासः रक्तो मधुरः करटः करठध्वनिर्येपां तेः सुन्दरकर्टध्वनिभिधनपत्तियश कुवेरकीतिमुद्रा यद्धिरुशेगायनशीलैः देनगानस्य गान्धार्रामत्वात्तारतरं गायद्धिरिव्य्थं किनरैः साधं सह विभ्राजस्येदं वैभ्राजम्‌ वैभ्राजमि- त्याख्या यस्य तद्वेभ्राजाख्यम्‌॥ “विश्र!जेन गणेन्द्रेण जातं वेभ्राजमाख्या?” इति शंमुरहस्ये चैत्ररथस्य नामान्तरमेतत्‌ बहिरुपवनं बाह्योद्यान निवि रान्त्यन्भवन्ति

गत्युत्कम्पादलकपतितैयच्न मन्दारपुष्प

पच्रच्चेद्‌ः कनककमलेः कण विश्रशिंभिश्च सुक्ताजालैः स्तंनपरिसराच्छन्नसच्रेख हारे

नशो मागः सतुतुरुदये सच्यते कामिनीनाम्‌ ॥€॥

गतीति यत्राङकायां काभिनीनामभिसारिकाणाम्‌ निशि भवो नैशो मागे: सवितुरुदये सति गत्या गमनेनोरकम्पश्चलनं तस्माद्धेतोरल- केभ्यः पतितेमंन्दार पुष्पैः सुरतसरकुसुमैः तथा पत्राणां पत्रलतानां ददै ण्डः पतितैरिति शेषः तथा कर्णैभ्यो विभ्र्ष्यन्तीति कणेविभ्रंशोनि तेः कनकस्य कमलैः षष्ठथा विवक्तिताथंलाभे सति मयटा विग्रहेऽध्या- हारदोषः एवमन्यत्राप्यनुसंधेयम्‌ तथा सुक्ताजालैर्मो क्तिकसरेः शिरोनिहितैरित्यथेः तथा स्तनयोः परिसरः प्रदेशस्तत्र लिन्नानि सूत्राणि

-- न~~" ° ~~~ + ~ -^ ~ ~~ ~~ --~------~ ~-----~--- ~~ ~ - ---- ~~~ -- ------*~ 9, = ~~ ~ न्न = ००००० = ----"#----

गत्योर्कम्पात्‌. क्टृक्तच्छेदेः. नकिनेः. दिसं तिभिः. घुक्तारुप् :. षरिमर |

( ९) यत्राङ्कायां मागच्युनमन्दारपुप्पादिचिन्दैरमिषारिकामागो.ऽचुमान भवतीति भावः

४८ मेघद्तम्‌

येषां तैहौरैश्च सूच्यते ज्ञाप्यते मागपतितमन्दारकुसुमादिलिद्ं रयमभि- सारिकारणां पस्था इत्यनुमीयत इत्यथः

मत्वा देवं धनपतिसश्वं यत्र साक्लादसतं प्रायश्चापं वहति भयान्मन्मथः षटषदल्यम्‌ सथ्च भंगप्रहितनयनेः कामिलच्येष्वमोधै- स्तस्यारम्मश्चतुरवनिताविभ्रमेरेव सिद्धः ॥१०॥

मत्वेति ।। यत्रालऋार्या मन्मथः कामः घनपतेः कुबेरस्य सखेति धनपतिसष्ठः “राजाहःसखिभ्यषटचः तं देव॒ मह दिवं सात्ताद्रसन्तं सचखिस्नेहान्निजरूपेण वतमान मला ज्ञाता भयाद्भालेत्तणभयात्टपदा एव ज्या मौवी यस्य तं चापं प्रायः प्राचुयण वहति बिभति कथं ति तस्य कायंसिद्धिरत श्राह-सथ भङ्कति तस्य मन्मथष्यारम्भः काभि- जनविजयव्यापारः सश्रभङ्ग प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येष तस्तथोक्तेः कामिन एव लक्ष्याणि तष्वमोचैः। सफलप्रयोगैरित्य्थः।॥ मन्म थचापोऽपि कचिद्पि माघः स्यादिति भावः।॥ चतुराश्च ता वनिताहच तासां विभमेविलासेरव सिद्धो निष्पन्नः यद्नर्थकरं पा्लिकफटं तस्रयोगाट्रर निशचितसाधनप्रयोग इति भावः “'कचधाय.देहधाय' परिधेयं विलेपनम्‌ चतुधा भूषणं प्राहुः खीणां- मन्यज्नदैशिकम्‌ इति रसाकरे तदेवेतदाह -

वासरिचच्र मधु नयनयोवि भूमादेशद्तं पष्पोट्‌ मेदं सह किसलयेभूषणएानां विकल्पान्‌ लाक्लारागं चरणएकमलन्यासयोग्य यस्या- मेकः स॒ते सकलमवलामणडनं कल्पव्रत्तः ॥११॥ वास इति यस्यामलकायां चित्र नानावण' वासो वसनम्‌ परि-

क~ ~ त. ~~~ ---~~ ---------~---+~-=~- ~-----*~ ~~~ ~ --------- ~------

कामरक्षेष. चटुख.

(१०) हेमेव !} यत्राङकायां कामोऽपि हइरभीत्या अमरमौर्वीक चापं वहति चतुरस्तरीविषासेरेव कायं ` धयतीति मावः

(११) हे मेघ ! यत्रा्काया विषिच्वणवसनादिसरटङस्त्रीभूषणमेकः सुरतर्रेवोस्पादयतीति भावः

----- -~~--~~-~-- =~ --+~~-- =.

उश्वरमेघः

यमर्डनमेतत्‌ नयनयोवि ्रमाणामदेश उपदेश दन्तम्‌ अनेन विभम- रा मधुनो मण्डनत्वमनुसंधेयम्‌ तश्च मरुडनादिवहेहधार्येऽन्तभौव्यम्‌। धु मदम्‌ किसलयैः पहयवैः सह पुष्पोद्ध दम्‌ उभयं वेत्यर्थः इदं कचधायेम्‌ भूषणानां विकस्पान्विरोषान्‌ देहधायेमेतत्‌ तथा रणकमलयोन्योसस्य समपेणस्व योग्यम्‌ रञ्यतेऽनेनेति रागो रल- द्रव्यम्‌ लाक्तेव रागस्तं लाक्तारागं चकारोऽङ्गरागादिविलेपन- रडनोपलक्षणाथेः सकर सवम्‌ चतुविधमपीव्यथंः च्वरामण्डनं )षित्प्रसाधनजातमेकः कस्पघृ्त एव सूते जनयति तु नानासाधन पादनप्रयास इत्यथः

इत्थमटकायां वणेयित्रा तत्र सखभवनस्याभिन्नानमाह-

तत्रागारं धनपतिगर हानुत्तरेणास्मदीयं दृराल्लच्यं खुरपतिधनुश्चारुणा तोरणेन यस्योपान्ते करतकतनयः कान्तया वर्धितो मे हस्तप्राप्यरतबकनंमितो बालमन्दारवर्लः ।१२॥

तत्रति तत्रालकायां धनपतिगृहाङ़बेरमृहादुत्तरेणोत्तरस्मिन्नदूर- शे “'्एनव्रन्यतरस्यामदरेऽपच्वम्याः” इत्यनप्प्र्ययः “एनपा {तीया इति द्वितीया ' गहाः पुति भूर्न्येव' इत्यमरः अथवा उत्तरेण इति नेनप्प्रस्ययान्तं किंतु “तोरणेन इत्यस्य विशेषणं ठृती- न्तम्‌ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बदिद्रोरं तेन लक्तित- मत्यथेः अस्माकमिदमस्मदीयम्‌ “वृद्धाच्छः इति पत्ते प्रत्ययः [गारं ग्रहमं सरपतिधनुश्चारुण मणिमयतवाद्‌भंकषत्वाच्येन्द्रचाप- न्द्रेण तीरणेन बहिद्रारेण दूराल्लक्ष्यं दश्यम्‌ अनेनाभिज्ञानेन दूरत ज्ञातुं शक्यमित्यथंः अभिज्ञानान्तरमाह~-यस्यागारस्यापान्त कारान्तःपाश्वेदेरो मे मम कान्तया बधितः पोषितः कूतकतनयः कृत्रिम- तः पुत्रत्वेनाभिमन्यमान इत्यथः हस्तेन प्राप्यैहस्तावचेयेः स्तवकै

न्न्न्ग्-न--------- ~~~ ~~~ ----- -------~~ “^~ -----~--- -~~-~-+~-~---->----+~

बच्र. गृहात्‌. तदमरधनुः. उद्याने. विनतः, गृहादिति पञ्च- न्तप।खपक्षे (१२) दे मेघ ! तत्रालकायः डुवेरभवन।दुत्तरमागे मम गृहमस्ति बारह शपि तत्परिचायकं इति भावः

६०, मेघदूतम्‌

गच्छैनेमितः “स्याद्‌ गुच्छकम्तु स्तबकः” दृत्यमरः वालो मन्दार- युत्ञः कत्पव्॒ञो ऽस्तीति शेषः इतः पर चतुभिः श्छोकेरभिज्ञानान्तरमाद- चापो चारिम्रन्मरकतरिलाबद्धसोपानमागो हेमेरखन्ना विकचकमलेः सिनिग्धवैदूयेनालेः को. के, * (| , यस्यास्तोये करूतवसतयो मानसं समिक्रष्रं > (~ नाध्यास्यति व्यपगतशुचस्त्वामपि प्रच्य दसाः।१३॥ वापीति अस्मिन्मदीयागारे मरकतशिलाभिवंद्धः सापानमार्गो यस्य्राः सा तथाक्ता। विदूरे भवावेदूयाः।। “"विदुराञ्ज््यःः स्यप्रत्ययः वंदूयाणां विकारा वेंदूयासि विकाराथणुत्रस्ययः स्निग्धानि बैदूयाशि नाखानि यपां तैदेमैत्रिकचकमलेश्छन्ना वापी च। अस्तीति रषः 1 यस्या वाप्यास्तोय कतवसतयः करतनिवामा टंसास्सां मघं श्र्यापि च्यपगत्युचो वपा कालडपि व्यपगतकल्युपजलत्वाद्रीतदुःखाः सन्तः संनिष्रषटं संनिहितम्‌ सुगममपीव्यथः मानसं मानससरो नाध्या- स्यन्ति नोत्कण्टया स्मरिष्यन्ति ““च्ाध्यानप्ुकण्ठापूतरकं स्मरणम ति कशकायाम्‌

तस्यास्तीरे रचितशि खरः पशलेरिन्द्रनीलैः की डाशलः कमककदलीवे्टनप्रेचणोयः। मटुगेहिन्याः प्रिय इति सग्वे चेतसा कातरेण प्रर्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि।॥१४॥

तस्या इति तस्या वःप्याप्तीरे पशलेश्चारुभिः “चासौ दन्त पेशलः" इत्यमरः इन्द्रनीटे रचितशिखरः इन्द्रनीलमणिमय-

[ -------- "~ "~

वतिक्चकुसुमः, कमलपुङ्कुरखः, ध्यास्यन्त; ध्यायन्ति. यस्पा निचित, वेष्टगः।

(१३) हे मेव ! मदीयभवनस्थवाप्यां वक्न्तो हंसास्त्वां वीक्ष्य मानक्तं स्मरिष्यग्तोति भावः

(१४) हे मेघ स्वभव्रनस्थवापीतट वतिं क्रीड(शेरप्रान्ते स्थितं विता शोभ- मानं स्वां वीक्ष्य तमेव शेर स्मरामिति भावः|

उच्तरमेघधः 44

शिखर इव्यथः कनककदलीनां वेष्टनेन परिधानेन प्रत्तणीयो दशेनीयः क्रीडाशैलः श्रस्तीति रोषः हे सखे ! उपान्तेषु प्रान्तेषु स्फुरितास्तडितो- यस्य तत्तथोक्तम्‌ इदं विशेपणं कदलीसाम्याथंमुक्तम इन्द्रनीलसाम्यं नु मेघस्य सराभाविकमिव्यतेन सूच्यते खां प्रेय मदूगेहिन्याः प्रिय इति तोः तस्य शैलस्य मद्गृहिणोप्रियताद्धेतोरित्यथः कातरेण भीतेन चेतसा भय चात्र सानन्दमव वस्तूनामनुभूताना तुल्यश्रवणएदशनात्‌ प्रवणात्कीतनाद्वापि सानन्दा भीयथा भवेन ।४' इति रसाक्ररे दशेनात्‌ नमेव क्रीडाशेलमेव स्मरामि एवकारो विपयान्तरव्यवच्छुदाथः। सदृशवस्वनभवादिषएाथस्मत्तिजीयत इत्यथः अत एवात्र स्मर णार्योऽ नकारः तटक्तप~-'“सटरशानभवादन्यस्मृतिः स्मरणमुच्यतःः इति निसक्तकारस्तु “त्वां तमेव स्मरामि" इति योजयिता मघे शलव्वारोपमा चष्टे तदसंगतम्‌ ऋअद्रयाकारायेपस्य पुरोवतिन्यनुभवास्सकष्वेन स्मर- निशब्द प्रयो गानुपपत्तेः शंलतव मावनास्म्रतिरिव्यपि नोपपद्यत भावनायाः स्मृतित्वे प्रमाखाभावादनुमवायोगाच्सादरयोपन्यासस्य वैय्याज्च विष- शऽपि शालग्रामे हरिभावनादश्तनादिति। र्शसाच्शछल सलः कर प्रश्चाज् व्यन्त प्रत्दासन्ना कुषव्कन्रनमाधदामर्डपस्मय पकः सख्यास्तव सद मया वामपादाभिलाषी काङ्कहन्त्यन्यो वदनमदिरां दोददच्छद्यनास्याः।॥१५॥ रक्तेति अत्र क्रीडाशैले कुरवका एव वृत्तिरावरणं यश्य तस्य मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य ““श्रतिमुक्तः पुरडकः स्याद्वासन्ती माधवी लता? इस्यमरः प्रत्यासन्नौ संनिकृष्टौ चलकरिसख्यश्चज्चलपहवः अनेन वृत्तस्य पादताडनेषु प्रार्ज-

चित्वं व्यज्यते रक्ताशोकः रक्तविशेषण तस्य स्मरोदीपकत्वादुक्तम्‌ "'्रमूनकेरशोकस्तु इवेतो र्त इति द्विधा बहुसिद्धिकरः ` शवेतो रक्तोऽत्र

=-= 9

~, ~= ~ ~~~ | रे जय = =

्मरवधेनः 1” इत्यशोककस्पे दशनात्‌ कान्तः कमनीयः केससे षकु-

तश्र, प्रव्याद्न्नः।

( १५) हे मेध ! तन्र क्रीडारोके रक्छाशोक-वङ्करौ मया सह तव सरथाः वामपाद्वदनमदिरियोरमिराषिरौ स्त इति भावः

दय मेघदूतम्‌

लश्च “श्रथ केसरे बकुलो वञ्जुः? इत्यमरः स्त इति शेषः \* एकस्तयोरन्यतरः प्राथभिकत्वादशोक इत्यथैः मया सह तव सख्याः स्वप्रियाया इत्यथैः वामपादाभिराषी दोददच्छद्मनेस्यत्रापि संबन्ध नीयम्‌ चाहं अभिलाषिणावित्यथः अनन्यः केसरः दोहदं वक्तादीनां प्रसवकारणं संस्कारद्रव्यम्‌ “तसरुगुस्मलतादीनामकाले कुशे कृतम्‌ पुष्पाद्यत्पादक द्रव्य दोहद्‌ स्यात्त तत्क्रिया ॥” इति शब्दाणेवें तस्य ह्द्यना व्याजेन “कपटोऽल्ली व्याजदम्भोपधयददद्म कैतवे

इयमरः अस्यास्तव सख्या वदनमदिरां गरडूषमयं काङ्त्तति मया सहेत्यत्रापि संबन्धनीयम्‌ अशोकबकुलयोः सी पादताडनगण्टरषमदिरे दोददमिति प्रसिद्धिः “सल्लीणां स्पशालियङ्गुविकसति बङ्कलः सीधु

गर्डूषसेकातपादाघातादशोकस्तिलककुरवकौ वीक्तणालिङ्गनाभ्याम्‌। मंदारा म॑वाक्यात्पदुखरदुहसना्चम्पको वक्त्रवाताचूतो गीतान्नमेरुविकसति श्च पुरो नतनात्कशिकारः"

तन्मध्ये स्फरटिकफलका काञ्चनो वासयष्टि © $ ॐ. मले बद्धा मणिभिरनतिप्रीढवंश प्रकाशः 2 @ क. ताले: शिञ्जावलयसुमगैनतितः कान्तया मे यामध्यास्त दिवसविगमे नोलकरुटः सख्टद्रः ॥१६॥

तन्मध्य इति कि चेति चार्थः तन्मध्ये तयोघ्रक्षयोर्मध्येऽन- तिप्रौढानामनतिक्रठोराणां वंशानां प्रकाश इव प्रकाशो यपां तैस्तरण- वेणुसच्डायेमंणिभिमेरकतशिल।मभिमूल बद्धा कृतवेदिकेत्यथः स्फ- रिक स्फटिकमयं फलक पीटं यस्याः सा काञ्चनस्य विकारः काञ्चनी सवर्णो वासयष्टिनिवासदण्डः अस्तीति शेपः सिञजा भूषणध्वनिः “भूषणानां तु शिचितम्‌' इत्यमरः भिदादित्वादडः शिञिज- धातुरयं ताख्व्यादिने तु दन्त्यादिः शिखाप्रधानानि वलयानि तै सुभगा रम्यास्तेस्तालेः करतल्वादुनैमे मम॒ कान्तया नतितो वो युष्मा- सुहृत्सखा नीरकण्ठो मयूरः “मयूरो बर्हिणो बही नीलकर्टो-

9 तत्तन्मध्ये, नद्धा, सिञ्जत्‌, नतित

(१) हे मेव ! रक्ताशोक-वङुर्योमंध्य स्थितां सौवण प्रियवा नतितो मयूरः घायमध्यास्त हत्ययंः .

[1

उत्तरमेघः

अुजङ्गभुक्‌ः इत्यमरः दिवसविगमे सायकलि यां यष्टिकामध्या- स्ते यष्ट्यामास्त इत्यथः “अधिशीङ्स्थासां कमे इति कमत्ाद्‌- द्वितीया ^तत्रागारम्‌ःः इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तु- चणनादुदात्तारंकारः तदक्तम्‌-“तदुदात्तं भवेद्यत्र समृद्धं वस्तु ` वरयते” इति चेषा स्वभावोक्तिभाविकं वा, तत्र यथास्थितवस्तु- वणंनात्‌ अत्र तु “कविप्रतिभोत्थापितसंभात्यमानेश्वयंशालिवस्तुवण- नादरोपितविषयतमिति ताभ्यामस्य भेदः इत्यलं कारसवेसखकारः

एभिः साधो ! हृदयनिरितेलच्णेल्तयेथा

द्रारोपान्ते लिखितवपुषौ शङ्कपद्मौ दृष्ट्रा | तामच्डाय भवनमधुना मरहियोगेन नुनं

सूयोपाये खलु कमलं पष्यति स्वामभिर्याम्‌॥१७॥

एभिरिति हे साधो निपुण ! “साधुः समर्थो निपुणो वा" इति काशिकायाम्‌ हदयनिदितैः अविस्प्रतैरित्य्थः एभिः पृक्तिके क्षणेस्तोरणादिभिरभिज्ञाचैद्वीरोपान्ते एकवचनमविवक्तितम्‌ द्वार- पारवेयोरिव्यथः लिखिते वपुषी श्राकृती ययोस्तौ तथोक्तौ शद्कपद्मी नाम निधिव्ररेपो “निधिनौ रोवधिर्मेदाः पद्मशङ्खादयो निधेः, इत्यमरः दषा नूनं सतव्यमधुनेदानीम्‌ “द्घुना? इति निपातः। मद्धियो- गोन मम प्रवासेन त्तामच्छाय मन्दच्छयमुत्सवोपरमात्तीणकान्ति भवन मद्‌ गृहं लक्ञयेथा निरिचनुयाः, तथाहि सूयापाये खति कमर्‌ पद्य स्वामात्मीयामभिख्यां शोभाम्‌ “श्भिख्या नामशोभयोः” इत्यमरः पुष्यति नोपचिनोति खलु सूयंविरहितं पद्यभिव पतिविरहितं गृह शोभत इतयथंः

निजगृहनिश्चयानन्तर कत्यमाद- गत्या सद्यः कलमतनुतां शीघ्स पातटेततो क्रीडाशते प्रथमकथिते रम्यसानौ निषण्णः

-- -> "~---~-

कक्चणीयम्‌, मन्दच्छायम्‌, तत्परिश्राण

(७७१ हे मेघ ! सूर्य॑ विना कमलमिव मां विना मदीयभवनं क्षो माहीनमि- स्युक्चिन्हैस्तञ््षातग्यमिति मावः |

=-= --------------- ~ ˆ= ------=---~-~--~-~-------

६४ पूृवमेघः

` अहेस्यन्त भवनपतितां कलुमल्पाल्पभासं खद्योतालोविलसितनिमां विद्युदुन्मेषदण्िम्‌ ॥१८॥

गत्वेति मेघ, शीत्रसपात एव हतुस्तस्य, शीघ्रप्वेशथंमि- त्यथः “पष्ठ तुप्रयोगेः इति पष्ठी “संपातः पतन वेगे प्रवेश वेदसंविदे' इति शब्दाण्व ¦ सदयः सपदि कलभस्य करिपातस्य तनु- रिव तनुयस्य तस्य भावस्तामस्पशरीरतां गता प्राप्य प्रथमकथित ““तस्यास्ती? इत्यादिना पूर्वोदिष्टे रम्यसानो निषीदनयोगम्य इत्यथः क्रीडाशैले निषण्ण उपविष्टः सन्‌ अल्पास्पा-प्रकारया माः प्रकाशो यस्यास्तापु “श्रकारे गुणवचनस्य इति द्विरुक्तिः! खनद्योतानामाली तस्यां विलसितन स्फुरितन निभां समानां विद्यदुन्मपा विद्युखकाशः सएव ¦ दृष्टता भवनस्यान्तरन्तभवन तत्र पतितां प्रविष्टां कतुमहसि, यथ कश्चिक्किचिदन्विष्यन्कचिदुन्नत रिथत्वा शन॑ः शमैरतितरां द्राघीयसी रद्रि सिष्टद्श पातयति तद्रदिव्यथंः

सप्रति टष्िपातप्ठलस्यायिज्ञान शटाकद्रयेनाह-

तन्वी श्यामा शिग्वरिदशना पक्छविम्बाधरोष्टी मध्ये कापा चकरितदरिणीप्रलणा मिस्ननाभिः। आओणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां +~

या तच स्याद्यवतिविषय सिरायेचं धातुः ॥१६॥

तन्वीति तन्वी कृशाङ्गो, तुं पीवरे “छं दभ्रं कश तलु" इत्यमरः “वोतोगुणवचनान्‌" इति डीप्‌ श्यामा युवतिः “श्यामा यौवनमध्यस्था” इव्युलमाङायाम्‌ शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः “शिखरं शंलघ्र्ञाम्रकन्लापुलककोरिष्‌

इति विद्वः शिखरिणां दशना दन्ता यस्याः सा एतनास्या भाग्य- वत्वं पत्याय॒ष्करं सूच्यते तदुक्तं सामुद्रिके “स्निग्धाः समान-

#

------* ~~~ ~

भध्ररौष्ठा बस्ते. एव

(१८) हे मेघ ! करिश्ावकतनुमिवाऽस्पश्चरीरं विधाय कीडादोले समुपविष्ट- स्त्व भवनमध्ये विदयत्प्रकाश्चरूपर ष्ट कतुमहसीति भाव;

(१९) हे मेव ! तश्र भवने सन्वोत्यादिविशेषणविकिष्टा या स्त्री भवतः दयेत सैव मम प्राणप्रिया बोध्येति भावः `

उत्तरमेघः ६४

रूपाः सप्तयः शिखरिणः रिलष्टाः दन्ता भवन्ति. यासां तासां पादे जगस्सवेम्‌ ताम्बूलरसरक्तेऽपि स्फुटभासः समोदया: दन्ताः शिख- रणो यस्या दीघं जीवति तत्ियः इति पकं परिणतं विम्बं विस्विकराफलमिवाधरोषएठ यस्याः सा पक्विम्बाधरोणएी “शाकपा- थिवादितान्मध्यमपदलापी समासः इति वामनः “नासिकोदसेघ्- इत्यादिना ङीष्‌ मध्य ्ञामा छरशोद्रीव्यथंः चकितहरिग्याः प्रक्ञणानीव परत्तणानि दृष्टयो यस्याः सा तथोक्ता एतेनास्याः पद्धिनीत्वं व्यञ्यते तदुक्तं रतिरहस्ये पद्विनीखक्तणप्रस्तावे--““चकितम्गदशाम प्रान्तरक्ते नेत्रे" इति रिम्ननाभिगम्भीरनाभिः अनेन नारीणां नाभिगाम्भी- यान्मदुनातिरेक इति कामसूतरार्थः सूच्यते श्रोणौ भारादलसगमना मन्दगामिनी, तु जघनदापरात्‌ स्तनाभ्यां स्ताक्रनख्र पद्वनना, तु वपुदपात्‌ युवत्तय एव विपयस्तरिमन्युवत्तिविपये युवतीरधिकर्यत्यथ : धातत्रह्मण साद्या स्रः प्रथमरिल्पमिव स्थितेव्यलेत्ता 1 प्रथमनिनता युवत्तिरियमवेव्यथः प्रायण शिल्पिनां प्रथमतिमोख प्रयत्नातिशयवशा- चिद्धस्पनिमाणसोषवं रर्यत इव्यादयविशषरण्म्‌ तथा चारिमन्प्रपञ्चे कुत्राप्यदंविधं रमणीयं रमणीरलष्ठस्तीति भवः तदेवभूना याखरी तच्रन्तमवन स्यात्‌ तच्र निवसदिस्यथः ताभिस्यत्तरश्छाकन सवन्धः

ता जानीथाः परिभिनप्तथां जीवितं मद्वितीयं

दृरीभूत भयि सहचरे चक्रवाकी मिवेकाम्‌ गारोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छृत्पु बालां

जातां मध्ये शिशिरमथितां पद्धिनी वान्यरूपाम्‌।।२०॥

तामिति सहचरे सहचारिणि नेन वियोगासदिष्णुत्वं उ्यञ्यते मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दुरीभूतं सति चक्रवाक चक्रवाकवधूमिव “जातेर खरी विषयादयोप्रधात्‌” इति डीप्‌ परिमित- कथां परिमितवाचम्‌ एकामे काकिनीं स्थितां तामन्तभवैनगतां मे द्वितीयं

(५०१४, ~---~ ~ = ०= ~~~, रज्ज ~ --^ “~~ मायिन या ~ ~ ~ भण = ~ ~ ------ - " ~

जानीया; ( २) हे मेघ ! प्रियविरहितां चक्रवाशीमिव श्षिलिरकालपीडितं पद्मिनी मिव मया विरहितां दरिया जानामीति भावः। ¦

६६ मेघदुतम्‌

जीवितं जानीथाः जीविततुस्यां मस्यसी मवगच्छेरित्यथः “तन्वी” इत्यादिपृवलत्षणरिति शेषः छत्तणानामन्यथाभावध्रमाशङ्कयाद- गाढेति गाढोर्कर्ठां प्रबङविरहवबेदनाम्‌ ““रागेतबलब्ध विषये वेदना महती तु या। संशोषणी तु गात्राणां तामुकण्ठां बिदुवु धाः ॥।” इत्यभिधा- नात्‌ बालां गुरुषु विरहमदस्स्रेषु वतमानेषु दिवसेषु गच्छतु सत्सु शिशिरेण शिशिरकालेन मथितां पद्धिनीं वा पद्धिनीमिव } “इववद्राय- यथाशब्दो इति दण्डी, श्रन्यरूपां पूवेविपरीताकारां जातां मन्ये दिम- इतपद्धिनीव विरहे णान्यादृशी जातति तकयामीव्यथः एतावता नेयम- न्येति भ्रमितव्यमिति भावः

नृनं तस्याः प्रबलसदितोच्छूननेतरं परियाया- निःश्वासानामशिशिरतया भिन्नवणाघरोष्टम्‌

हस्तन्यस्त सुखमसकलव्यक्ति लम्बालकत्वा- दिन्दोर्देन्प त्वदनुसरणएकिलिषटकान्तविमति ॥२१॥

नूनमिति प्रचररूदितेनच्छरने उच्छ व्रसिते नेत्र यस्य तन्‌ उच्छ्र नेति इवयतः कतरि क्तः “ओदितश्च इति निष्ठानस्म्‌ “वचिष्वपि--” यादिना संप्रसारणम्‌ ' संप्रसारणाच्च" इति पृवेरूपत्वम्‌ ““हल.? इति दीधः “छो: शृडनुनासिके इव्यूठादेशे कृते रूपसिद्धिरिति वतमानसामीप्यप्रक्रिया प्रामादि कीव्युपेश्त्या तथा सति धातोरिकारस्य गत्यभावादूटादेशे च्रोरन्प्यत्वेन विशेषणाच्चेति एतेन विषादो व्यज्यते निश्वासानामशिशिरतयाऽन्तस्तापोष्णत्वेन भिन्नव्णा विच्छायो ऽधरो्ठो यस्य तत्‌ हस्ते न्यस्तं हस्तन्यस्तम्‌ एतेन चिन्ता व्यज्यते लम्बालकत्वात्संस्काराभावाह्म्बमानङगन्तलत्वादसकलव्यक्त्यसंपूणीभिन्य क्ति तस्याः प्रियाया मुखं त्वदनुसरणेन खदुपरोधेन मेषा सरणनेति यावत्‌। छिष्टकान्तेःत्तीणएशन्तेरिन्दोदं न्यं शोच्यतां बिभरति। नूनमिति विते “नून तकऽथनिश्चये” इत्यमरः पएूवेवत्तथापि भरमितड्यभिति भावः" सवंविरद्िणीसाधारणानि लक्षणानि संभावनयोसरक्ष्याणीत्याह “आलोके इत्यादिभिखिभिः- बहूनाम्‌, हस्ते न्यस्तम्‌. त्वदुपसरण (२१५) हे मेघ ! सम्प्रति मद्धिरडिला प्रिया ष्वदावरणश्चीणकान्तरिन्दौदे म्यं विभर्तीति तकयामीति भावः।

पूषमेधः। ६9

श्लोकं ते निपतति परा सा बलिव्याकुला वा मत्सादसश्य विरहतनु वा भावगम्यं खिलन्ती पृच्छन्ती वा मधरवचना सारिकां पञ्चरस्थां कचिद्धतुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२२॥

श्रालोकेति हे मेव ! सा मय्या बलिषु निव्येषु प्रोपितागमना- षु देवताराधानेष व्याङुखा व्याप्ता वा। विरहेण तनु कृशं भावग- म्यम्‌ ततकाश्यस्यारृष्टचरत्वात्संप्रति सभावनयाप्क्ष्यमित्यथः मत्सा- दृदयं मदाकारसाम्यम्‌ मस्मतिकरृतिमित्यथंः यद्यपि सादृश्य नाम भ्र- सिद्धवस््वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्तितमितरथा खे- ख्यत्वासंभवात्‌ श्क्तय्यकोशे “्ारुख्येऽपि साददयम्‌ इत्यभिधा नान्‌ लिखन्ती कचित्फलकादौ बिन्यस्यन्ती वा चित्रदशेनस्य विरहि- णीविनोदोपायत्वादिति भावः। एतच्च कामशासख्रसंवादेन सम्यग्विवे चितमस्मःमी रघुवंशसंजीनिन्याम्‌ “सादृश्यप्रतिकृतिदशेनैः प्रियायाः" इत्यत्र मधुरवचनां मल्भाषिणीम्‌ अत एव पञरस्थाम्‌ 1 हिखेभ्य कृतसंरक्तणामित्यथः सारिकां स्रीपक्षिविशेषाम्‌ हे रसिके ! भतु स्वामिनः स्मरसि कञ्चित्‌ “कच्चित्कामप्रवेदनः इत्यमरः भतार स्मरसि किमित्यर्थः “अधीगर्थदयेशां कर्मणि" इति कमणि षष्ठी स्मरणे कारणमाद--हि यस्मात्कारणात्वं तस्य भतुः प्रीणातीति प्रिया “इगुपधन्ञाप्रीकिरः क”? इति कप्रत्ययः चतः प्रेमास्षदलास्मतु मह~ सीति भावः इत्येव पृच्छन्ती वा वाशब्दो विकस्पे “उपमायां विकस्पे वा” इत्यमरः ते तवालोके रष्िपथे पुरा निपतति सद्थोनिषप- तिष्यतीत्यथैः “स्यासव्न्ये पुरातीते निशृटागामिकरे पुरा” इ्यमरः “यावतपुरानिपातयोखंट्‌” इति लब्‌

खत्सङे वा मलिनवसने सोम्य ! नित्तिप्य वीणां मद्भोच्राङ्क विरचितपदं गेयसुद्रातुकामा पुरे. तनुना. निभरते (२२) हे मेव ¦ सा मद्या देवाराधनादिक्ाय इवंम्ती तव दृष्टिपथे खथां निपतिष्पतीति भावः|

६८ मेघदूतम्‌

तन्त्रीमाद्रौ नयनसलिलैः सारयित्वा कथंचि-

भूयो भूयः स्वयमपि करतां मुच्छना विस्मरन्ती २३

उःसङ्गेति हे सौम्य ! साधो 1 मलिनवसन प्रोषिते मलिना कृशा” इति शाल्लादित्यथः उत्सङ्गे ऊरौ वीणां निक्तिप्य। मम गोत्रं नामाङ्कहि चहं यस्मिंस्तन्मदरोत्राङ्कं मन्नमाङ्कुं यथा तथा। गोत्रं नाम्नि करुलेऽपि इत्यमरः विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानाद प्रबन्धादि “गीतमः'' इति पाटे एवार्थः ।॥ उद्रातुमुच्चैगीतं कामो- यस्याः सा प्तं काममनसोरपिः इति मकारलोपः 1! देव्रयोनिता- द्रान्धारम्रामेण गातुकामेव्यथः ) तटुक्तम--“पडजमध्यमनामानो ग्रामो गायन्ति मानवाः तु गान्धारना पानं, लभ्या द्वयोनिभिः 11” इत्ति तथा नयनसलिदेः प्रियतमस्मृतिजनितेर भ्रमि ग्री तन्त्रीं कथंचिछच्छ रए सारयित आद्रत्वापदरणाय करण प्रमृञ्परान्यधा क्णनामंभवादिति मावः | भूया भूयः पुनः पुनः स्वयमात्मना कूतामपि विस्मरणणानदा- मपोव्यथः मून्द्ुना स्वराराटक्रमम स्वराणां स्थापनाः सान्ता मृच्छुनाः स्प्रस्प्र हि" इति संगीतरःनाक्रे विस्मरन्ती वा | “्रालोके निपत्तति'' इति पूत्रणान्बयः भिस्मरणं चात्र दयितगुणस्यरततिजनित- मूच्छोवशादेव तथा रसत्त्नाकर-“वियोगायोगयोरष्टगुणानां कीतनान्स्मरतेः सात्तातकारो-ऽथवा मृच्छा दशधा जायत तथा ॥' इति मत्साटदयसिव्यादिना मनःसङ्गानुघ्रत्तिः सूचिता॥

शेषान्मासान्विरहदिवसस्थापितस्यावधेवी विन्यस्यन्तो मुवि गणनया देदलीदन्त ष्पः

मत्सङ् वा दयनिहितारम्भमास्वादयन्ती प्रायेणएते रभमणविरदेष्वड्नानां विनोदाः ॥२४॥

= ~~ ~~~ ~~ ~ ~~~ ~ ~~ ---------* -- * ~= -“~~---- ~ न्क

तन्त्रीराद्री. गमन. प्रस्थितस्य. मुक्त ५“ मस्संभोगम्‌, संभोगं चा; संयोगं वा. विहिता. नासादयन्तो. विरहे हि.

(२३) हे मेष ! क्रोडे क्रीणां निधाय मन्ञामाक्गीतं गातुपुस्सुक्ा प्रिया द्द्न्ती सती द्रक्ष्यते स्वयेति भावः

(२४) हे मेध ! गतावशिष्टमासान्‌ सुवि गणयन्ती मनति मनत्ं मोगरति- मास्वादुयन्दी मस्पिया तवाोके निपतिष्यतीति भावः।

उसरमघः ६6

शषानिति अथवा विरहस्य दिवसस्तस्मास्स्थापितस्य तत श्ारभ्य निश्चितस्यावधघरन्तस्य शेषान्गतावशिष्टान्मासान्देदलीद त्तुष्पैः \। देहली द्रस्याधारदार्‌ ““ गृहावग्रहणी देही इत्यमरः तत्र दत्तानि राशीकृतत्रेन निहितानि यानि पुष्पाणि तैगंणनया एको द्वावित्यादि संख्यानन मुवि भूतले विन्यस्यन्ती वा पुप्पतनिन्यासै मोसान्गणयन्ती वेत्यथ: यद्वा दये निहितो मनसि सकदिपित आरम्भ उपक्रमो यस्य तम्‌ अथवा हृदयनिहिता आरस्माचुम्बनादयो व्यापारा यस्मिस्तं मर्सङ्ग मत्संभोगरतिमास्वादयन्ती वा ^ आलोक ते निपतति इति पूर्वण सम्बन्धः ननु कऋथमयं निश्चय इत्याशङ्कामथान्तरन्यसन परिहरति प्रायेण बाहुस्येनाङ्गनानां {रमणविरह्वेत पूर्वोक्ता विनोदाः काटयापनो- पायाः एतेन संकस्पावस्थोक्ता तदुक्तम्‌-“ संकल्पा नाथविषये मसोरथ उदाहृतः" इति त्रिभिः कुलकम्‌

सव्यापारामहनि तथा पीडयेन्मद्वियोगः शङ रात्रौ गुरुतरश॒चं निचिनोदां सखीं | मत्सदेशः सुस्यितुमलं पश्य साध्वीं निशौधे तासुलिद्रभवनिशयनां सौधवातायनस्थः ॥२५॥

सव्यापारामिति टे सख ! श्रहनि दिवसे सव्यापारा पूर्वाक्तवछि- चिचलेखनादित्यापारवती ते सखीं स्वप्रियां मद्धियागो मद्विरहस्तथा तेनं प्रकारेण प्रकारवचने थाट्‌” इति ास्प्रत्ययः पीडयेत्‌ यथा रात्राविति रोपः किंतु रात्री निर्विनोदां निन्यपारांते सखीं गुरुतरा गुग्यस्यास्तां गुम्तरश्चुचमतिदुभरदुःखां शङ्कं तकयामि “शङ्का वित- कभययोः' इति शब्दाणेबे अतो निशीथेऽधरात्र उन्निद्रामुत्सष्टनिद्राम्‌ अवनिरेव शयनं शय्या यस्यास्ताम्‌ नियमाय स्थरिडल्शायिनीम्‌ ध्वी पतिव्रताम्‌ साध्वीं पतिव्रता" इत्यमरः अतो नान्यथा शङ्कितव्यमिति भावः तां त्वत्सं मरसंदेशर्मद्वातोभिरलं पयाप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य “सखी धात्री

---->-------- +~ ~~ ~

9 शखेदयेत्‌. विप्रयोगः. शयनासन्न- सथनासद्म (२५ 9 हे मेघ ! मद्ियोगः प्रिया दिवा तथान वाघते. यथा रात्रावत प्रास्ाद्गवाक्षवतीं सन्‌ मदुदन्तेस्तां सुखयितुमहसीति भावः

¬ ~ --~- नन की

७० मेघदुतम्‌।

पितरौ भित्रदृत्ुकादयः सुखयन्तीष्टकथनसुख्वोपायैवियो गिनीम्‌ " इति रत्नाकरे दृतश्चायं मघ इति भावः श्रनेन जागयावस्थोक्ता

पुनस्तामेव विशिनरटि “च्राधिक्तामाम्‌” इत्यादिभिश्चतुभिः- द्माधिक्तामां विरहशयने संनिषरुणेकपाश्वौ प्राचीमूले तनुमिव कलामाच्रशेषां दिमांशोः नीता राच्निः कंण इव मया साधमिच्ारतेयो तामेवोष्णे्विरहमदतीमश्रभिय्योपयन्तीम्‌ ॥२६॥

आधित्ञामाभिति आधिना मनोव्यथया क्तामां शाम्‌ “पुंस्या- धिमानसी व्यथा "' इत्यमरः क्ञायतेः कतरि क्तः “न्ञायो मः” इति निष्ठातकारस्य मकारः ।। विरहे शयनं तसिमिन्विरहशयने पट्टवादिरचित इत्यथः संनिपरणमकं पादवं यस्यास्ताम अत एव प्राच्याः पूवस्या दिशो मूल उद्यगिरिप्रान्त इत्यथः प्राचीग्रहणं त्तोणावस्थायोतना- थम्‌ मृलप्रहणं दश्यताथम्‌ कलामात्रं कलैव शेपो यस्यास्तां हिमा- शोस्तनुं मूतिमिव स्थिताम्‌ तथा या रात्रिमया साधमिच्छया कृतानि रतानि तैः शाक्रपार्थिवादित्वान्मध्य पपदलोपी समासः क्षण इव नीता यापिता ता तज्ातीयामव राति विरह्‌ण महतीं महेन प्रतीयमा- नामुष्णेरश्रमियापयन्तीम्‌ यातर्यन्ताच्ुतृप्रव्ययः “त्र्विही--"” इत्या-

कक ~> ~~ [^

~ + ~~~ ---------~ ^"

२५-२६ दलोकयामध्ये प्रक्षिप्चाविमौ दध्येते- स्निग्धाः सख्य: कथमपि द्वा तां मोक्ष्यन्ति वन्वी- मेकप्रस्था भवति हि जगत्यङ्गनानां प्रवृत्तिः सत्वं रात्रौ जरद्‌ शवनासश्वातायनस्थः कान्तां सुष्ठं सत्ति परिजने वीततनिद्रासुपेयाः अन्वेष्टस्यामवनिश्यने संनिक्कीणे कपाहरवा तत्पयंङ्क (न्त) प्रगलितरू (न) वैरिछिश्रहारेरिवासतैः। भूयो भूयः कटिनविषमां सादयन्ती कपोला. दामोकष्यामयमितनषषेनेश्वेणा करेण संनिष्टारणेक. क्षणम्‌. अनिवै (२६) हे मेष ! मया सह सुखेन. मया विरहिता दुःखेन रत्रिं यापयन्ती पिया पूववत्‌ दुखयितुमहंसीति भावः

उत्तरमेघः ७९.

दिना पुगागमः एव काठः सुखिनामस्पः प्रतीयते दुःखिनां त॒. विपरीत इति भावः एतेन कायावस्थोक्ता

पादानिन्दोरश्तशिशिराञ्जालमागप्रविष्छा- न्पूवध्रीत्या गतमभिसुसं संनिव्त्तं तथैव

चच्चुः खेदात्सलिलगरुभिः पर्मभिश्ादयन्तीं सान्रऽ्हीव स्थलकलिनीं प्रवुद्धां सुक्षाम्‌ ॥२७॥

पादानिति जारुमागप्रविष्टान्गावाक्षविवरगतानसृतशिशिरानिन्दो पादान्रदमीन्पूेप्रीव्या पृवस्नेहेन पृरेवद्ानन्दकरा भविष्यन्तीति बुद्धय ति भावः भभिमुखं यथा तथा गतं तथेव संनिवत्तं यथागतं तथेव प्रति- निवृत्तम्‌ तदा तषामतीवदुःसहत्वादिति भावः। चश्चुरष्टिं खेदात्घ- लिलगुरुभिरश्रदुभरैः पक्ष्मभिश्डादयन्तीम्‌। अत एव साभ्रे दुदिनेऽदहि दिवसेन प्रबुद्धं मेवावरणादविकसितां सुप्रामहरिव्यमुकुलिताम्‌ उभयत्रापि नजथ॑स्य नशब्दस्य सुप्सुपेति समासः स्थलकमङ्नीमिव स्थिता एतेन विपरयद्वेपाख्या पष्ठी दशा सूचिता

निःशरवासेनाधरकिसलयक्लेशिना वित्तिपन्तीं शद्धस्नानात्परुषमलकं नूनमागर्डलम्बम्‌ सं मोगः कथसुपनयेत्स्वप्नजोऽपीति निद्रा माकाङन्तन्तीं नधन सलिलोत्पीडस्द्धावकाशाम्‌।। २८,

निःश्वासति श्ुद्धस्नानात्तेलादिरिहितस्नानासरपं कठिनस्षशं नून- मागरडलम्वम्‌ सुप्सुपति समासः अलक चृणंकुन्तलान्‌ ॥! जाता- वेकव चनम ।! श्रधरकिसलटय शयति छ्िभ्राताति वा तेन तथोक्तेन रध्योनेवयर्थः इ्धिदयतेर्येन्ताच्छिश्रातेरण्यन्ताट्वा ताच्छीस्ये शिनिः ॥'

सजटा, विद्वातेन, रम्ब) संयोगः कथ्मपि भवेत्‌ ; क्ष मपि भवेत्‌

(२७) हे मेव ! यथा मेघावृते दिने स्थलकमठिनी विक्‌ नति संकुचति तथेव मद्धिरहिता परिया क्ञेयेति भावः।

(२८) दे मेव ! निश्वासद्वारा चूण न्तर चाल्यन्ता स्वप्नावस्थाजन्यक्षभो गस्याप्पाङाक्षया निद्रामभिरषन्तीं प्रियां सुखयितुं पर्येति भावः

७२ मेघदुतम्‌

निःदवासेन वििषन्तीं चालयन्तीम्‌ तथा स्वप्नज)ऽपि स्वप्नावस्थाजन्यो- ऽपि साक्तात्संभोगासंभवादिति भावः मत्संभोगः कथं केनापि प्रकरेणो पन्येदागन्देन्‌ इ्याशयेनति रषः इति नैवोक्ताथत्रादप्रयो गः।

प्रयोने चापोनरुक्त्यप्‌)' इर्याट कारिकाः प्राथनायां लिडः नयनस- लिलोपीडनाभरप्रवृच्या सद्धाबकाशामाक्रान्तस्थानाम दख्मामित्यथः। निद्रामाकाडनकन्तीम्‌ स्नदातुरत्वादिति भावः अत्राश्रविसजनन लज्ना- त्यागो व्यज्यत

आये बद्धा विरहदिवसे यां शिखा दाम टित्वा शापस्यान्तं विगलितशुचा नां मयाद्रषटनीयां स्पशककिष्ममयमितनखनासक्रत्सारयन्तीं

गर्डामोगात्करटिनविषपामेकवेणीं करेण ।२९॥

राय इति माद्य विरहदिवित दाम मालां दिखा व्यक्रखा या शिखा बद्धा म्रधिता शापस्यान्ते विगलितशुचा वौतशोकेन मयो. ष्टनीयां माचनीयां स्पशष्धिष्ाम स्स सति मूनकेशपु सव्यथाभि- त्यथः कठिना सा व्रिषमा रिम्नान्नता ताम्‌ लखकरुच्जादि वदन्यतरम्य प्राधान्यविवक्तया “विराण व्िश्चप्यण॒ चहूुलम्‌ इति समासः एक्वेणीमकीमूतवेणीम्‌ “पूवेकाङड-- इत्यादिना तप्पुरुपः तां !शखाम्‌ अयसिता अकरपिताप।न्ता नखा यस्याः तेन करेण ॒गर्डाभोगात्कपालविस्तारादसक्रन्मुदमहः सारयन्तीमपसारय- न्तीम पतां पद्यः इति पूवण संब्रन्धः। असकृत्सारणा्ित्तविभ्र- मदशा सूचिता

सा सन्यस्ताभरणमबला पेशलं धारयन्ती शथ्योत्सङ निदितमसक्र खेन गाम्‌

का ककण मिक

या, रे द्वष्टनीया; उन्मोचनीया, भपमित, विषमात्‌, पेलवम्‌ ; कोमरम्‌ -

(२९) हे मेध ! भाद्यविरहदिवशम।रम्य विरहान्तदिवषं यावदसंस्कृतामे$- चेमे शरेण कपोरप्रदेशन्मुहु सुहुरपसारयन्तीं मियां सुखपिदुं पदयेष्यर्थः

उन्तरमेधर ७३

त्वामप्यस्र नधजलमय मोचयिष्यत्यवश्य | प्रायः सवा मवति कर्णाघ्रल्तिराद्रान्तरात्मा ॥३०॥

सेति अवला दुवेटा संन्म्तारणं कृशचास्परित्यक्ताभरणम- सकृदनकशां दुःखदुःखन द-खप्रकारण ।॥ प्रकारं गुणवचनस्य इति द्विभावः शय्यात्सङ्खं॑ निदितं पशं मदं गारं शरीरं धारयन्ती वहन्तो श्यननाःयन्ताशक्त्या मृच्छावास्था सूच्यते सा ख- सखा सा पपि नवनलमयं नवाम्बुरूपमस्' वाप्पमवरयं सवथा मोच. यिष्यति “द्वकमु पचादीनापरुपसंख्यानमः' इति सुचः पचाद्विताद्‌- द्विकमक्त्वम तथा हि प्रायः प्रायणाद्रान्तरात्मा मृदु्टदयः। मघस्तु द्रवान्तःशरीरः सवतः करणा करणामयी व्त्तिरन्तः करणधृत्तियस्य कर्णाव्त्तिभ वति हि यस्मान अस्मिन्नवसरे सवथा सया शीघ्रं गन्तव्यमनन्तरदशापरिहारायति संदभाभिप्रायः ननु किमिदमादिमां चष्रुःप्रीतिमृपदयावस्थान्तराण्यव तत्र मवान्कविरारतवान्‌। उच्यते- “संभोगो विप्रलम्भन द्विधा श्रङ्गार उच्यते संयुक्तयोस्तु संभोगो विप्रलम्भो भियुक्तयोः | पृवानुरागमानाख्यरप्रवासकस्एाप्मरा विप्रल- स्मश्चतुधाच्र प्रवासम्तव्र चिधा॥ कायत संभ्रमाच्डापाद्‌स्मिन्काय्य तु शाप्रजः। प्रागसंगतयायुनाः सति पूतव्रानुरश्न च्ुःप्रीत्यादया- ऽवस्था दश स्यस्तच्छमा यथा टरदमनः सङ्खगसंकत्पा जागरः कुशता रतिः॥ हीव्यागौन्मादमृच्छान्ता इव्यनङ्गदशा दश पृवेसंगतयोरेव प्रवास इति कारणान्‌ तच्रापरव वञ्चनः प्रीतिसत्पत्तमह्‌ ति सत्सङ्कप्य तु सिद्धस्या प्यविच््धेदोऽत्र वण्यते अन्यथा पृववद्वाच्या इति तावदूव्यवस्थितेः वैयर््यादादिमां हित्वा वैरस्यादन्तिमां तथा हत्सङ्गादिरिहाचष्ठ कवि रष्टाविति स्थितिः मर्सादश्यं ल्िखिन्तीति पयेऽस्मिन्प्रतिपादिता चष्षुःप्रीतिरिति प्रोक्तं निरुत्तरदरताननम्‌ चक्षुः्रीतिभवेचचित्रेष्वदृष्टचर- दशनात्‌ यथा मालवि कारूपमग्निभ्भित्रस्य पश्यतः प्रोषितानां भःवरणां टृष्टाटष्टपूवता श्रथ तत्रापि संदेहे स्रकलत्राणि प्रच्छतु किं भव्‌-

भध्रम्‌, जललव; जख्कय

१०) है मेष | सङखान्तरात्मनां कारुण्यात्‌ (हेतोः) वियोणादामरणादिक परित्यज्ञन्ती मतली भवन्तमपि नशाग्बुरूपं वाष्पं मोचयिष्यस्येवेति मादः |

[1

७४ मेघदुतम्‌

प्रत्यभिज्ञा स्याकि वैदेशिकभावना प्रवासादागते स्वस्मिन्नित्यङं कल- हैदथा ॥'” इति नन्वी दशी दशामापन्नेति कथं त्वया निशचितमत श्राह-

जाने सख्यास्तव भयि मनः सभूतस्नेहभस्मा- दित्थंभूतां प्रथमविरहे तामहं तकयामि

वाचालं भां सलु सुजगंमन्यमनावः करोति प्रत्यक्त ते निखिलमचिराद्‌ घातरक्तं भया यत्‌ ॥३१॥.

जान इति हे मघ, तव सख्या मनो मयि संभ्रतस्नेहं संचिता- नुरागं जान भ्रस्मास्स्नहज्ञानकार णास्रथमविरहे प्रथमग्रहणं दुःखा- तिशयदयोतनाथम तां खत्सखीभित्थमूतां पूर्वोक्तावस्थामापन्नां तकंयामि नवु सखुभगमानिनामेष स्वभावो यदात्मनि ख्रीणामनुगागप्रकटनं तत्राह- वाचालमिति सुभगमात्मानं मन्यत इति सुभगं मन्यः “आत्ममाने खश्च इति खदप्रत्ययः “चअरद्विपद--” इत्यादिना मुमागमः तस्य भावः सुभगंमन्यभावः सुभगमानितवं मां वाचां बहुभाषिण करोति खदु सौन्दयाभिमानितां प्रकटयामीव्यथः ““स्याञ्जल्पाकस्तु वाचालो वाचाटो बहुगह्यवाक्‌” इत्यमरः “त्रालजाटचौ बहुभाषिणि” इत्यालच््रत्ययः कितु हे भ्रातः मयाक्तं यत्‌ “'आधिक्ञामाम्‌" इत्यादि तन्निखिं सवेमचिराच्द्धीत्रमेव ते तव प्रत्यन्तम्‌ भविष्यतीति शेषः

द्वापाङ्गपरसरमलकेरञ्जनस्नेहशुन्यं

प्रत्यादेशादपि मधुनो विस्मृतश्रविलासम्‌। त्वय्यासन्ने नयनमुपरिरपारिर शङ श्रगात्या मोनन्तोभाचलङुवलयश्रीतुलामेष्यतीति ॥३०॥

सुभगं मन्युभावम्‌. २. सक्र्म्‌. क्षोभाकुर

(३१) हे मेघ ! मयि छीनेऽपि प्रियाचित्ते तां वियोगादतिदुःखितां जने- ऽन्यथा कतो मां बहूभाषिणं कुर्यादिति मावः

(६२) हे मेघ { मद्वियोगादकृतशरीरसंरशाराया भि प्रियाया नेत्रे वद्िोक्षने मीनगतिचरितकमरशो भातुद्यतामेभ्यत इवि भावः|

उत्तरमेघः ७४

नेन स्नेहः स्वैग््यं तेन शूल्यम्‌ स्निग्धाडजनरहितमिव्यर्थः पिच मधुनो मद्यस्य प्रव्यादेशान्निराकरणात्‌ परित्यागादित्यथः “श्रत्यादेशा निराकृतिः? इत्यमरः विस्मृतो भ्रविलासो भमङ्गो यन तत्‌ नयनस्य रुद्धापाङ्खप्रसरस्वरादिक बिरदहसमुत्पन्नमिनि भावः) त्वय्या- सन्ने सति स्वकुशद्वाताशंसिनीति रोपः उपयुध्वंभागे स्पन्दते स्फुर. तीव्युपरिस्पन्दि तथा निमित्तनिदाने--“स्पन्दान्मूध्नि च्छत्रलाभं ललाटे पटमं्कम इष्टपाप्नि टरशोरूष्वंमपाङ्खे हानिमादिरोन्‌ ॥" इति मृगाक््यास्त्वत्सख्यानयनम्‌ वाममिति शषः वामभागस्तु मारीणां पुसां श्रप्तु दक्षिणः दान ;द्वादिपूजायां स्पन्द्‌ऽखकरणेपि इति स्रीणां वामभागध्राशस्त्यात्‌ मी नन्तो भान्मीनचलनाचलस्य कुवलयस्य त्रिया: शाभायास्तुलां साद्श्यमप्यतीति शङ्कं तकयामि ( तुन्यर्थेरतुला- पमाभ्यां तृतीया ) इति कृद्याग तृतीया 1) वामथास्याः कररुदपदेयुच्यमानो मदीयै-

¢

मुक्ताजालं चिरपरिचितं त्याजित दैवमा संभोगान्ते भम समुचितो दस्तसबाहनानां यष्स्यत्दूरुः सरसकदलीस्तम्भगौरर्चलत्वम्‌ ॥२२॥

वाम इत्ति मदीयैः कर महपदे नखपदैः ““पुनभेवः कररुहो नला- ऽष्मी नखरोऽखियाम्‌ःः इत्यमरः मुच्यमानः परिदीयमाणः नखा- ङुरहित इव्यथः उर्वोँनखपदास्पदतं तु रतिरहस्ये - “करटङकतिक्कच- पाश्वेभुजोरःश्रोखिसक्थिषु नखास्पद्‌माहुः” इति चिरपरिचितं चिरा- भ्रस्तं सुक्ताजारं मोक्तिकमरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः सप्रति नखपदोष्माभवरेन शीतोपचारस्य तस्य वैयय्यादिति भावः त्यजतेरयन्तात्कर्मकतेरि क्तः “द्विकमसु पचादीनां चोपसंख्यानमिष्यते"? इति पचादिलादि्वकमेकत्वम्‌ संभोगान्ते मम दस्तसंयाहनानां हस्तेन मदेनानाम्‌ “संवाहनं मदेनं स्यात्‌” इत्यमरः समुचितो योग्यः सरसो रसा; परिपक्रो श्ुष्कश्च एव विवर्तितः तत्रैव पारिड-

>=

$ वा. चिरविएचितम्‌; नवपरिचितम्‌. संवाहनस्य. कनक. (३१) हे मेध! मन्नखाङ्रदितः प्रियायां बाम ऊहः स्यन्दनं यास्य- जीति भावः।

७६ मेघदुतम्‌

मसंभवात्‌ चासौ कदटीस्तम्भश्च इव गौरः पाण्डुरः “गौरः करीरे सिद्धार्थे शुं पीतेऽरुणेऽपि च” इति माटती मालायाम्‌ रस्या; प्रियाया वाम ऊरुश्चलतवं स्पन्दनं यास्यति प्राप्स्यते “ङरोः स्पन्दाद्रतिं विद्यादूर्वोः प्राप्न सुब्ाससः” इति निमित्तनिदाने

तस्मिन्काले जलद यदि सा लव्धनिद्रासुखा स्या- दस्वास्येभां स्तनितविमुस्वो याममाच्रं संदस्व

सामूदस्याः प्रणयिनि मयि स्वभ्रलन्ये कथंचि- तसद्यःकण्ठच्युतसुजलताग्रन्थि गाढोपगूढम्‌ ॥३४॥

तस्मिन्निति हे जलद्‌, तस्मिन्काले खदु पसपंणक्राले सा मस्या लब्धं निद्रासुखं यया ताशी स्याद्यदि स्याच्चेत्‌ एनां निद्राणामन्वास्य पश्चादासित्वेव्यथ; उपसगवशात्सकम कत्वम्‌ स्तनितत्रिमुष्ठो गजित- परादममुखो निःशब्दः सन्‌ छन्यथा निद्राभङ्गः स्यादिति भावः याम- मात्रं प्रहरमात्रम्‌ (द्रौ यामप्रहरो समौ इत्यमरः सहभ्व प्रतीक्षस्व प्राथनायां लोट शक्तयोरेकवार सुरतस्य यामावधिकत्वात्खरप्नेऽपि तथा भवितव्यमित्यभिप्रायः तथा रतिसवस्वे-“एकवारावधिर्यीमो रतस्य परमो मतः। चर्डशक्तिमतो यूनोगद्भुतक्रमवतिनोः ।।" इति यामसहनस्य प्रयोजनमाह- सा भूदिति अस्याः प्रियायाः प्रणयिनि प्रयसि मयि कथ॑चिल्छृच्चछेण स्वप्नलब्ध सति गाद्ालिङ्गनम्‌ नपुंसके भावे क्तः सद्यस्तत््षणं कणठाच्च्युतः सस्तो भुजलतयोभ्रन्थिबन्धो यस्य तन्मा भून्मास्तु कथंचिरस्लन्धस्यालिङ्गनप्य सदयो विघातो मा मूदित्यथेः चात्र निद्रोक्तिः “-तामृ्िद्राम्‌'" इति पूर्वाक्तन निन्द्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पा्तिकनिद्रासंभवान्‌ तथा रसरत्नाकरे “आसक्ती रोदनं निद्रानिक्ञजानथेवाग्धमः सप्रमादिषु जायन्ते दशा- भेदेषु वासुके ॥।* इति

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन परत्याश्वस्तां सममभिनवैजीलकैमीलतीनाम्‌

---- +~ ~+ ~= जिन मा 9 ~ ~~~ 1 0

लन्वास्ीनः; तत्रासीनः. सहेथाः. (६४, हे मेघ ! श्वदु पसपणक्षणे निदधितायाः भिथाया नद्वातिबातो यथान भवेत्तथा त्वया विधेयमिति मावः

उत्तरमेघः ७ॐ

? £ ] [१ विच्ुदुगमः स्तिमितनयनां त्वत्सनाथे गवा वक्तुं घोरं: स्तनितंवचनेभोनिनीं पक्रमेथाः ॥६५॥

तामिति तां प्रियां स्वस्य जलकणिकाभिजलबिन्दुभिः शीतले- नानिलनोत्थाप्य प्रबोध्य एतेन तस्याः प्रभुतादुव्यजनानिटसमाधि- व्यज्यते यथाह भाजराजः-ृदभिमदंनैः पादे शोतरे्व्यजनै स्तनो श्रतौी मधुरर्गतिनिद्रातो बोधयेलमुम्‌"' इति श्रभिनवे- नूतन महतीनां जालकैः समं जातीमूकरखेः सदह “सुमना मारतो जातिः इति (साकं सत्रा समं सहः” इति 'त्तारको जारकं कवे कलिका कोरकः पुमान्‌” इति चामरः प्र्याश्वस्तां मध्य ताम अन्यच्च पुनरुच्छरुसिताम्‌ इवसः कतरि क्तः “उगितदहच'" इति चकारादिसपरतिषेधः (१) ¦ पेतनास्याः कुसुमसौक्कमायं गम्यते खस्खनाये सदिते ' “सनाथं प्रमुभित्याहः सहित चित्ततापिनि” इति शब्दाणव गवात्ते स्तिमितनयनां काऽसाविति विस्मयान्निश्चलनेत्नां मानिनीं मनस्वि- नीम्‌ जनानोचि्यासदिष्णुभिव्यथंः। विदद्र्भोऽन्तःस्थो यस्य विद्य- दुगभ॑: अन्तर्छानिविदयुत्क इत्यथः “गर्भोऽपवरकेऽन्तःस्थे गर्भाऽग्नौ कुच्तिणो.ऽभेके'' इति शब्दाणवे टष्टिप्रतिबातेन वक्तुमुखावलोकनग्रति बन्धकत्वान्न विदय॒ता योतितव्यमिति भावः धीरो पेयेविशिष्टइच सन्‌ यथा शीट्रादिनैतदनादइवासनप्रसङ्गादिति भावः स्तनितव चनः स्तनि- तान्येव वचनानि तेवक्तुं प्रक्रमेथा उपक्रमस्व विध्यथ लिङ्‌ श्रोपाभ्यां समथोभ्याम्‌'” इत्यात्मनेपदम्‌

संप्रति दृतस्य श्रोदरजनामि मुखीकरणचातुरीमुपदिशति- अतुरभित्रं प्रियमविधवे विद्धि मामम्बुवादं तत्संदेशीह्दयनिरितेरागत त्वत्समीपम्‌

तण ~ नभ = ~= = ------ -- - ~ ~+ ~~~ च्म

~न, ----~---->~~~---*° ----~--- -

विच्यष्छम्य; विद्यन्नेश्र, निहित. धीरध््रनित; धीरस्तनेत, वचन तत्स रशान्मनस्ि निहितत्‌; व्वत्छ रशान्तनान्त निहिताव्‌; तत्तदेश्नाद्‌रय-

निहितत्‌ शा (३५) हे मेघ ! शीतढवायुना भिरथा परवोध्य त्वद्षिष्टितिगवाक्षं िथर,८

त्ाम्ध्रति गजिंतदपवारिभि्वस्तु प्रारमेया इति मवः

~प पूवमघः)

यो चन्दानि त्वरयति पथि आरम्यतां प्रोचितानां मन्द्रस्निग्पेध्वंनिभिरबलावेणिमोचोत्सकानि ॥२६॥ भतोरिति विधवा गतभवेका मवतीत्यविधवा सभतका। हे श्मविघव शनन भतृजीवनस्‌चनादनिष्टाशङ्का वारयति मां मत्त - स्तव पत्युः प्रियं मित्र प्रियसुद्ृदम्‌ तत्रापि हृदयनिहितेमेनसि स्था- पितेस्तत्सदेरस्तस्य भः सदेशेस्वत्समीपमागतम्‌। भुः सदशकथना- यंमागतमिव्यथः अम्बुवाह मेघं विद्धि जानीहि केवलमहं वा्ता- हरः कितु घरकाऽपीत्याशयनाह योऽम्बुवाहा मधो मन्द्रस्निग्धं स्निग्धगन्भीरेध्वनिभिग जितैः करणैः अबलानां खीणां वणयस्तासां मात्ते माचन उत्सुकानि पथि भ्राम्यतां श्रान्तिमापन्नानां प्रोषितानां ग्रवासिनाम पान्धानामिव्यथः वृन्दानि सद्कांस्वरयति पान्धापर- कारिणम किमु वक्तत्य स॒द्रदपकारिप्वमिति भावः॥ भच सर्यादिज्ञापनस्य फलमाह -

इत्याख्यातं पवनतनय मधथिलीवान्मुखी सा त्वामुत्करटोच्छरुसित्त्टदया वीचय सं माय चैवम्‌

ओष्यत्यस्नात्परमवहितः स्मैम्य सीमन्तिनीनां कान्तोदन्तः सखदटद्पनतः संगमात्किचिदृ नः ॥२५७॥

इतीति इत्यवमास्यातं सति पवनतनयं हनूमन्त मंथिटीव सी- तेव सा मसिया उन्मु्युःकर्छ्यरुक्येनोच्छ बसितहृदया विकसित- चित्ता सती लां वीक्य संभाव्य सच्रत्य चस्माद्धवमैवीज्ञापनासरं सर्वं श्रोतस्यम अवदहिताऽप्रमत्ता सती श्रोप्यत्येव त्र सीतादनुम- दुपराख्यानादस्याः पातित्रत्य मेघ्रस्य दूतगुणसंपत्तिश्च व्यज्यते तदगुणस्तु गसाकरे-- "व्रह्मचारी बली धीरो मायावी मानवजितः। धीमावुदारा निःशङ्को बक्ता दूतः खियां भवेत्‌ ।)'” इति ननु बातोमात्रश्रवणादस्या

-~ --,-------~-----~-~- ~~ --* ~------------ ------- ----- ----- न्न ~~~ ~ -~ -- -*----~--+~~-----न => ~ ~~

9 मन्त्र; सान्द्र. समभाष्फ. एव, उपगतः.

(२६) हे मेघ | त्वया प्रियाम्प्रतीस्थं वाच्यम्‌, हे मानिनि | मां प्युरभि॑त् अद्ध तत्सदेश्मादाय त्वदन्तिकमागतोऽस्मीति भाषः

(३७) हे मेय | मष्सख्यभिधानमाक्णयन्ती प्रिया मारतं जानकीव त्वां कीक सत्कृत्य सन्देश ध्ोभ्यतीयथः।

उत्तरमधघः ७8

को लाम इत्याशङ्कयाथान्तरमुपन्यस्यति-हे सौम्य साधो, सीमन्त नीनां वधूनाम्‌ “नारो सीमन्तिनी वधूः” इत्यमरः सुद्धा सुहन्पुेनो- पनतः व्राप्रः सन्‌ सुद्धप्पद्‌ विप्रलम्भशङ्कानिवारणाथम्‌ कान्तस्योदन्तो वातां कान्तोदन्तः “वाता प्रवृतिर्ततान्त उदन्तः स्यान" इट्यमरः संगमाक्कान्तसपशक्किचिदून ईेपदृनसतद्रदेवानन्दकारीव्यथः

सग्रति संदिशति-

लासायुष्सन्मम चचनादात्मनश्चोपकतुं यादें तव सहचरो रामगियश्रमस्यः। अ्यापन्नः कुशलमबले एच्छुति त्वां विगरुक्तः प्रवाभाष्यं सुलभविपदां प्राणएिनामेतदेव ॥३८॥

तामिति हे खानुप्मन | प्र्शंनायां मतुप्‌ 1 परोपकरारदलाध्यजीवि-~ तेव्यथः सम वचनं प्राथंनावचनं तत्माजचात्मनः स्वस्योपकतु परोप- कारेगणारमानं कृताथयितुमित्यथः ।॥। उपकार क्रियां प्रति कमेखेऽपि तस्यो- पकरोती्यादिवत्संवन्धमाच्नविवक्ञायामात्मन इति पणी विरुध्यते यथाह भारविः-“सा लक््पार्पक्रुसत यया परपाम्‌'ः इति वण श्रीहपदव--“साधूनामुपकरतुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम्‌ कुतूहकि कस्य मनङचरितं महास्यानां श्रावम्‌ !।'' इति तथा 'क्वचित्क्वचित्‌ द्विनीयादशनास्सवस्य तथा'' इति नाथवनमनाथत्रचनमेव्र तां भ्रियामेव त्यान्‌ भवानिति शेपः किमित्याह दे अवले, तव सहचरं मता रामिरेनध्रिच्रकरूटस्याश्रमेषु तिष्ठतीति रामगियाश्रमस्थः सन्नत्यापन्नः ! मृत इत्यथः अ्रमरणे हेतुमाह्‌--वियुक्त विग्रोगं प्राप्न दुःखी संस्ता शं प्रच्छति दुद्यादित्वाप्प्रच्छतद्विकूमंकत्वम्‌ तथा सुलभविपदा- मयत्नसिद्धिविपत्तीनां प्राणिनामेतदेव दुःशलमेव पृवाभाष्णमतदेव प्रथम- मवश्यं प्रष्टव्यम्‌ “छरत्यारचः' इत्यावश्यकार्थे ण्यसरत्ययः `

[1 117 = ~~न [त | अ=

भायुष्मान्‌. चयाः. एकम्‌. » वियुक्ताम्‌; नियुक्तः. पू्वाहवास्यं सुरुमविपदां प्राणिनामेतदेव; भूतानां हि क्षविष करणेष्वाचमारवास्यमेतत्‌. (३८ ) हे मेष ! रामगिर्याश्रमस्थस्तव स्वामी निरामयस्तवां शरं च्छ

तीये तां कया इति भावः :

८० मेघद्तम्‌

द्ंगेनांगं प्रतनु तनुना गाहतसेन तप्तं साखेणाश्रद्रुतमविरतोत्कर्टसुत्कणिठितेन उंष्णोक्काखं समभधिकतरोच्छ्लासिना दूरवतीं सकर्वे स्तेर्विशति विधिना वैरिणा रदधमागंः ॥३६॥

छ्मङ्गेनेति किं दूरवर्ती दूरस्थः चागन्तु शक्यत इत्याह वैरिणा विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिषरद्धवत्मा खह चरः तनुना ईशेन गाढतप्रिनाव्यन्तखतप्रेन सास साश्रणा उत्करा वेदनास्य जातोत्करिठतस्तनोकरिठतेन “तद्य संजातम्‌--'” इत्यादिन तच्प्रत्ययः इत्कण्ठतेवा कतरि क्तः॥समधिकतरमधिक्युन्छ्रासितीति समधि कतरोन्छ्रासि तेन दीधनिःासिनेव्यथः ताच्छीस्ये शिनिः श्ङ्गन स्वशरीरेण प्रतनु छृशं तप्र वरियोगदुःखेन संतप्तमश्रद्रतमश्रह्धिन्नम्‌ अश्र नेत्राम्बु रोदनं चासमश्र च” इत्यमरः ्रविरतोक्कण्टमविच्दिन्नवेद्‌- नमुष्णाच्छासं तीत्रनिःस्वास्षम्‌ “तिग्मं तीनरं खरं तीक्ष्णं चर्डमुष्णं समं स्मृतम्‌” इति हलायुधः अङ्गं सदीयं शरीरं तैः स्वसवेदयैः संकल्यै मनोरथे विशति एकी भवतीत्यथः ।॥ शत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमूक्तम्‌ सभ्रति स्वावस्थानिवेदनाय प्रस्तोति-

शञ्दाख्येय यदपि क्षिल ते यं; सखीनां पुरस्ता- त्कणे लोलः कथयितुमभूदाननस्पशंलो भात्‌ सोऽतिक्रांतः ्रवणएविषयं लोचनाभ्यामदर्- स्त्वासुत्कण्ठाविरचितपद्‌ं न्सुखेनेदमाह ॥४०॥ शब्दाख्ययमिति हे अबले, यस्ते प्रियः सखीनां पुरस्तादग्र

~~ ~~~ + ~~

सुतनु तनु च. वम्‌, दीद्रासम्‌. ते. तर्स्षखौनाम्‌. & अगात्‌ छोचनानाम. भददयः; भगम्पः विरहित १० प्ंुखेन (३९) है मेध ! दैवादूदूरवर्तीं तव स्वामी साग्प्रतमङ्गादिकावर्यादिभिस्त्वस्तुस्य अदास्तीति नया इति जावः (४०) है मानिनि ! यस्ते पतिस्त्वदघरपोनेच्छया चब्दुवाच्यमपि कषण वक्तु ~ रित्सुक आष्वीत सख मम्भुखेनेदमाहेति मावः

उन्तरमेष |

आननस्य वन्पुखसंपर्के लोभादराध्यात्‌। अधरपानलोभादित्यथंः। शब्दाख्येयं शब्देन रवेणाख्येमुच्चै बीच्यमपि यत्तत्‌ बचनमपीति शेषः कणं कथयतु लोलो जलसोऽभूत्किल “लोद्टुपो लोभो खोलो खालसो लम्पटोऽपि चः इति याद्वः श्रवणविषयं कणप- थमतिकान्तः तथा लोचनाभ्यामदृष्टः अतिदूरत्वादुद्रषटुं श्रोतुं शक्य इति भावः ते प्रियः ामुर्कण्डया विरचितानि पदानि सुप्चिन्त- शब्दा वाक्यानि वा यस्य तत्तथोक्तम्‌ .। “पदं शब्दे वाक्य चः" इति विश्वः ॥. इदं बक्ष्यमाणं “श्यामाखङ्गम्‌” इत्यादिकं मन्मुखेन एव नूत इत्यथः |

साटश्यग्रतिस्वप्नदशनतदद्धस्पशाख्यानि चत्वारि विरहिणां विनोद- स्थानानि तथा चोक्तं गुण पताकायाम--“'वियोगावस्थासु प्रियजन- सदक्तानुभवनं ततश्चित्र कमं स्रपनसमये दशनमपि तदङ्गस्प्श्रानापुपन- तवतां दशेनमपि प्रतीकारोऽनङ्गव्ययितसनसां कोऽपि गदितः” इति तत्र सदशबस्तुदशंनमाद-

श्यामास्व्क' चकितहरिणीपरक्षणे ट'्िपातं # + वक्चच्छाथां शशिनि शिखिनां बहे भारेषु केशान्‌ उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हतैकरिमन्कचिदपि ते चरिडि सादृश्यमस्ति ।2१॥

श्यामास्विति श्यामासु प्रियङ्गुखतासु (श्यामा तु मिरान्दया। लता गोबन्दनी न्द्रा म्रियशगुः फलिनी फली” इत्यमरः ङ्ग' शरोर मुत्पश्यापि सोकमायोदिसाम्यादङ्गमिति तकंयामीव्यथंः तथा चकि- वहरिणीनां प्रेक्षणे ते रष्टिपातं शशिनि चन्द्रे वक्त्रघ्लायां मुखकान्ति तथा शिखिनां बर्िणां बहंभारेषु बहंसमूहेषु केशान्‌ प्रतनुष .स्स्पार नदीनां चिषु॥ शत्र वीचीनां विशेषणो पादानेनाठुक्तगुणमरही दोपः। शरखाम्यनिवोहाय महत्वदोषनिराकरणाथवात्स्येति तदुक्त रसरत्नाकरे- “पवन्युतपादे रुणो भोगोक्तौ दोषञारणे रिशेषणादिदोपस्य नास्त्य.

~~~ नजकनन कथे

-.=~ ----------- ------- “~

` प्रे्धिते. रे दृ्टिपातान्‌. वश्तरच्छायम्‌; गण्डच्छाषम्‌- एकस्थम

“५ भीरु. (४१) हे मानिनि प्रत्येकस्मिन्‌ इथामादावङ्गादर्दशंनेऽपि इुत्राप्येकस्मिनू

खादर यस्थ ऽभावा्लेदो जायत इति भावः

मेघदृतम्‌ |

नुक्तगुणप्रहः इति भ्रविलासान्‌ ^श्रपताकाः इति पाठे रुव पत्ताका इवेद्युपमितसमासः उत्पश्यामीति सवत्र सबध्यते तथापि नास्ति मनोनिष्रतिरित्याशयनाह--हन्तेति हन्त विषादे “हन्त

ऽनुकम्पायां वाक्यारम्भविपादयोः इत्यमरः हे चरिड कोपने॥ 'व्वरडस्त्वत्यन्तकोपनः'? इत्यमरः गौरादित्वात्‌ डीप उपमानकयन- भात्रस कोपिततनव्यमिति भावः क्वचिदपि कसिमिन्नप्येकसिमिन्वप्तुनि ते तव सादरयं नास्ति अतो निद्रणामीप्यथः। अनेनास्पराः सौन्दय- मनुपममिति व्यञ्यत

संप्रति प्रतिकतिदशैनमाह-

व्वामादिख्य प्रणयकुपितां धातुरागः शिलाया मात्मानं ते चरणपतिर्तं यावदिच्छामि क्तुम्‌ असरस्नावन्मुद्धरुपचिनट ए्िरालप्यत मं करस्तस्मिन्नपि सहत संगमं नो क्रूनान्लः ॥४२॥

त्वायिति प्रिय, प्रणयन प्रेमातिशयन कुपितां कृपितावस्था- यन्तां स्वाम्‌ त्वस्रतिकृतिमिव्यथः घातवो गेरिकादयः “'घातुवा- तादिशब्दादिगेरिकादिप्वजादिष' इति याद्वः तएव रागा रज्कद्र- व्याणि 'भचिच्रादिरखकद्रव्य टाक्तादौ ५णचेच्छयाः। सारङ्गादौ रागः स्पादारुण्य रने पुमान्‌” इति शब्द्राणवे तैधातुरभैः शिखायां शिलापद् आलिख्य नि्मायात्मानं माम मस्रतिद्रतिमित्य्थः ते तव चित्रगताया इत्यथ; चरणपतितं कलु तथा तखितुः यावदिच्डामि तावदिच्छासमकाटं मुहुरुपचितेः प्रवरद्धेरम्ने रध्रभिः कठेमिः।। “अखमश्रसि

_ ^~ === ~ ~ ~ ~ = -0- -कनया्‌

४२-४३ दखोयोमध्ये प्षेपकोऽयं टक्यते- “धारासिक्स्थलसुरभिणस्त्वन्भुखस्यास्य वारे दूरीभूतं प्रदनुमपि मां पन्चबाणः क्षिणोति घर्मान्तेऽस्मिन्विगणय कथं वासराणि त्रजेयु- दक्सं सक्तपविततघनव्यस्तसुयांतपानि (४२) हे प्रिये ! प्रणयकालिङी स्वस्पतिकरृतिं विङिस्याऽरमनस्तव चरणपत- नकालेऽक्णोरशरम्यापतस्वादेवमेवावयोः सङ्गमविघातकं मन्य इति भावः

उत्तरमेघः

शोणिते”” इति विश्वः मे रष्टिराद्रप्यते श्मात्रियत इत्यर्थः ततो टष्टिप्रतिब- न्धनान्लेखन प्रतिबध्यत इति भावः किं बहूना क्रो पातुकः “चृशंसो धातुक: रुरः" इत्यमरः कृतान्तो देवम कृतान्तो यमसिद्धान्तदेवाङुश- लकमसु शत्यमरः तस्मिन्नपि चिचरऽपि नावावयोः युष्मद- ध्यटा: पष्रीचतुथीटद्वितीयास्थयोवानावो'' इति नावादेशः संगमं सह

वासं सहत संगमलखनमप्यावयोर सहमानं दैवमावयोः सङ्गं सहत इति किमु वक्तव्ययमिःयपिशब्दाथः।

मधुना खप्रदशनमाह -

मामाकामप्रणिदितिसज निदयाश्लेषटेतो- लेन्धायास्ते कथमपि मया स्वज्गसंद नेषु पश्यन्तीनां खलु वहुशो स्थलीट्वतानां मु क्तास्थृलास्नरुकिसलयेष्वश्चलेशाः पतन्ति ॥४६॥

मामिति सुप्रस्य विज्ञानं स्वप्नः “स्वप्र: सुप्रप्प विज्ञानम्‌” इति विद्वः ।॥ संदशन संदित्‌ “दशनं समये शाख टरो स्वप्नेऽक्ष् सविदि ।।'' इति शब्दाणवे स्वप्रसंदशनानि स्वप्नज्ञानानि चृतवरत्ता- दिवत्सामान्यविशषभावेन सहप्रयोगः तेप मया कथमिति महता प्रयततन लब्धाया ग्रहीतायाः रृषएटाया इति यावत ।। ते तव निद याश्लप। गाढालिङ्गनं एव हेतुस्तस्य निद्याश्लेपायेमित्यथः “पष्ठीदेतुप्रयोगे" दति षष्ठी आक्राशे नित्रिषये प्रशिदितभुजं प्रसारितवाहुं मां पश्यन्तीनां स्थरीदेवतानां युक्ता मोक्तिकानीव स्थूला श्रश्रलेशा वाप्पचिन्द्वस्तदकिस्लयप्‌ अनन चेनाच्वलेनाश्रधारणसमाधिष्व- न्यते बहुशो पतन्तीति किंतु पतन्त्येवेव्यथः ।॥ निदचयं नञ्द्रय- प्रयोगः तथा चाधिकारसूत्रम--“स्मृतिनिश्चयसिद्धाथष नज्द्रप्रयोगः सिद्धः” इति “'महात्मगुस्देवानाभश्रषातः कतित यदि. देऽ.धरशो महद्दःख मरणं मपरेदूधत्रम्‌ ॥" इति क्तिततो देवताश्रपातनिपेधद्‌- शानादयक्तस्य मरणाभावस्‌ चना तरुकिशलयेपु पतन्तीप्युत्तम्‌

[1 ~+ ¬ - --~

निक्ञि. (४३) हे प्रिये ! स्वमे दर्शं घ्वामालिष्ितुं प्रसारितवाहुमपि विफर्प्रयासं ~ मां वोक्ष्य वनदेवता भपि रदन्तोति भावः

(~, मे्दूतम्‌ इदानीं तदङ्गर्रष्टवस्तुदशनमा- भित्वा सद्यः किसलयपुटान्देवदारूदमाणां ये तत्तीरखतिसुर भयो दच्तिणेन पव्र्ताः स्रालिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाता पूवं स्पृष्ट यदि किल मवेदङ्कमेभिस्तवेति ॥४२४।॥

भिच्छेति देवदारद्रमाणां किसलयपुरान्पस्लवपुटान्सययो भिच्छा तत्तीरसखतिसुरभयस्तषां देवदारुद्रमाणां त्तीरश्रतिभिः त्तोरनिष्यन्द्‌ः सुरभयः सुगन्धयः तुषाराद्रिजातत्वे लिङ्गमिदम्‌ बाता दक्तिरोन

दक्तिणमार्भेण तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्ततीया समेन यातीतिवत्त तत्रापि करणत्वस्य प्रतीयमानत्वात्‌ “कतृ कर- रयोरेव तृतीया” इति भाष्यकारः प्रवृत्ताश्चलिताः है गुणवति

सौशील्यसौङ्ृमायाोद्रिगुणसंपन्ने, ते तपाराद्विवाताः पूवं प्रगिभिवौतै- स्वाङ्गं स्पष्टं भवेद्यदि किलेति सभावितमेतदिति बुद्धय व्यथः °वातौसंमाव्ययोः शिल इत्यमरः मयालिङ्गपन्त श्राद्विलप्यते अत्र वायूनां स्प्श्यतेऽप्यमूततेनालिङ्गनायोगादाजिङ्गयन्त इ्यनिधानं यन्ञस्योन्मत्त्वासप्रखपितमिव्यदोप इति वदन्निरुक्तकारः सयमेवोन्मत्त- प्रलापी्युपेच्तणोय. संिप्येत चण इव कथ दीघथामा च्रियामा सवावस्थास्वहरपि कथ मन्दमन्दातपं स्यात्‌ इत्यं चेतर्चडुलनयने दुलेभप्राथनं मे गाढोष्माभिः क्रृतमसरण त्वदियोगव्यथांसिः।२१॥

संक्चिप्येतेति दीघा यामाः प्रहरा यस्यां सा दी्यामा। विर- हबेद्नया तथा प्रतीयमानेव्यथः त्रियामा रात्रिः श्राद्यन्तयो- रर्धयामयोटिनव्यवहारान्त्रियामा ।” इति क्तीरस्वामी क्ण इव कथं

एतत्‌, संक्षिप्येवम्‌. क्षणम्‌. मया. तदियोग,.

(४४) हे गुणवति ! देवद्ाख्पत्रक्षीरसुगन्धयुक्ता दुक्षिणवाय वस्तववुङ्गस्प श्वश्व- णिया मयाऽऽलिङ्गषन्त इति भावः|

(४५) हे चव्चकाक्षि ! र्र्दघियामस्वादन्हदच तीत्रातपत्वादिष्थं मदीयं चेतस्त्वद्वियोगब्यथाभिराङङीकृतमिति भावः| |

उष्वर मेधः ८४

केन प्रकारेण संक्तप्यत लधूक्रियेत श्रहरपि सर्वावस्थासु सवच्छा- लेष्वित्यथेः 1 मन्दमन्दो मन्दप्रकारः “रकारे गुणवचनस्य” इति द्विक्तिः “कमेधारयवदुत्तरेषुः, इति कर्मधारयवद्भावाससुपा दुक मन्दमन्दातपमव्यस्पसंतापं कथं स्यात्‌ स्यादेव चदटुलनयने चच्च- लाति, इतथमनेन प्रकारेण दुखेमप्राथं नमप्राप्यमनोरथं मे मम चेतो गाटो- ष्माभिरतितीत्राभिस्वद्धियोगस्यथाभिरशरणमनाथं कृतम

मदीयदुदंशाश्रवणाद्‌ भेतव्यमित्याह-

नन्वात्मानं वहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम्‌ कस्यात्यन्तं सुस्वुपनतं दुःखमेकान्ततो वा नीचेगच्छत्युपरि दशा चक्रनेमिक्रमेण ॥४द।॥

नन्विति नन्वित्यामन्त्रणे श्रनावधारणानुज्ञानुनयामन्त्रे ननु” इत्यमरः ननु प्रिये, बहु विगणयञ्शापान्ते सत्येवमेवं करि- ध्यामीत्यावतयन्नात्मानमात्मनेव सेनेव "“श्रकृत्यादिभ्य उपसंख्यानम्‌" इति तृतीया श्रवलम्बे धारयामि यथाकथं चिञ्नीवामीत्यथेः तत्त- समातकारणात्‌ हे कल्याणि सुभगे त्वत्सौमाग्येनेव जोवामीति भावः “बह्वादिभ्यश्च” इति डोष त्वमपि नितरामत्यन्तं कातरत्वं भीर मा गमः मा गच्छ ५न माङ्योगे इत्यडागमाभावः ताटक्सुखिनोराव- योरीरशि दुःखे कथं बिभेमीर्याशङ्कयाह-कस्येति कस्य जनस्या- त्यन्तं नियतं सुखमुपनतं प्रापरमेकान्ततो नियमेन दुःखं बोपनतम्‌ कि तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः “चक्रं रथाङ्ग तस्यान्त नेभिः खी स्यासधिः पुमान्‌" इत्यमरः तस्याः करमेण परिपास्या (कमः शक्तौ परीपार्य।म्‌” इति विद्वः नीचैरध उपरि गच्छतिः प्रवसते एवं जन्तोः सुखदुःखे पयावतेते इत्यथः

------ ~~~ = -----~~ -~ -- -- < -- ---

== =

नतु; इति. न. सुतराम्‌. उपगतम्‌. (७४) हे कल्याणि ! चक्रवरररिवतंनास्कस्याप्येान्तवः सुखदु खयोरघस्वाद्‌ सङ्गमाद्ाया यथाऽहं चैयंवान्‌ तथेव त्वमपि घेयंवती भवेति भावः।

८६ मेघदृतम्‌

निरवपिक्रमेत्तद्‌ दःखमिर्याद-

शापान्तो मे सुजगशयनादृत्थिते शाङ्कंपाणणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा

परचादावां चिरदृगुणिति तं तमात्माभिलाषं निक्च्यावः परिएतशरचन्ि शसु चपासु ॥2५७॥

शापान्त इति शाङ्ग पाणौ यस्य तस्मिञशाङ्ग पाणौ विष्णं -'्सप्रमीविशेपणे--" इत्यादिना बहुत्रीहिः प्रहरणार्थेभ्यः परे निषछठात प्रम्यो भवतः इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः भुजगः रोप ग्व शयन तस्मादुरिथत सति मे शापान्तः शापावसानम्‌ भविष्यतीति सपः शपानवरिष्टश्चतुरो मासान्‌ मवदशनप्रथृति हरिबोधनदिना- न्तमित्यथः इशदिविसाधिक्यं सत्र विवक्तितभिर्युक्तमेव लोचने मीलयिखा निमील्य गमय पैर्येणातिवादयत्यथं; पश्चादनन्तरं सदं चाह चावाम्‌ ।। स्त्यदादौति संचनित्यम्‌" इत्यकशपः त्यदादीनां मिथा रन्द्र यत्परं तच्िद्धप्यतःः इत्यस्मद्‌ः शेषः विरहे गुणितमेवमेवं करिष्यामीति मनस्यावतितम्‌ तं तम्‌ ।॥ वीप्सायां द्विरुक्तिः श्रात्म- नारावयारभिलापं मनारथम परिणताः शरचन्द्रिका यासां तासु त्तपासु रात्रिषु निवेक््यावा भक््यावहे विशतलृ “निवेशो भृतिभोगयोः" यतरः अत्र कथित्‌ (नभानमस्यास्व वापिकत्राकथमापाढादिच- तुष्टस्य वा्पिकत्वमुक्तमिति चादुयित्वटबयपन्ञाश्रयणाद्‌ विरोधः इति पर्यदारि तत्सव मसंगतम्‌ अत्र गतशेपाश्चलारे मासा इल्युक्तं कविना नतुते वापिका इति। तस्मादनुक्तौपाटम्भ एव यच्च॒ नाथेनोक्तम्‌ “कथमाषाढादिचतुष्टयास्रं शरत्काल इति, तत्राप्याकातिकसमाप्तेः शगकालानुवत्तेः परिणतशरचन्द्रिकास्विव्युक्तम्‌ तु तदैव शरयरदु- माव उक्तं इत्यविरोध एव

मासानेतान्‌; मास्तानन्यान्‌, गितम्‌; जनितम्‌. (४७) हे प्रिये { विष्णोरस्थाने सति शापान्तो भविष्यति भतोऽवशिष्टमास- चन्यं कय्रमपि यापय पश्चाद्‌(वयोमनो.ऽगिरषित कायं सेश्स्यतीति मावः

पृदमेध ; ८9

संप्रति तस्या मेवचच्चकत्वशङ्कानिरास्रायातिमूढमभिषेयमुपदिश्ति- भुयश्चाहं त्वमपि शयने कर्टलस्रा पुरा मे निद्रा गत्वा किमपि सदती सस्वनं विप्रवुद्धा | सान्तदहासं कथितमस्त्पृच्छतश्च त्वया मे दृष; स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥४८॥

भूय इति दे श्रवल, भूयः पुनरप्याह वद्धतां मन्भुखेनेति शपः मववचनमेत्तत्‌ स्िमिव्यत श्माह्‌-पुरा पृचम्‌ पुराशब्दश्चिरा तीत (स्यास्रबन्ध चिरातीत निकटागामिके पुरा? इत्यमरः शयने करष्टलम्रापि वमु गल वद्धस्य कथमपि गमनं संमवदिति भावः। निद्रां गला किमपि कन वा निभमित्तेनेत्यथः सस्वनं सशब्दम्‌ उचेरि त्यथः रुदती सती विप्रचुद्धा भासीरिति शेपः श्रसङ्द्रहृश परच्श्रुतः। रोदनहेतुमिति शपः ममे कितव, तं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तहासं समन्ददासं यथा तथा कथितं चति खद्धना मूयदचाहेति यो जना

एतस्मान्मां कुशलिनर्मायन्षानदानाद्धिदित्वा मा कौलोनाचकितनथने मय्यविश्वासिनी भूः स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वंभोगा दिषटे' वस्तुन्युपचितरसरा प्रेमराशीभवन्ति ॥४६॥

एतस्मादिति एतस्यादूरवोक्तात्‌ अभिज्ञायते+ननेव्यभिनज्ञानं छन्तणं तस्य दानासापणन्मां कुशलिनं कतेमवन्तं विदिता ज्ञात्रा हे चकितनयने, कुले जनसमूहः भवात्कोलीनास्लोकप्रवादात्‌ एता- वता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादियथेः, भ<या-

~~ .-- . ------- ~~ -----' ~ --- ~ -- --* ~" ~ --~---------~-----~-~--~---------------*---~-~- ~~~ ०० + ^ ~~~

अपि. भसि. सत्वरम्‌. सत्स्वरम्‌. भत्तित. विरहाहास्िन दिरहभ्यापदः) £ ह्यभोग्याः, दुष्टे

(४८) हे प्रिये ! परेकशयने सुघठारि स्वप्ने स्मि वीक्षयोव्याय कामपि स्रियं रमयन्‌ स्वप्ने मया द्टोऽसीस्युक्तवतीत्य्थः

(४९) हे चद्धितनयने ! प्रेषितसन्देशरूपामिन्लानान्मां षङकंशर दिक्ञाव मय्य विकषवस्ता माभूः विरहेऽपि मोगाभावा्सनेहो बद्ध एवेति भावः+

पय मेघदूतम्‌ 1

त्कौलीनं लोकवादे युड पश्वहिपक्तिणामे” इत्यमरः मयि तरिषये- ऽविश्वासिनो मरणशङ्कनो मा मूने भव भवतेलटुङ्‌ माडन्था- गे!” इत्यडागमप्रतिषेषः दौर्कालविप्रकषोदूस्नेहनिवृ्ति- राशडन्येत्याह--स्नेहानिति किमपि किंविन्निमित्तम्‌ विद्यत इति रोषः। स्नेहान्ध्रीतिर्विरदे सत्यन्योन्यविप्रकपे सति ध्वं सिनो विनइव- रानाहुः तत्तथा भवतीत्यभिप्रायः किंतु ते स्ना श्रभोगाद्धिरे भोगाभावाद्धेतोः प्रसञ्यप्रतिपेधेऽपि नञ्समास इष्यते इष्टे व- स्तुनि विषये उपचितो रसः स्वादो येषु उपचितरसाः सन्तः प्रवृ- दधवृष्णा इत्यथः; “रसो गन्धरसे स्वादे तिक्तादौ त्रिषरागयोः” इति विश्वः प्रेमराशीभवन्ति वियोगासहिष्णुत्मापयन्त इत्यथः स्तेहपरे- म्णोरवस्थामेदाद्ध दः। तदुक्तम्‌-“त्रालोकनामिलापौ रागस्नेहौ ततः प्रेमा रतिश्रङ्गारो योगे वियोगता विप्रलम्भश्च | इति। तदेव स्फ़ृटी- कृतं साकरे - “प्रन्ञा दिदटक्ता रम्यपु तच्चिन्ता तभिलापकः रागस्तत्स- ङ्वुद्धिः स्यारस्नहस्तस्रवणक्रिया तद्धियोगासहं प्रम रतिस्तत्सदवतेनम्‌ -ृद्धारस्तत्तमं क्रीडा सयोगः सप्रधा क्रमान्‌ 1” इति टः स्वकुशटं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते -

्ाश्वास्येवं प्रथमविरदहोदग्रशोकां स्वी तेः शलादाशु च्रिनयनचरृषोत्खातङ्कूटानिच्त्तः साभिन्ञानप्रहितककुशलेस्तद्रचोभिमेमापि प्रात; कुन्दप्रसवशिथिलं जीवित धारयेथाः ॥१०॥

श्माश्वास्येति प्रथमनिरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं चूरवाक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य तयम्बरकस्य वृषेण ष्षभेशो- त्छाता श्वदारताः कूटाः शिखराणि यस्य तस्मात्‌ ““कूटोऽस्ली शिखरं शरद्गम्‌” इत्य परः शेखाकैकासादाश्च निवृत्तः सन्पर्याष्र्तः सन्साभि- ज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं कुशलं येषु तैस्त्यास्टत्सस्या

~~~ ~ ------~ ~ -------------. -----~-*------ ---~----------~ --- ~~~,

, एनाम्‌. विर्दुग्रश्ोकाम्‌. विरहेणादशोकाम्‌. मे; स्वाम्‌, भस्मात्‌. + सामिज्ञानम्‌. & व्वद्रखोनिः,

(५०) मेच | विरहाति रहिता प्रियामुपजीन्य केरासाशिश्रचस्तवं तस्षन्दर- शावाग्मिम -र.प¶ जीवन स्थापयेति भवः

उत्तरमेघः ८६

चोभिममापि प्रातः कुन्दप्रसवमिव शिथिटं दुबलं जीवितं धारयथा स्थापय प्राथनायां लिड

संप्रति मेघस्य प्राथेनाङ्गोकार प्रश्नपूर्वकं कल्पयति- कचित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खल भवतो धोरतां कल्पयामि निःशब्दांऽपि प्रदिशसि जल याचितश्चातकेभ्यः - [क प्रयुक्तं हि प्रणगिषु सतामीप्सिताथक्रियेव ॥५१॥ कच्चिदिति हे सौम्य, साधो, इदं मे बन्धुषतयं बन्धुकायम्‌ देवदत्तस्य गुरकुटमितिवरययोगः व्यवसित कच्चितकरिष्यामोति निश्चितं क्रिम “कचिचतकामग्ररेदने'' इत्यमरः श्रमिप्रायह्वापन कामप्रवेदनम्‌॥ ते तृष्णीभावादनङ्गीकारं शङ यतस्ते एवोचित इत्याह-प्र्या- देशात्‌ “करिष्यामि” इति प्रतिवचनात्‌ “उक्तिराभाषणं वाक््यमादेशो वचन वः"! इति शब्दाणवे भवतस्तबर धीरता गम्भीरष्टं कल्पयामि समथये घल तहि कथमङ्ीकारज्ञानं ततराह- याचित्‌ सन्निः- शब्दोऽपि निगजित्तोऽपि श्रप्रतिजानानोऽपीत्यथः चातकेभ्यो जटं प्रदिशसि ददासि युक्तं॑चेतदित्याह--हि यस्मात्सतां सदयुरषाणां ग्रणयिषु याचकेपु विषय इप्पिताथक्रियैवापेक्तिताथंसंपादनमेव प्रयुतं म्रतिवचनम्‌। च्छया केवलमुत्तरमित्यथः “गज॑ति शरदि वषति वर्षति वासु निःस्नो मेषः नीवो वदति इरुते चद्ति सुजन करोर्येव ॥” इति भावः संप्रति स्वापराधसमाधानपूवंकं सखकायं्यावदयं करणं प्राथयमाने मेधं विस्र नति-

एतत्करः्वा परियंमनुरितिप्राथनावरतिनो मे सौहादांह। विधर इति वा. मन्यनुक्रोशवु द्या

~~~ ~~~ ~~ => ~--*=-ज--- ~~~ ~--=~+ --~---- ~~ चमा ~" ^

4 प्रस्याङ्यानात्‌, भरत्यास्यातुम, प्रत्याक्षयानम्‌ तकयामि. याचितम्‌ प्रियमनुचितं प्राथ॑नादूप्मनः, प्रियसघुचिततं प्रा्थनाश्लनः; प्रिस्ुकि श्राथंने चेतसः; प्रियमनुचतः पराय॑नावत्मनः, प्रियपतदयुचित' प्रार्थित चेतघ्

(५१) हे मेव | यथा याचितो मेषो निश्श्परोऽपि चात षभ्यो जले ददाति तथापरा पिंतोऽपि लं तूप्यार इमापन्नो ममाभोशभ५ ररिष्य पीति भावः

&० मेघदूतम्‌

इष्टान्देशाञ्जलद विचर प्रावृषा संश्रलभ्री- मा भृदेवं चणमपि ते विदत विप्रयोगः ॥५२॥

एतदिति दै जलद्‌, सौदादास्ुदद्धाबान्‌ “हृद्धगसिन्ध्वन्त पूर्वपदस्य च" इत्युभयपदवृद्धिः त्रिधुरो वियुक्त इति देतोवां “विधुरं तु प्रविदलेपे" इत्यमरः ।। मयि विषयेऽनुक्र)गवुद्रया करुणा-

ग्रावा अनुचिता तवाननुखूपा या प्राथना प्रियां प्रति “सदेशं हर'' इत्येवंरूपा तत्र बातिनो निवन्धपरस्य ममैतत्संदशहरणषूपं प्रियं कृत्वा सपाद प्राद्रपा वपाभिः “खियां प्रव्र्‌ सिया भूम्नि वपाः" इत्यमरः संभ्रतश्ररुपचितशोभः सन इष्रान्स्वाभिलपितान्देशान्वि- चर यथेष्टद्रोषु विहरेत्यथः “देशकालाध्वगन्तत्याः कमसंश्चा ह्यकम- णामः" इति§वचनात्कम॑ंलम्‌ पवं मद्रस्तणमपि स्वल्पकालमयपि तव विद्यना कलत्रणेति शापः विप्रयोगो बिरहा मा मून्मास्तु माडोव्या शिपि लुड्‌ “न्ते कायस्य मित्यतात्कुयादाशशिपमुत्तमाम्‌ सवत्र

व्याप्यते विद्धान्नायकेच्छानुरूपिणीम्‌ ।।” इति सारस्वताट कारे दम्तनात्का व्यान्ते नायकच्छनुरूपाऽयमाशीवादः प्रयुक्त इत्यनुसंधेयम्‌

इति श्रीमहामहोपाध्यायमद्िनाथसूरिबिरचितया संजीविनीसमाख्यया व्याल्यया समेतो महाकविश्री कालिदासविरचिते मेघदुतकाग्य उत्तरमेघः समाप्तः। 12.5८९

- 125 > चै १८

न्न जा नानक.

१. क्वचिदपि न,

(५२) हे मेघ | मदीयकायसम्पा्य वों पचितसोभः सन्‌ यथेष्टे ेष विर ममेव तवाऽपि वि्यल्कङश्रवियोगो मा भूदिति भावः

एत बहादुर शास्त्री रष्टीय प्रणासन अकादमी, पुस्तकालय ..8..9 (1 {८८41001}, 0} 44111017510वा क, 1.1/01.4/111 स्वस्त॒रो 1111990 0२1 गृह पृम्तक निम्नांकित तारीख तक्र वापिस करनी है। 1} 06११८ ¡ऽ 10 लापातात्त 0१ 1९ ५१2८ 1381 53160

| दिनांक | उधरारकर््ता | दिनाक | उधारकर्ता | कीसंख्या |, | को संख्या 1221९ 2.1.१९८; "६ | {221९ | 0017170५*"€ा | १८). 1 _ [तिताः | | _ , _ | | = 1 ॥ि | + ¦ - ~ 1 _ | | | 1 £ \ _ | | | श, "4

णमी 3 1 भोग ययो विक. द-४.०८-ेगगि कोक दे-+ -कि, = + = = ~ ~ 1

©| 8१५४8 691.22

॥॥|॥॥|

(86४44

५८/५८

९8११ 2६ अवाप्ति सं

का निदा ^ (1०... वगं सं. पुस्तक सं. ८1255 ५0... „. 8001 1१०...१११००००* लेखक 1.11 णीषक दूतम्‌ |

8111-1 ७००१०१००

नगम दिनांक | उधारकर्त की सं. | हस्ताक्षर (1 लस 0 शला" 1५40. 918781८ __ ७6.8५ ॥188॥४ 9१ 1 2 2.८1 8414008 51491।

8110121 ^69तन४ 21 ^ ताि715 2 धी काविरा 0590091६

कक७ 9७७०9 @ केके 99१ = ०१ 9०

4८९55701 4. _ ह, 5७ ०९

4१. 6९००5 @8 155४68५ 107 15 ५९#/5ऽ 01४ ७५ 018४ [8४6 ६० 068 (6081156 €81116॥ 17 ५१0९. ४6१40160.

2. ^ ०४९1-6 08706 01 25 72156 ७१ ५2४ एअ 01116 ५४।।। 06 €08106४.

ॐ. 80018 18 06 (616५५४6५ 00 (€ १४७७६, 8 ६16 01561610 21 ८06 {10181957}.

4, ?6710५16815, १9976 2)6 ९1676766 000०5 १2३५ १०६ 06 {55४66 9०6 )8% 06 &0705५1166 ०४ 10 {106 ॥107817%.

` 6. 8००५8 105, ५७8666५ 07 11} ५60 1 910४ ५४३४ | 81181 08४6 {० 06 16018666 @7 115 6५०५०1९ 1168 81811 06 0819 0४ १06 00१10५४6.

[| ४4 1

- 41-~ 1. ~ ~. 7. + ककमा 1.3.199 £ 114212772@